Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathā vṛtravadhaṃ sarvamakhilena sa lakṣmaṇaḥ |
kathayitvā naraśreṣṭhaḥ kathāśeṣamupākramat || 1 ||
[Analyze grammar]

tato hate mahāvīrye vṛtre devabhayaṃkare |
brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā || 2 ||
[Analyze grammar]

so'ntamāśritya lokānāṃ naṣṭasaṃjño vicetanaḥ |
kālaṃ tatrāvasat kaṃ cidveṣṭamāno yathoragaḥ || 3 ||
[Analyze grammar]

atha naṣṭe sahasrākṣe udvignamabhavajjagat |
bhūmiśca dhvastasaṃkāśā niḥsnehā śuṣkakānanā || 4 ||
[Analyze grammar]

niḥsrotasaścāmbuvāhā hradāśca saritastathā |
saṃkṣobhaścaiva sattvānāmanāvṛṣṭikṛto'bhavat || 5 ||
[Analyze grammar]

kṣīyamāṇe tu loke'smin saṃbhrāntamanasaḥ surāḥ |
yaduktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan || 6 ||
[Analyze grammar]

tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ |
taṃ deśaṃ sahitā jagmuryatrendro bhayamohitaḥ || 7 ||
[Analyze grammar]

te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā |
taṃ puraskṛtya deveśamaśvamedhaṃ pracakrire || 8 ||
[Analyze grammar]

tato'śvamedhaḥ sumahānmahendrasya mahātmanaḥ |
vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara || 9 ||
[Analyze grammar]

tato yajñasamāptau tu brahmahatyā mahātmanaḥ |
abhigamyābravīdvākyaṃ kva me sthānaṃ vidhāsyatha || 10 ||
[Analyze grammar]

te tāmūcustato devāstuṣṭāḥ prītisamanvitāḥ |
caturdhā vibhajātmānamātmanaiva durāsade || 11 ||
[Analyze grammar]

devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām |
saṃnidhau sthānamanyatra varayāmāsa durvasā || 12 ||
[Analyze grammar]

ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai |
dvitīyena tu vṛkṣeṣu satyametadbravīmi vaḥ || 13 ||
[Analyze grammar]

yo'yamaṃśastṛtīyo me strīṣu yauvanaśāliṣu |
trirātraṃ darpaparṇāsu vasiṣye darpaghātinī || 14 ||
[Analyze grammar]

hantāro brāhmaṇānye tu prekṣāpūrvamadūṣakān |
tāṃścaturthena bhāgena saṃśrayiṣye surarṣabhāḥ || 15 ||
[Analyze grammar]

pratyūcustāṃ tato devā yathā vadasi durvase |
tathā bhavatu tat sarvaṃ sādhayasva yathepsitam || 16 ||
[Analyze grammar]

tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire |
vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata || 17 ||
[Analyze grammar]

praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhate |
yajñaṃ cādbhutasaṃkāśaṃ tadā śakro'bhyapūjayat || 18 ||
[Analyze grammar]

īdṛśo hyaśvamedhasya prabhāvo raghunandana |
yajasva sumahābhāga hayamedhena pārthiva || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 77

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: