Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tacchrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ |
pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ || 1 ||
[Analyze grammar]

evametannaraśreṣṭha yathā vadasi lakṣmaṇa |
vṛtraghātamaśeṣeṇa vājimedhaphalaṃ ca yat || 2 ||
[Analyze grammar]

śrūyate hi purā saumya kardamasya prajāpateḥ |
putro bāhlīśvaraḥ śrīmānilo nāma sudhārmikaḥ || 3 ||
[Analyze grammar]

sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ |
rājyaṃ caiva naravyāghra putravat paryapālayat || 4 ||
[Analyze grammar]

suraiśca paramodārairdaiteyaiśca mahāsuraiḥ |
nāgarākṣasagandharvairyakṣaiśca sumahātmabhiḥ || 5 ||
[Analyze grammar]

pūjyate nityaśaḥ saumya bhayārtai raghunandana |
abibhyaṃśca trayo lokāḥ saroṣasya mahātmanaḥ || 6 ||
[Analyze grammar]

sa rājā tādṛśo hyāsīddharme vīrye ca niṣṭhitaḥ |
buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ || 7 ||
[Analyze grammar]

sa pracakre mahābāhurmṛgayāṃ rucire vane |
caitre manorame māsi sabhṛtyabalavāhanaḥ || 8 ||
[Analyze grammar]

prajaghne sa nṛpo'raṇye mṛgāñ śatasahasraśaḥ |
hatvaiva tṛptirnābhūcca rājñastasya mahātmanaḥ || 9 ||
[Analyze grammar]

nānāmṛgāṇāmayutaṃ vadhyamānaṃ mahātmanā |
yatra jāto mahāsenastaṃ deśamupacakrame || 10 ||
[Analyze grammar]

tasmiṃstu devadeveśaḥ śailarājasutāṃ haraḥ |
ramayāmāsa durdharṣaiḥ sarvairanucaraiḥ saha || 11 ||
[Analyze grammar]

kṛtvā strībhūtamātmānamumeśo gopatidhvajaḥ |
devyāḥ priyacikīrṣuḥ sa tasminparvatanirjhare || 12 ||
[Analyze grammar]

ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ |
yacca kiṃ cana tat sarvaṃ nārīsaṃjñaṃ babhūva ha || 13 ||
[Analyze grammar]

etasminnantare rājā sa ilaḥ kardamātmajaḥ |
nighnanmṛgasahasrāṇi taṃ deśamupacakrame || 14 ||
[Analyze grammar]

sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam |
ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana || 15 ||
[Analyze grammar]

tasya duḥkhaṃ mahattvāsīddṛṣṭvātmānaṃ tathā gatam |
umāpateśca tat karma jñātvā trāsamupāgamat || 16 ||
[Analyze grammar]

tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam |
jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ || 17 ||
[Analyze grammar]

tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ |
prajāpatisutaṃ vākyamuvāca varadaḥ svayam || 18 ||
[Analyze grammar]

uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala |
puruṣatvamṛte saumya varaṃ varaya suvrata || 19 ||
[Analyze grammar]

tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā |
na sa jagrāha strībhūto varamanyaṃ surottamāt || 20 ||
[Analyze grammar]

tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ |
praṇipatya mahādevīṃ sarveṇaivāntarātmanā || 21 ||
[Analyze grammar]

īśe varāṇāṃ varade lokānāmasi bhāmini |
amoghadarśane devi bhaje saumye namo'stu te || 22 ||
[Analyze grammar]

hṛdgataṃ tasya rājarṣervijñāya harasaṃnidhau |
pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā || 23 ||
[Analyze grammar]

ardhasya devo varado varārdhasya tathā hyaham |
tasmādardhaṃ gṛhāṇa tvaṃ strīpuṃsoryāvadicchasi || 24 ||
[Analyze grammar]

tadadbhutatamaṃ śrutvā devyā varamanuttamam |
saṃprahṛṣṭamanā bhūtvā rājā vākyamathābravīt || 25 ||
[Analyze grammar]

yadi devi prasannā me rūpeṇāpratimā bhuvi |
māsaṃ strītvamupāsitvā māsaṃ syāṃ puruṣaḥ punaḥ || 26 ||
[Analyze grammar]

īpsitaṃ tasya vijñāya devī surucirānanā |
pratyuvāca śubhaṃ vākyamevametadbhaviṣyati || 27 ||
[Analyze grammar]

rājanpuruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi |
strībhūtaścāparaṃ māsaṃ na smariṣyasi pauruṣam || 28 ||
[Analyze grammar]

evaṃ sa rājā puruṣo māmaṃ bhūtvātha kārdamiḥ |
trailokyasundarī nārī māsamekamilābhavat || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 78

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: