Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tadadbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ |
gauravādvismayāccaiva bhūyaḥ praṣṭuṃ pracakrame || 1 ||
[Analyze grammar]

bhagavaṃstadvanaṃ ghoraṃ tapastapyati yatra saḥ |
śveto vaidarbhako rājā kathaṃ tadamṛgadvijam || 2 ||
[Analyze grammar]

niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam |
tapaścartuṃ praviṣṭaḥ sa śrotumicchāmi tattvataḥ || 3 ||
[Analyze grammar]

rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam |
vākyaṃ paramatejasvī vaktumevopacakrame || 4 ||
[Analyze grammar]

purā kṛtayuge rāma manurdaṇḍadharaḥ prabhuḥ |
tasya putro mahānāsīdikṣvākuḥ kulavardhanaḥ || 5 ||
[Analyze grammar]

taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam |
pṛthivyāṃ rājavaṃśānāṃ bhava kartetyuvāca ha || 6 ||
[Analyze grammar]

tatheti ca pratijñātaṃ pituḥ putreṇa rāghava |
tataḥ paramasaṃhṛṣṭo manuḥ punaruvāca ha || 7 ||
[Analyze grammar]

prīto'smi paramodārakartā cāsi na saṃśayaḥ |
daṇḍena ca prajā rakṣa mā ca daṇḍamakāraṇe || 8 ||
[Analyze grammar]

aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai |
sa daṇḍo vidhivanmuktaḥ svargaṃ nayati pārthivam || 9 ||
[Analyze grammar]

tasmāddaṇḍe mahābāho yatnavānbhava putraka |
dharmo hi paramo loke kurvataste bhaviṣyati || 10 ||
[Analyze grammar]

iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā |
jagāma tridivaṃ hṛṣṭo brahmalokamanuttamam || 11 ||
[Analyze grammar]

prayāte tridive tasminnikṣvākuramitaprabhaḥ |
janayiṣye kathaṃ putrāniti cintāparo'bhavat || 12 ||
[Analyze grammar]

karmabhirbahurūpaiśca taistairmanusutaḥ sutān |
janayāmāsa dharmātmā śataṃ devasutopamān || 13 ||
[Analyze grammar]

teṣāmavarajastāta sarveṣāṃ raghunandana |
mūḍhaścākṛtividyaśca na śuśrūṣati pūrvajān || 14 ||
[Analyze grammar]

nāma tasya ca daṇḍeti pitā cakre'lpatejasaḥ |
avaśyaṃ daṇḍapatanaṃ śarīre'sya bhaviṣyati || 15 ||
[Analyze grammar]

sa paśyamānastaṃ doṣaṃ ghoraṃ putrasya rāghava |
vindhyaśaivalayormadhye rājyaṃ prādādariṃdama || 16 ||
[Analyze grammar]

sa daṇḍastatra rājābhūd ramye parvatarodhasi |
puraṃ cāpratimaṃ rāma nyaveśayadanuttamam || 17 ||
[Analyze grammar]

purasya cākaronnāma madhumantamiti prabho |
purohitaṃ cośanasaṃ varayāmāsa suvratam || 18 ||
[Analyze grammar]

evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ |
prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 70

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: