Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vālmīkinaivamuktastu rāghavaḥ pratyabhāṣata |
prāñjalirjagato madhye dṛṣṭvā tāṃ devavarṇinīm || 1 ||
[Analyze grammar]

evametanmahābhāga yathā vadasi dharmavit |
pratyayo hi mama brahmaṃstava vākyairakalmaṣaiḥ || 2 ||
[Analyze grammar]

pratyayo hi purā datto vaidehyā surasaṃnidhau |
seyaṃ lokabhayādbrahmannapāpetyabhijānatā |
parityaktā mayā sītā tadbhavān kṣantumarhati || 3 ||
[Analyze grammar]

jānāmi cemau putrau me yamajātau kuśīlavau |
śuddhāyāṃ jagato madhye maithilyāṃ prītirastu me || 4 ||
[Analyze grammar]

abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ |
pitāmahaṃ puraskṛtya sarva eva samāgatāḥ || 5 ||
[Analyze grammar]

ādityā vasavo rudrā viśve deśā marudgaṇāḥ |
aśvināv ṛṣigandharvā apsarāṇāṃ gaṇāstathā |
sādhyāśca devāḥ sarve te sarve ca paramarṣayaḥ || 6 ||
[Analyze grammar]

tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ |
taṃ janaughaṃ suraśreṣṭho hlādayāmāsa sarvataḥ || 7 ||
[Analyze grammar]

tadadbhutamivācintyaṃ nirīkṣante samāhitāḥ |
mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā || 8 ||
[Analyze grammar]

sarvān samāgatāndṛṣṭvā sītā kāṣāyavāsinī |
abravīt prāñjalirvākyamadhodṛṣṭiravānmukhī || 9 ||
[Analyze grammar]

yathāhaṃ rāghavādanyaṃ manasāpi na cintaye |
tathā me mādhavī devī vivaraṃ dātumarhati || 10 ||
[Analyze grammar]

tathā śapantyāṃ vaidehyāṃ prādurāsīttadadbhutam |
bhūtalādutthitaṃ divyaṃ siṃhāsanamanuttamam || 11 ||
[Analyze grammar]

dhriyamāṇaṃ śirobhistannāgairamitavikramaiḥ |
divyaṃ divyena vapuṣā sarvaratnavibhūṣitam || 12 ||
[Analyze grammar]

tasmiṃstu dharaṇī devī bāhubhyāṃ gṛhya maithilīm |
svāgatenābhinandyaināmāsane copaveṣayat || 13 ||
[Analyze grammar]

tāmāsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam |
puṇyavṛṣṭiravicchinnā divyā sītāmavākirat || 14 ||
[Analyze grammar]

sādhukāraśca sumahāndevānāṃ sahasotthitaḥ |
sādhu sādhviti vai sīte yasyāste śīlamīdṛśam || 15 ||
[Analyze grammar]

evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ |
vyājahrurhṛṣṭamanaso dṛṣṭvā sītāpraveśanam || 16 ||
[Analyze grammar]

yajñavāṭagatāścāpi munayaḥ sarva eva te |
rājānaśca naravyāghrā vismayānnoparemire || 17 ||
[Analyze grammar]

antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ |
dānavāśca mahākāyāḥ pātāle pannagādhipāḥ || 18 ||
[Analyze grammar]

ke cidvineduḥ saṃhṛṣṭāḥ ke ciddhyānaparāyaṇāḥ |
ke cid rāmaṃ nirīkṣante ke cit sītāmacetanāḥ || 19 ||
[Analyze grammar]

sītāpraveśanaṃ dṛṣṭvā teṣāmāsīt samāgamaḥ |
taṃ muhūrtamivātyarthaṃ sarvaṃ saṃmohitaṃ jagat || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 88

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: