Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

yāmeva rātriṃ śatrughna parṇaśālāṃ samāviśat |
tāmeva rātriṃ sītāpi prasūtā dārakadvayam || 1 ||
[Analyze grammar]

tato'rdharātrasamaye bālakā munidārakāḥ |
vālmīkeḥ priyamācakhyuḥ sītāyāḥ prasavaṃ śubham |
tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm || 2 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā munirharṣamupāgamat |
bhūtaghnīṃ cākarottābhyāṃ rakṣāṃ rakṣovināśinīm || 3 ||
[Analyze grammar]

kuśamuṣṭimupādāya lavaṃ caiva tu sa dvijaḥ |
vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm || 4 ||
[Analyze grammar]

yastayoḥ pūrvajo jātaḥ sa kuśairmantrasaṃskṛtaiḥ |
nirmārjanīyastu bhavet kuśa ityasya nāmataḥ || 5 ||
[Analyze grammar]

yaścāparo bhavettābhyāṃ lavena susamāhitaḥ |
nirmārjanīyo vṛddhābhirlavaśceti sa nāmataḥ || 6 ||
[Analyze grammar]

evaṃ kuśalavau nāmnā tāv ubhau yamajātakau |
matkṛtabhyāṃ ca nāmabhyāṃ khyātiyuktau bhaviṣyataḥ || 7 ||
[Analyze grammar]

te rakṣāṃ jagṛhustāṃ ca munihastāt samāhitāḥ |
akurvaṃśca tato rakṣāṃ tayorvigatakalmaṣāḥ || 8 ||
[Analyze grammar]

tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca |
saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau || 9 ||
[Analyze grammar]

ardharātre tu śatrughnaḥ śuśrāva sumahat priyam |
parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt || 10 ||
[Analyze grammar]

tatha tasya prahṛṣṭasya śatrughnasya mahātmanaḥ |
vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā || 11 ||
[Analyze grammar]

prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam |
muniṃ prāñjalirāmantrya prāyāt paścānmukhaḥ punaḥ || 12 ||
[Analyze grammar]

sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi |
ṛṣīṇāṃ puṇyakīrtīnāmāśrame vāsamabhyayāt || 13 ||
[Analyze grammar]

sa tatra munibhiḥ sārdhaṃ bhārgavapramukhairnṛpaḥ |
kathābhirbahurūpābhirvāsaṃ cakre mahāyaśāḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 58

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: