Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ |
ṛṣīn sarvānmahātejāḥ śabdāpayati rāghavaḥ || 1 ||
[Analyze grammar]

vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ |
viśvāmitro dīrghatapā durvāsāśca mahātapāḥ || 2 ||
[Analyze grammar]

agastyo'tha tathāśaktirbhārgavaścaiva vāmanaḥ |
mārkaṇḍeyaśca dīrghāyurmaudgalyaśca mahātapāḥ || 3 ||
[Analyze grammar]

bhārgavaścyavanaścaiva śatānandaśca dharmavit |
bharadvājaśca tejasvī agniputraśca suprabhaḥ || 4 ||
[Analyze grammar]

ete cānye ca munayo bahavaḥ saṃśitavratāḥ |
rājānaśca naravyāghrāḥ sarva eva samāgatāḥ || 5 ||
[Analyze grammar]

rākṣasāśca mahāvīryā vānarāśca mahābalāḥ |
samājagmurmahātmānaḥ sarva eva kutūhalāt || 6 ||
[Analyze grammar]

kṣatriyāścaiva vaiśyāśca śūdrāścaiva sahasraśaḥ |
sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ || 7 ||
[Analyze grammar]

tathā samāgataṃ sarvamaśvabhūtamivācalam |
śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat || 8 ||
[Analyze grammar]

tamṛṣiṃ pṛṣṭhataḥ sītā sānvagacchadavāṅmukhī |
kṛtāñjalirbāṣpagalā kṛtvā rāmaṃ manogatam || 9 ||
[Analyze grammar]

tāṃ dṛṣṭvā śrīmivāyāntīṃ brahmāṇamanugāminīm |
vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahānabhūt || 10 ||
[Analyze grammar]

tato halahalā śabdaḥ sarveṣāmevamābabhau |
duḥkhajena viśālena śokenākulitātmanām || 11 ||
[Analyze grammar]

sādhu sīteti ke cittu sādhu rāmeti cāpare |
ubhāveva tu tatrānye sādhu sādhviti cābruvan || 12 ||
[Analyze grammar]

tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ |
sītāsahāyo vālmīkiriti hovāca rāghavam || 13 ||
[Analyze grammar]

iyaṃ dāśarathe sītā suvratā dharmacāriṇī |
apāpā te parityaktā mamāśramasamīpataḥ || 14 ||
[Analyze grammar]

lokāpavādabhītasya tava rāma mahāvrata |
pratyayaṃ dāsyate sītā tāmanujñātumarhasi || 15 ||
[Analyze grammar]

imau ca jānakī putrāv ubhau ca yamajātakau |
sutau tavaiva durdharṣo satyametadbravīmi te || 16 ||
[Analyze grammar]

pracetaso'haṃ daśamaḥ putro rāghavanandana |
na smarāmyanṛtaṃ vākyaṃ tathemau tava putrakau || 17 ||
[Analyze grammar]

bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā |
tasyāḥ phalamupāśnīyāmapāpā maithilī yathā || 18 ||
[Analyze grammar]

ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava |
vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare || 19 ||
[Analyze grammar]

iyaṃ śuddhasamācārā apāpā patidevatā |
lokāpavādabhītasya dāsyati pratyayaṃ tava || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 87

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: