Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

prasthāpya tadbalaṃ sarvaṃ māsamātroṣitaḥ pathi |
eka evāśu śatrughno jagāma tvaritastadā || 1 ||
[Analyze grammar]

dvirātramantare śūra uṣya rāghavanandanaḥ |
vālmīkerāśramaṃ puṇyamagacchadvāsamuttamam || 2 ||
[Analyze grammar]

so'bhivādya mahātmānaṃ vālmīkiṃ munisattamam |
kṛtāñjaliratho bhūtvā vākyametaduvāca ha || 3 ||
[Analyze grammar]

bhagavan vastumicchāmi guroḥ kṛtyādihāgataḥ |
śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam || 4 ||
[Analyze grammar]

śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ |
pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ || 5 ||
[Analyze grammar]

svamāśramamidaṃ saumya rāghavāṇāṃ kulasya ha |
āsanaṃ pādyamarghyaṃ ca nirviśaṅkaḥ pratīccha me || 6 ||
[Analyze grammar]

pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam |
bhakṣayāmāsa kākutsthastṛptiṃ ca paramāṃ gataḥ || 7 ||
[Analyze grammar]

sa tu bhuktvā mahābāhurmaharṣiṃ tamuvāca ha |
pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ || 8 ||
[Analyze grammar]

tasya tadbhāṣitaṃ śrutvā vālmīkirvākyamabravīt |
śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā || 9 ||
[Analyze grammar]

yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ |
putro mitrasaho nāma vīryavānatidhārmikaḥ || 10 ||
[Analyze grammar]

sa bāla eva saudāso mṛgayāmupacakrame |
cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam || 11 ||
[Analyze grammar]

śārdūlarūpiṇau ghorau mṛgānbahusahasraśaḥ |
bhakṣayāṇāvasaṃtuṣṭau paryāptiṃ ca na jagmatuḥ || 12 ||
[Analyze grammar]

sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam |
krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā || 13 ||
[Analyze grammar]

vinipātya tamekaṃ tu saudāsaḥ puruṣarṣabhaḥ |
vijvaro vigatāmarṣo hataṃ rakṣo'bhyavaikṣata || 14 ||
[Analyze grammar]

nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyastasya rakṣasaḥ |
saṃtāpamakarodghoraṃ saudāsaṃ cedamabravīt || 15 ||
[Analyze grammar]

yasmādanaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān |
tasmāttavāpi pāpiṣṭha pradāsyāmi pratikriyām || 16 ||
[Analyze grammar]

evamuktvā tu taṃ rakṣastatraivāntaradhīyata |
kālaparyāyayogena rājā mitrasaho'bhavat || 17 ||
[Analyze grammar]

rājāpi yajate yajñaṃ tasyāśramasamīpataḥ |
aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho'bhyapālayat || 18 ||
[Analyze grammar]

tatra yajño mahānāsīdbahuvarṣagaṇāyutān |
samṛddhaḥ parayā lakṣmyā devayajñasamo'bhavat || 19 ||
[Analyze grammar]

athāvasāne yajñasya pūrvavairamanusmaran |
vasiṣṭharūpī rājānamiti hovāca rākṣasaḥ || 20 ||
[Analyze grammar]

adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama |
dīyatāmiti śīghraṃ vai nātra kāryā vicāraṇā || 21 ||
[Analyze grammar]

tacchrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā |
bhakṣasaṃskārakuśalamuvāca pṛthivīpatiḥ || 22 ||
[Analyze grammar]

haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam |
tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ || 23 ||
[Analyze grammar]

śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ |
sa ca rakṣaḥ punastatra sūdaveṣamathākarot || 24 ||
[Analyze grammar]

sa mānuṣamatho māṃsaṃ pārthivāya nyavedayat |
idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnamāhṛtam || 25 ||
[Analyze grammar]

sa bhojanaṃ vasiṣṭhāya patnyā sārdhamupāharat |
madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam || 26 ||
[Analyze grammar]

jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam |
krodhena mahatāviṣṭo vyāhartumupacakrame || 27 ||
[Analyze grammar]

yasmāttvaṃ bhojanaṃ rājanmamaitaddātumicchasi |
tasmādbhojanametatte bhaviṣyati na saṃśayaḥ || 28 ||
[Analyze grammar]

sa rājā saha patnyā vai praṇipatya muhurmuhuḥ |
punarvasiṣṭhaṃ provāca yaduktaṃ brahmarūpiṇā || 29 ||
[Analyze grammar]

tacchrutā pārthivendrasya rakṣasā vikṛtaṃ ca tat |
punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham || 30 ||
[Analyze grammar]

mayā roṣaparītena yadidaṃ vyāhṛtaṃ vacaḥ |
naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam || 31 ||
[Analyze grammar]

kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati |
matprasādācca rājendra atītaṃ na smariṣyasi || 32 ||
[Analyze grammar]

evaṃ sa rājā taṃ śāpamupabhujyārimardanaḥ |
pratilebhe punā rājyaṃ prajāścaivānvapālayat || 33 ||
[Analyze grammar]

tasya kalmāṣapādasya yajñasyāyatanaṃ śubham |
āśramasya samīpe'sminyasminpṛcchasi rāghava || 34 ||
[Analyze grammar]

tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām |
viveśa parṇaśālāyāṃ maharṣimabhivādya ca || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 57

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: