Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamuktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ |
punarevāparaṃ vākyamuvāca raghunandanaḥ || 1 ||
[Analyze grammar]

imānyaśvasahasrāṇi catvāri puruṣarṣabha |
rathānāṃ ca sahasre dve gajānāṃ śatameva ca || 2 ||
[Analyze grammar]

antarāpaṇavīthyaśca nānāpaṇyopaśobhitāḥ |
anugacchantu śatrughna tathaiva naṭanartakāḥ || 3 ||
[Analyze grammar]

hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha |
gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ || 4 ||
[Analyze grammar]

balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭamanuttamam |
saṃbhāṣya saṃpradānena rañjayasva narottama || 5 ||
[Analyze grammar]

na hyarthāstatra tiṣṭhanti na dārā na ca bāndhavāḥ |
suprīto bhṛtyavargastu yatra tiṣṭhati rāghava || 6 ||
[Analyze grammar]

ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm |
eka eva dhanuṣpānistadgaccha tvaṃ madhorvanam || 7 ||
[Analyze grammar]

yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam |
lavaṇastu madhoḥ putrastathā gaccheraśaṅkitaḥ || 8 ||
[Analyze grammar]

na tasya mṛtyuranyo'sti kaściddhi puruṣarṣabha |
darśanaṃ yo'bhigaccheta sa vadhyo lavaṇena hi || 9 ||
[Analyze grammar]

sa grīṣme vyapayāte tu varṣarātra upasthite |
hanyāstvaṃ lavaṇaṃ saumya sa hi kālo'sya durmateḥ || 10 ||
[Analyze grammar]

maharṣīṃstu puraskṛtya prayāntu tava sainikāḥ |
yathā grīṣmāvaśeṣeṇa tareyurjāhnavījalam || 11 ||
[Analyze grammar]

tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ |
agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama || 12 ||
[Analyze grammar]

evamuktastu rāmeṇa śatrughnastānmahābalān |
senāmukhyān samānīya tato vākyamuvāca ha || 13 ||
[Analyze grammar]

ete vo gaṇitā vāsā yatra yatra nivatsyatha |
sthātavyaṃ cāvirodhena yathā bādhā na kasya cit || 14 ||
[Analyze grammar]

tathā tāṃstu samājñāpya niryāpya ca mahadbalam |
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat || 15 ||
[Analyze grammar]

rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca |
rāṇeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ || 16 ||
[Analyze grammar]

lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ |
purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān |
pradakṣiṇamatho kṛtvā nirjagāma mahābalaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 56

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: