Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tadāvasāne yajñasya rāmaḥ paramadurmanāḥ |
apaśyamāno vaidehīṃ mene śūnyamidaṃ jagat |
śokena paramāyatto na śāntiṃ manasāgamat || 1 ||
[Analyze grammar]

visṛjya pārthivān sarvānṛkṣavānararākṣasān |
janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat || 2 ||
[Analyze grammar]

tato visṛjya tān sarvān rāmo rājīvalocanaḥ |
hṛdi kṛtvā tadā sītāmayodhyāṃ praviveśa saḥ || 3 ||
[Analyze grammar]

na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ |
yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat || 4 ||
[Analyze grammar]

daśavarṣasahasrāṇi vājimedhamupākarot |
vājapeyāndaśaguṇāṃstathā bahusuvarṇakān || 5 ||
[Analyze grammar]

agniṣṭomātirātrābhyāṃ gosavaiśca mahādhanaiḥ |
īje kratubhiranyaiśca sa śrīmānāptadakṣiṇaiḥ || 6 ||
[Analyze grammar]

evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ |
dharme prayatamānasya vyatīyād rāghavasya tu || 7 ||
[Analyze grammar]

ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane |
anurajyanti rājāno ahanyahani rāghavam || 8 ||
[Analyze grammar]

kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ |
hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadastathā || 9 ||
[Analyze grammar]

nākāle mriyate kaścinna vyādhiḥ prāṇināṃ tadā |
nādharmaścābhavat kaścid rāme rājyaṃ praśāsati || 10 ||
[Analyze grammar]

atha dīrghasya kālasya rāmamātā yaśasvinī |
putrapautraiḥ parivṛtā kāladharmamupāgamat || 11 ||
[Analyze grammar]

anviyāya sumitrāpi kaikeyī ca yaśasvinī |
dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā || 12 ||
[Analyze grammar]

sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca |
samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire || 13 ||
[Analyze grammar]

tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati |
mātṝṇāmaviśeṣeṇa brāhmaṇeṣu tapasviṣu || 14 ||
[Analyze grammar]

pitryāṇi bahuratnāni yajñānparamadustarān |
cakāra rāmo dharmātmā pitṝndevān vivardhayan || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 89

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: