Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tāṃ kathāmilasaṃbaddhāṃ rāmeṇa samudīritām |
lakṣmaṇo bharataścaiva śrutvā paramavismitau || 1 ||
[Analyze grammar]

tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ |
vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ || 2 ||
[Analyze grammar]

kathaṃ sa rājā strībhūto vartayāmāsa durgatim |
puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau || 3 ||
[Analyze grammar]

tayostadbhāṣitaṃ śrutvā kautūhalasamanvitam |
kathayāmāsa kākutṣṭhastasya rājño yathā gatam || 4 ||
[Analyze grammar]

tameva prathamaṃ māsaṃ strībhūtvā lokasundarī |
tābhiḥ parivṛtā strībhirye'sya pūrvaṃ padānugāḥ || 5 ||
[Analyze grammar]

tat kānanaṃ vigāhyāśu vijahre lokasundarī |
drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā || 6 ||
[Analyze grammar]

vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ |
parvatābhogavivare tasmin reme ilā tadā || 7 ||
[Analyze grammar]

atha tasmin vanoddeśe parvatasyāvidūrataḥ |
saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam || 8 ||
[Analyze grammar]

dadarśa sā ilā tasminbudhaṃ somasutaṃ tadā |
jvalantaṃ svena vapuṣā pūrṇaṃ somamivoditam || 9 ||
[Analyze grammar]

tapantaṃ ca tapastīvramambhomadhye durāsadam |
yaśak saraṃ kāmagamaṃ tāruṇye paryavasthitam || 10 ||
[Analyze grammar]

sā taṃ jalāśayaṃ sarvaṃ kṣobhayāmāsa vismitā |
saha taiḥ pūra puruṣaiḥ strībhūtai raghunandana || 11 ||
[Analyze grammar]

budhastu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ |
nopalebhe tadātmānaṃ cacāla ca tadāmbhasi || 12 ||
[Analyze grammar]

ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām |
cintāṃ samabhyatikrāmat kā nviyaṃ devatādhikā || 13 ||
[Analyze grammar]

na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca |
dṛṣṭapūrvā mayā kā cid rūpeṇaitena śobhitā || 14 ||
[Analyze grammar]

sadṛśīyaṃ mama bhaved yadi nānyaparigrahā |
iti buddhiṃ samāsthāya jalāt sthalamupāgamat || 15 ||
[Analyze grammar]

sa āśramaṃ samupāgamya catasraḥ pramadāstataḥ |
śabdāpayata dharmātmā tāścainaṃ ca vavandire || 16 ||
[Analyze grammar]

sa tāḥ papraccha dharmātma kasyaiṣā lokasundarī |
kimarthamāgatā ceha satyamākhyāta māciram || 17 ||
[Analyze grammar]

śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram |
śrutvā tu tāḥ striyaḥ sarvā ūcurmadhurayā girā || 18 ||
[Analyze grammar]

asmākameṣā suśroṇī prabhutve vartate sadā |
apatiḥ kānanānteṣu sahāsmābhiraṭatyasau || 19 ||
[Analyze grammar]

tadvākyamavyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu |
vidyāmāvartanīṃ puṇyāmāvartayata sa dvijaḥ || 20 ||
[Analyze grammar]

so'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam |
sarvā eva striyastāśca babhāṣe munipuṃgavaḥ || 21 ||
[Analyze grammar]

atra kiṃ puruṣā bhadrā avasañ śailarodhasi |
vatsyathāsmin girau yūyamavakāśo vidhīyatām || 22 ||
[Analyze grammar]

mūlaputraphalaiḥ sarvā vartayiṣyatha nityadā |
striyaḥ kimpuruṣānnāma bhartṝn samupalapsyatha || 23 ||
[Analyze grammar]

tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ |
upāsāṃ cakrire śailaṃ bahvyastā bahudhā tadā || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 79

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: