Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

ṣoḍaśo'dhyāyaḥ |
viṣvaksenaḥ |
ataḥ paraṃ pravakṣyāmi pratiṣṭhālakṣaṇaṃ param |
sarvalakṣaṇasaṃyuktamalpakāyaṃ caturbhujam || 1 ||
[Analyze grammar]

tattanmūrtyanusāreṇa kārayet sumanoharam |
prathamaṃ ca dvitīyaṃ ca saṃkṣepācchṛṇu suvrata || 2 ||
[Analyze grammar]

pratiṣṭhāyāḥ kramaṃ cāsmin sādhakānāṃ hitāya tu |
kṛtvāṅkurārpaṇaṃ samyak pañcasaptadināt purā || 3 ||
[Analyze grammar]

jalādhivāsanaṃ kṛtvā yathā vai tatra coditam |
pūrvoktamaṇḍape madhye vediṃ kṛtvā yathāvidhi || 4 ||
[Analyze grammar]

kārayet sarvakarmāṇi śāstradṛṣṭyā samāhitaḥ |
tadalābhe muniśreṣṭha śrṛṇu maṇḍapalakṣaṇam || 5 ||
[Analyze grammar]

pañcottaraśataṃ vāpi hastadvādaśakaṃ tu vā |
caturdvārasamāyuktaṃ catustoraṇabhūṣitam || 6 ||
[Analyze grammar]

vitānavastrasaṃchannamalaṃkārairalaṃkṛtam |
kārpāsakairnavairvastraiḥ stambhān saṃpariveṣṭayet || 7 ||
[Analyze grammar]

toraṇān kalaśāṃścāpi madhye vediṃ tu kārayet |
daśatālastu vistāra ekahastasamucchrayaḥ || 8 ||
[Analyze grammar]

vedikāyāstu paritaḥ caturdikṣu yathāvidhi |
kārayedagnikuṇḍāni caturaśrādi nārada || 9 ||
[Analyze grammar]

sthaṇḍile vāpyabhāve tu kārayet taruṇālaye |
jalādhivāsādutthāpya maṇḍape cānayeddharim || 10 ||
[Analyze grammar]

suvarṇasūcyā tatraiva netronmīlanamācaret |
taccakṣuriti vāmaṃ ca citraṃ deveti dakṣiṇam || 11 ||
[Analyze grammar]

dhenudvayaṃ darśayitvā tataḥ snapanamācaret |
ekāśītikrameṇaiva snapanaṃ tvadhamottamam || 12 ||
[Analyze grammar]

kalaśaiḥ pañcaviṃśairvā tataḥsaptadaśaistu vā |
dvādaśairnavakairvāpi yathāsaṃbhavamācaret || 13 ||
[Analyze grammar]

puṇyāhaṃ vācayitvaiva śayanaṃ kalpayettataḥ |
pañcabhārapramāṇaiśca śālīṃstatraiva vikṣipet || 14 ||
[Analyze grammar]

tadardhaṃ taṇḍulaṃ caiva śālyopari vinikṣipet |
tasyopari likhet padmamaṣṭapatraṃ sakarṇikam || 15 ||
[Analyze grammar]

tasya madhye tu tantrajñaḥ chādayet kambalena tu |
śayanaṃ trividhaṃ proktaṃ kṣaumaṃ kārpāsakaṃ tu vā || 16 ||
[Analyze grammar]

ūrṇāmayaṃ ca tatsarvaṃ vyāghracarmottaracchadam |
citravastratrayaṃ vāpi navavastratrayaṃ tu vā || 17 ||
[Analyze grammar]

yathāvittānusāreṇa mārgeṇaikena kalpayet |
śiropadhānasaṃyuktaṃ pādagaṇḍūlasaṃyutam || 18 ||
[Analyze grammar]

vāmadakṣiṇabhāgābhyāṃ sukapolasthaladvayam |
śayanaṃ kalpayitvaivaṃ gandhapuṣpaiḥsamarcitam || 19 ||
[Analyze grammar]

vastrairābharaṇairmālyairalaṃkṛtya janārdanam |
ācāryo mūrtipaiḥsārdhaṃ svastivākyasamanvitam || 20 ||
[Analyze grammar]

chatracāmarasaṃyuktaṃ śayane saṃniveśayet |
dvādaśākṣaramantreṇa śāyayeddakṣiṇāśiraḥ || 21 ||
[Analyze grammar]

vaiṣṇavīkaraṇaṃ kuryāt pūrvaṃ mūrtidharo mune |
mantranyāsaṃ tataḥ kuryāt mūrtimantreṇa sādhakaḥ || 22 ||
[Analyze grammar]

nṛttagītasamāyuktaṃ vedādhyayanasaṃyutam |
prāṅmukhodaṅmukho bhūtvā vedikopari dakṣiṇe || 23 ||
[Analyze grammar]

prāṇāyāmān kramāt kṛtvā praṇavenaiva deśikaḥ |
sṛṣṭinyāsaṃ sthitinyāsaṃ saṃhṛtinyāsameva ca || 24 ||
[Analyze grammar]

tadbimbe muniśārdūla yathātathyena vinyaset |
pañcaviṃśatitattvāni pratimāyāṃ nyasettataḥ || 25 ||
[Analyze grammar]

pañcopaniṣadairnyasya praṇavaiḥsaha mantravit |
athavā devadevasya mantranyāsaṃ śrṛṇu kramāt || 26 ||
[Analyze grammar]

caturabhyadhikaṃ viṃśat sūktaṃ nārāyaṇaṃ kramāt |
devasya pādau saṃspṛṣṭvā ācāryaḥ sūktamuccaran || 27 ||
[Analyze grammar]

tasyānte pauruṣaṃ brahman ṣoḍaṣaṃ sūktamuccaret |
tatastvatharvavede ca sṛṣṭyādipratipādakam || 28 ||
[Analyze grammar]

nārāyaṇopaniṣadaṃ triḥ paṭhet padasaṃspṛśet |
ātmā yādi namontaṃ yanmantramaṣṭaśataṃ japet || 29 ||
[Analyze grammar]

pūjāyāmadhivāse ca pratiṣṭhāyāṃ ṣaḍakṣaram |
nyāsameṣu prakurvīta tadbimbahṛdi deśikaḥ || 30 ||
[Analyze grammar]

anyathā niṣphalaṃ sarvaṃ nātra kāryā vicāraṇā |
tasmāt sarvaprayatnena ṣaḍakṣarajapāntara m || 31 ||
[Analyze grammar]

yadyat proktaṃ muniśreṣṭha tattat kurvīta buddhimān |
evaṃ nyāsaṃ kramāt kṛtvā veṣṭayennavavastrakaiḥ || 32 ||
[Analyze grammar]

puṣpāñjalirnamaskṛtya pūjayet puruṣottamam |
śaṅkhadundubhinirghoṣaiḥ nṛttageyaiśca pūjayet || 33 ||
[Analyze grammar]

āvāhayet tato devaṃ mūrdhni mūlena mantravit |
śaṅkhacakragadāpāṇiṃ pītāmbaravibhūṣitam || 34 ||
[Analyze grammar]

tattanmūrtyanusāreṇa dhyāyeddevaṃ sanātanam |
pādyārghyācamanīyaṃ ca gandhapuṣpādibhiḥ kramāt || 35 ||
[Analyze grammar]

gaulyaṃ pāyasamudgānnaṃ sopadaṃśaṃ ghṛtāplutam |
nivedayitvāṃ devasya dādhikaṃ tu nivedayet || 36 ||
[Analyze grammar]

pānīyācamanīyaṃ ca mukhavāsaṃ nivedayet |
tatastu śāyayeddevaṃ namaskṛtya tu deśikaḥ || 37 ||
[Analyze grammar]

gandhatoyena saṃpūrṇān sūtratrayasuveṣṭitān |
aśvatthapallavairyuktān droṇena paripūritān || 38 ||
[Analyze grammar]

pakvabimbaphalākārān mṛdghaṭān lakṣaṇānvitān |
pañcaratnasamāyuktān hemapañcāyudhānvitān || 39 ||
[Analyze grammar]

sauvarṇaṃ cāpi śrīvatsaṃ sauvarṇagaruḍānvitam |
śaṅkhaṃ cakraṃ ca kūrmaṃ ca saṃsmarenmūlavidyayā || 40 ||
[Analyze grammar]

sakūrcaṃ sāpidhānaṃ ca vastrayugmena veṣṭitam |
devasya dakṣiṇe pārśve vinyaseddhānyarāśiṣu || 41 ||
[Analyze grammar]

pradhānakumbhamādāya prāṅmukho vāpyudaṅmukhaḥ |
pañcamūrtimanudhyāyet tatkumbhe'vāhya nārada || 42 ||
[Analyze grammar]

brahmabījena tatkumbhaṃ gandhapuṣpaiḥ samarcayet |
karmārcā cotsavaṃ snānaṃ baliryātrā ca pañcamam || 43 ||
[Analyze grammar]

snāne pratiṣṭhādhivāse kālamekaṃ tu kārayet |
devena saha saṃyojya devīnāṃ munisattama || 44 ||
[Analyze grammar]

vidyaśvarāṣṭakuṃbhāṃśca aṣṭadikṣvatha vinyaset |
hemaratnayutāṃścaiva vastrasaṃveṣṭitān śubhān || 45 ||
[Analyze grammar]

indrādīśānaparyantaṃ vārāhādīṃśca vinyaset |
svanāmnā pūjayettāṃśca śaṅkhādīn maṅgalān nyaset || 46 ||
[Analyze grammar]

gandhapuṣpākṣatāṃścaiva vastreṇa pariveṣṭitān |
evaṃ kṛtvā vidhānena mūrtihomaṃ samācaret || 47 ||
[Analyze grammar]

ṛgādivedasaṃyuktaṃ dikṣu pūrvādiṣu dvija |
śaṅkhādighoṣasaṃyuktaṃ nṛttagītasamanvitam || 48 ||
[Analyze grammar]

vīṇāveṇusamāyuktaṃ homakarma samācaret |
vaiṣṇavāgniṃ samādāya kuṇḍeṣvagniṃ nidhāpayet || 49 ||
[Analyze grammar]

pālaśākhādiraṃ caiva bilvamaudumbaraṃ tathā |
samidaṣṭaśataṃ proktaṃ pṛthak pūrvādi kalpayet || 50 ||
[Analyze grammar]

pālāśakhādirābhāve bilvaireva tu kārayet |
bilvābhāve muniśreṣṭha audumbaramathācaret || 51 ||
[Analyze grammar]

pūrvādi cāgnikuṇḍeṣu samidhaḥ parikīrtitāḥ |
ājyaṃ caruvaduddiṣṭaṃ tatsaṃkhyā ca pṛthakpṛthak || 52 ||
[Analyze grammar]

agnimadhye tathā padmaṃ dhyāyet kesarapatrakam |
tatrasthā devatā dhyātvā homaṃ kuryādvicakṣaṇaḥ || 53 ||
[Analyze grammar]

juhuyuḥ prāṅmukhāḥ sarve sottarīyāḥ svalaṃkṛtāḥ |
bhojayedbrāhmaṇān rātrau bhaktān dvādaśa pāyasam || 54 ||
[Analyze grammar]

vedādhyayanamevātra caturdikṣu ca kārayet |
pāyasaṃ kṛsaraṃ gaulyaṃ haridrānnaṃ caturvidham || 55 ||
[Analyze grammar]

pūrvādi cottarāntaṃ tu yathāsaṃravyaṃ prakalpayet |
śāntihomaṃ tataḥ kṛtvā homānte ca yathākramam || 56 ||
[Analyze grammar]

madhunā payasā dadhnā hūyatena ghṛtena ca |
pauruṣeṇa ca sūktena pratyekaṃ ṣoḍaśāhutīḥ || 57 ||
[Analyze grammar]

pūrvādi cottarāntaṃ tu kuṇḍe caiva yathākramam |
hutvā hutvā spṛśeyuste pratimāṃ mūlavidyayā || 58 ||
[Analyze grammar]

madhu hutvā spṛśet pādaṃ kṣīraṃ hutvodaraṃ spṛśet |
dadhi hutvā ca vadanaṃ hutvājyaṃ śirasi spṛśet || 59 ||
[Analyze grammar]

palāśaśākhayā prācyāṃ siñcettanmūrtidhārakaḥ |
dakṣiṇasyāṃ tataḥ siñcet khādirasya tu śākhayā || 60 ||
[Analyze grammar]

siñcettanmūrtidhārastu pratīcyāṃ bilvaśākhayā |
udumbareṇa codīcyāṃ siñcettanmūrtidhārakaḥ || 61 ||
[Analyze grammar]

ācāryaḥ koṇadeśe tu siñcedvetasaśākhayā |
puṣpāñjaliṃ namaskṛtya ācāryo mūlavidyayā || 62 ||
[Analyze grammar]

uttarāgnau tu juhuyāt ācāryo madhuratrayam |
gulājyamadhusaṃmiśraṃ madhuratrayamucyate || 63 ||
[Analyze grammar]

mūlamantreṇa juhuyāt pratyekāṣṭāhutīḥ kramāt |
nṛttageyaiśca vādyaiśca vedādhyayanasatkathām || 64 ||
[Analyze grammar]

anirvāṇapradīpaiśca rātriśeṣaṃ samāpayet |
prabhātāyāṃ tu śarvaryāṃ snātvācāryaḥ prayatnavān || 65 ||
[Analyze grammar]

dvārasya dakṣiṇe pārśve sthaṇḍile caturaśrake |
kārayedvāstuhomaṃ tu samidājyacarūnapi || 66 ||
[Analyze grammar]

apāmārgasya samidhaḥ śamyāśca khadirasya ca |
yakṣarakṣaḥ piśācānāṃ śāntyarthaṃ juhuyāt pṛthak || 67 ||
[Analyze grammar]

praṇavādisvamantraiśca juhuyānmantravittamaḥ |
diśāhomāṃśca kurvīta prāsādasya samantataḥ || 68 ||
[Analyze grammar]

sthaṇḍileṣvevamevāgniṃ juhuyāddikpatīn kramāt |
dhyātvā dhyātvā svamantreṇa samidādi yathākramam || 69 ||
[Analyze grammar]

palāśakhadirāśvatthaplakṣanyagrodhabilvajāḥ |
udumbaraśca kāśmaryaḥ samidho'ṣṭau prakīrtitāḥ || 70 ||
[Analyze grammar]

aindrādīśānaparyantaṃ samidājyacarūnapi |
evaṃ samāpya vidhivat vāstuhomādikān kramāt || 71 ||
[Analyze grammar]

kārayenmuniśārdvala paścāt pūrṇāhutiṃ hunet |
vauṣaḍantena mantreṇa ācāryaḥ paścime'nale || 72 ||
[Analyze grammar]

dvādaśākṣaramantreṇa srucā pūrṇāhutiṃ hunet |
gandhapuṣpādinābhyarcya ghaṇṭāśabdasamanvitam || 73 ||
[Analyze grammar]

pūrṇāhutiṃ kramāt kṛtvā tridhā mantramanusmaran |
gomayena samālipya bālasthānaṃ samantataḥ || 74 ||
[Analyze grammar]

mūlasthānaṃ tu vā tatra mūlamantreṇa mantravit |
aṣṭadikṣu yathānyāyaṃ kārayedyatnato dhvajān || 75 ||
[Analyze grammar]

toraṇān śāstravihitān caturdikṣu niveśayet |
darbhamālādisaṃyuktaṃ muktādāmaira laṃkṛtam || 76 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktaṃ puṣpamālāvibhūṣitam |
puṇyāhaṃ vācayitvā tu pūjanīyāṃśca pūjayet || 77 ||
[Analyze grammar]

vastrābharaṇakaṃ samyagācāryaya pradāpayet |
ācāryamanasaḥ prītiratisaṃpattikāriṇī || 78 ||
[Analyze grammar]

sauvarṇaṃ brahmasūtraṃ tu sauvarṇaṃ karṇabhūṣaṇam |
aṅgulīvalayaṃ caiva prakoṣṭhavalayaṃ tathā || 79 ||
[Analyze grammar]

alaṃkṛtyaivamācāryaṃ dakṣiṇāṃ tasya dāpayet |
pañcaviṃśatiniṣkaṃ tu suvarṇaṃ dakṣiṇottamam || 80 ||
[Analyze grammar]

tadardhaṃ madhyamaṃ caiva tadardhamadhamaṃ bhavet |
evameva tu kartavya utsave dakṣiṇākramaḥ || 81 ||
[Analyze grammar]

uttamādikramāt proktā dakṣiṇā munisattama |
yathā vittānusāreṇa dadyādvā dakṣiṇāṃ mune || 82 ||
[Analyze grammar]

atropayuktaṃ yaddravyaṃ devatālaṃkṛtiṃ vinā |
ācāryāya pradātavyaṃ vastravrīhyādikaṃ tathā || 83 ||
[Analyze grammar]

ācāryadakṣiṇārdhāṃśatulyā sthāpakadakṣiṇā |
tadardhaṃ mūrtipānāṃ tu vāstuśāntikṛtastathā || 84 ||
[Analyze grammar]

hotṝṇāṃ dakṣiṇārdhaṃ syād adhyetṝṇāṃ tu dakṣiṇā |
sarveṣāṃ caiva dātavyaṃ vastrayugmaṃ navaṃ śubham || 85 ||
[Analyze grammar]

daivajñaṃ pūjayet paścāt sumuhūrtaprado hi saḥ |
geyanṛttakarāṃścaiva pūjayedvaiṣṇavāṃstataḥ || 86 ||
[Analyze grammar]

mūhūrte śobhane prāpte brāhmaṇānāmanujñayā |
sūryamaṇḍalamadhyasthaṃ devaṃ nārāyaṇaṃ prabhum || 87 ||
[Analyze grammar]

kumbhe pañcapratīke ca āvāhya praṇavena tu |
arghyapādyāpadinābhyarcya ekamūrtimanusmaret || 88 ||
[Analyze grammar]

pūjayitvā muniśreṣṭha svayaṃ tu vigataspṛhaḥ |
śriyaṃ puṣṭiṃ tathā kumbhamadhye saṃpūjayettataḥ || 89 ||
[Analyze grammar]

praṇavādi svanāmnā tu sādhako mantravittamaḥ |
tatkumbhāntargataṃ devaṃ sthāpayet sādhakottamaḥ || 90 ||
[Analyze grammar]

sthāpakaścoddharet kumbhamācāryo vā munīśvara |
uttaryoṣṇīṣasaṃyuktamuddharet kumbhamuttamam || 91 ||
[Analyze grammar]

tathaiva samalaṃkṛtya sthāpakaṃ munisattama |
ācāryo mūrtipairyuktaḥ pratimāmuddharet kramāt || 92 ||
[Analyze grammar]

maṅgalānu ddhareyuśca diśāhomakarāstathā |
śaṅkhadundubhighoṣaiśca svastivācanasaṃyutam || 93 ||
[Analyze grammar]

nṛttageyasamāyuktaṃ dhūpadīpasamanvitam |
puṣpavṛṣṭisamāyuktaṃ vitānadhvajasaṃyutam || 94 ||
[Analyze grammar]

tatastu samalaṃkṛtya devāgre vaiṣṇavān śubhān |
gandhatoyena saṃpūrṇān sūtratrayasuveṣṭitān || 95 ||
[Analyze grammar]

aśvatthapallavairyuktān droṇena paripūritān |
vardhanīṃ gṛhya tantrajño devāgre'cchinnadhārayā || 96 ||
[Analyze grammar]

gehaṃ pradakṣiṇaṃ kṛtvā bālasthānaṃ praveśayet |
pratimāṃ mūrtimantreṇa sthāpayenmantravittamaḥ || 97 ||
[Analyze grammar]

tataśca pañcamantrāṇāṃ sthāpayedvihitena ca |
tasyāgre sthāpayet kumbhamācāryastantravittamaḥ || 98 ||
[Analyze grammar]

tattoyaṃ pratimāmūrdhni mūlamantreṇa secayet |
śriyādīnāṃ svamantraistu secayeddevavat kramāt || 99 ||
[Analyze grammar]

karmārcanādi mūrtīnāṃ secayenmūlaberavat |
kumbhāccheṣodakaṃ gṛhya taccharāve niṣicya ca || 100 ||
[Analyze grammar]

śalākamātrayā caiva dhārayācchinnayā punaḥ |
paritaḥ pariṣekaṃ ca kuryānmūlena mantravit || 101 ||
[Analyze grammar]

añjaliṃ darśayitvā tu sarvamantrāṃśca saṃsmaret |
dvārasyottarapārśve tu nyāsahomaṃ svamantrataḥ || 102 ||
[Analyze grammar]

sthaṇḍile muniśārdūla pañcarātraviśāradaiḥ |
kārayet samidādyaistu pratyekaikāhutiṃ kramāt || 103 ||
[Analyze grammar]

mantranyāsaṃ tataḥ kuryāt pūrvavat sādhakottamaḥ |
tathaiva kārayettasmin sthāpako nyāsamuttamam || 104 ||
[Analyze grammar]

paścāddevaṃ samālambya pūjayet sādhakottamaḥ |
gandhapuṣpādinābhyarcya praṇamya ca janārdanam || 105 ||
[Analyze grammar]

saṃnidhānaṃ kuruṣveti praṇamet daṇḍavat kṣitau |
tasmin kāle mahāprājño vedādhyayanamācaret || 106 ||
[Analyze grammar]

puṣpāñjalirnamaskṛtya ācāryo mantramuccaret |
sarvaṃ nyūnātiriktaṃ ca mayā pūrvaṃ ca yatkṛtam || 107 ||
[Analyze grammar]

tatsarvaṃ devadeveśa kṣantumarhasi me prabho |
tatastu muniśārdūla prāsādaṃ prokṣayedbudhaḥ || 108 ||
[Analyze grammar]

kumbhodakādaśeṣaṃ tu bahirantaśca sarvaśaḥ |
pauruṣeṇaiva sūktena prokṣaṇādeva śuddhyati || 109 ||
[Analyze grammar]

pāyasaṃ kṛsaraṃ gaulyaṃ mudgānnaṃ ca nivedayet |
tāmbūlaṃ mukhavāsaṃ ca parivārāṃśca kalpayet || 110 ||
[Analyze grammar]

homapūrveṇा mantrajño hyantarbahiranukramāt |
lokapālān muniśreṣṭha kalpayettu yathākramam || 111 ||
[Analyze grammar]

anyāvaraṇadevāṃśca bālagehe na kalpayet |
dine dine tu kartavyo homūparvo balikramaḥ || 112 ||
[Analyze grammar]

caṇḍādīśāvasānaṃ tu baliṃ dadyāt pṛthakpṛthak |
mahāpīṭhārdhamānaṃ tu vistarāyāmatādṛśam || 113 ||
[Analyze grammar]

bālagehasya pūrve tu kalpayet pīṭhamuttamam |
pīṭhopari mune padmamaṣṭapatraṃ sakarṇikam || 114 ||
[Analyze grammar]

pūrvavat pārṣadān sarvān tiṣṭhantau balipīṭhakau |
baliśeṣaṃ nyaseddhīmān pūrvavanmantrasaṃyutam || 115 ||
[Analyze grammar]

utsavasnapanādīni kārayecchāstracoditam |
śeṣaṃ sādhāraṇaṃ kuryāt bālasthāne munīśvara || 116 ||
[Analyze grammar]

bālasthānaṃ vinā pūrvaṃ mūlasthānaṃ na kārayet |
yadi kuryānmahādoṣaḥ kartṛdeśavināśanaḥ || 117 ||
[Analyze grammar]

bālagehārcanābimbaṃ mūlāgāre na pūjayet |
pūjayedyadi tadbimbaṃ kartā rāṣṭraṃ ca naśyati || 118 ||
[Analyze grammar]

tasmāt sarvaprayatnena mūlāgāre na pūjayet |
pratiṣṭhānte muniśreṣṭha utsavaṃ kārayet kramāt || 119 ||
[Analyze grammar]

pañcasaptanavāhaṃ vā yathāvittānusārataḥ |
dhvajaṃ caivotsavāraṃbhe sadyaḥ kuryāttu taddine || 120 ||
[Analyze grammar]

tīrthānte snapanaṃ kuryāt pūrvoktena vidhānataḥ |
puṣpayāgavidhānaṃ tu neṣyate'smin mahāmune || 121 ||
[Analyze grammar]

iti saṃkṣepataḥ prokto bālasthānavidhirmune |
evameva dvitīyasya pratiṣṭhālakṣaṇaṃ param || 122 ||
[Analyze grammar]

viśeṣaṃ cātra vakṣyābhi dvitīyasya muhāmune |
pratiṣṭhārkṣasya pūrvedyuḥ madhyarātre'lpagehake || 123 ||
[Analyze grammar]

sthaṇḍilaṃ caturaśraṃ ca hastamātraṃ samantataḥ |
kārayitvā muniśreṣṭha paścāddevaṃ nayedbudhaḥ || 124 ||
[Analyze grammar]

bimbāgre sthaṇḍile madhye mūlamantramanusmaran |
kumbhaṃ saṃsthāpya vidhivat tatkumbhe kalpayeddharim || 125 ||
[Analyze grammar]

ānayenmūrtimantreṇa gandhapuṣpādinārcayet |
kumbhasyāntargataṃ devaṃ ravimadhye nayet kṣaṇāt || 126 ||
[Analyze grammar]

paścāddevaṃ samāvāhya mahākumbhe mahāmune |
tatkumbhāntargataṃ devaṃ mūlabere nyedbudhaḥ || 127 ||
[Analyze grammar]

pūrvavat prokṣayenmūlasthānaṃ tantravicakṣaṇaḥ |
parivārānaśeṣāṃstu kalpayecchāstracoditam || 128 ||
[Analyze grammar]

digdevān vidhivat sthāpya pūjayettaddine dine |
viśeṣaścātra saṃproktaḥ śeṣaṃ sādhāraṇaṃ bhavet || 129 ||
[Analyze grammar]

yuktyā yuktiviśeṣeṇa kārayediha nārada |
prathame ca dvitīye ca kriyāsu munisattama || 130 ||
[Analyze grammar]

evaṃ kṛte tu vidhivat tadrājño rāṣṭravāsinām |
kartuḥ kārayituścaiva āyuḥ śrīścāpi vardhate || 131 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 16

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: