Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

etadākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ |
asyāmevāparaṃ vākyaṃ kathāyāmupacakrame || 1 ||
[Analyze grammar]

tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam |
akarottatra mandātmā rājyaṃ nihatakaṇṭakam || 2 ||
[Analyze grammar]

atha kāle tu kasmiṃścid rājā bhārgavamāśramam |
ramaṇīyamupākrāmaccaitre māsi manorame || 3 ||
[Analyze grammar]

tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi |
vicarantīṃ vanoddeśe daṇḍo'paśyadanuttamām || 4 ||
[Analyze grammar]

sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ |
abhigamya susaṃvignaḥ kanyāṃ vacanamabravīt || 5 ||
[Analyze grammar]

kutastvamasi suśroṇi kasya vāsi sutā śubhe |
pīḍito'hamanaṅgena pṛcchāmi tvāṃ sumadhyame || 6 ||
[Analyze grammar]

tasya tvevaṃ bruvāṇasya mohonmattasya kāminaḥ |
bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam || 7 ||
[Analyze grammar]

bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ |
arajāṃ nāma rājendra jyeṣṭhāmāśramavāsinīm || 8 ||
[Analyze grammar]

guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ |
vyasanaṃ sumahat kruddhaḥ sa te dadyānmahātapāḥ || 9 ||
[Analyze grammar]

yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā |
varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim || 10 ||
[Analyze grammar]

anyathā tu phalaṃ tubhyaṃ bhavedghorābhisaṃhitam |
krodhena hi pitā me'sau trailokyamapi nirdahet || 11 ||
[Analyze grammar]

evaṃ bruvāṇāmarajāṃ daṇḍaḥ kāmaśarārditaḥ |
pratyuvāca madonmattaḥ śirasyādhāya so'ñjalim || 12 ||
[Analyze grammar]

prasādaṃ kuru suśroṇi na kālaṃ kṣeptumarhasi |
tvatkṛte hi mama prāṇā vidīryante śubhānane || 13 ||
[Analyze grammar]

tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam |
bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam || 14 ||
[Analyze grammar]

evamuktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balādbalī |
visphurantīṃ yathākāmaṃ maithunāyopacakrame || 15 ||
[Analyze grammar]

tamanarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam |
nagaraṃ prayayau cāśu madhumantamanuttamam || 16 ||
[Analyze grammar]

arajāpi rudantī sā āśramasyāvidūrataḥ |
pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 71

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: