Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

bhuktvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram |
prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana || 1 ||
[Analyze grammar]

śṛṇu brahmanyathāvṛttaṃ mamaitat sukhaduḥkhayoḥ |
duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija || 2 ||
[Analyze grammar]

purā vaidarbhako rājā pitā mama mahāyaśāḥ |
sudeva iti vikhyātastriṣu lokeṣu vīryavān || 3 ||
[Analyze grammar]

tasya putradvayaṃ brahmandvābhyāṃ strībhyāmajāyata |
ahaṃ śveta iti khyāto yavīyān suratho'bhavat || 4 ||
[Analyze grammar]

tataḥ pitari svaryāte paurā māmabhyaṣecayan |
tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ || 5 ||
[Analyze grammar]

evaṃ varṣasahasrāṇi samatītāni suvrata |
rājyaṃ kārayato brahmanprajā dharmeṇa rakṣataḥ || 6 ||
[Analyze grammar]

so'haṃ nimitte kasmiṃścidvijñātāyurdvijottama |
kāladharmaṃ hṛdi nyasya tato vanamupāgamam || 7 ||
[Analyze grammar]

so'haṃ vanamidaṃ durgaṃ mṛgapakṣivivarjitam |
tapaścartuṃ praviṣṭo'smi samīpe sarasaḥ śubhe || 8 ||
[Analyze grammar]

bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam |
idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram || 9 ||
[Analyze grammar]

so'haṃ varṣasahasrāṇi tapastrīṇi mahāmune |
taptvā suduṣkaraṃ prāpto brahmalokamanuttamam || 10 ||
[Analyze grammar]

tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama |
bādhete paramodāra tato'haṃ vyathitendriyaḥ || 11 ||
[Analyze grammar]

gatvā tribhuvaṇaśreṣṭhaṃ pitāmahamuvāca ha |
bhagavanbrahmaloko'yaṃ kṣutpipāsāvivarjitaḥ || 12 ||
[Analyze grammar]

kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo'smi yat |
āhāraḥ kaśca me deva tanme brūhi pitāmaha || 13 ||
[Analyze grammar]

pitāmahastu māmāha tavāhāraḥ sudevaja |
svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ || 14 ||
[Analyze grammar]

svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam |
anuptaṃ rohate śveta na kadā cinmahāmate || 15 ||
[Analyze grammar]

dattaṃ na te'sti sūkṣmo'pi vane sattvaniṣevite |
tena svargagato vatsa bādhyase kṣutpipāsayā || 16 ||
[Analyze grammar]

sa tvaṃ supuṣṭamāhāraiḥ svaśarīramanuttamam |
bhakṣayasvāmṛtarasaṃ sā te tṛptirbhaviṣyati || 17 ||
[Analyze grammar]

yadā tu tadvanaṃ śveta agastyaḥ sumahānṛṣiḥ |
ākramiṣyati durdharṣastadā kṛcchādvimokṣyase || 18 ||
[Analyze grammar]

sa hi tārayituṃ saumya śaktaḥ suragaṇānapi |
kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam || 19 ||
[Analyze grammar]

so'haṃ bhagavataḥ śrutvā devadevasya niścayam |
āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama || 20 ||
[Analyze grammar]

bahūn varṣagaṇānbrahmanbhujyamānamidaṃ mayā |
kṣayaṃ nābhyeti brahmarṣe tṛptiścāpi mamottamā || 21 ||
[Analyze grammar]

tasya me kṛcchrabhūtasya kṛcchrādasmādvimokṣaya |
anyeṣāmagatirhyatra kumbhayonimṛte dvijam || 22 ||
[Analyze grammar]

idamābharaṇaṃ saumya tāraṇārthaṃ dvijottama |
pratigṛhṇīṣva brahmarṣe prasādaṃ kartumarhasi || 23 ||
[Analyze grammar]

tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam |
tāraṇāyopajagrāha tadābharaṇamuttamam || 24 ||
[Analyze grammar]

mayā pratigṛhīte tu tasminnābharaṇe śubhe |
mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha || 25 ||
[Analyze grammar]

pranaṣṭe tu śarīre'sau rājarṣiḥ parayā mudā |
tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ || 26 ||
[Analyze grammar]

tenedaṃ śakratulyena divyamābharaṇaṃ mama |
tasminnimitte kākutstha dattamadbhutadarśanam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 69

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: