Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamuktastu rāmeṇa parāṃ vrīḍāmupāgataḥ |
śatrughno vīryasaṃpanno mandaṃ mandamuvāca ha || 1 ||
[Analyze grammar]

avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha |
tava caiva mahābhāga śāsanaṃ duratikramam |
ayaṃ kāmakaro rājaṃstavāsmi puruṣarṣabha || 2 ||
[Analyze grammar]

evamukte tu śūreṇa śatrughnena mahātmanā |
uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā || 3 ||
[Analyze grammar]

saṃbhārānabhiṣekasya ānayadhvaṃ samāhitāḥ |
adyaiva puruṣavyāghramabhiṣekṣyāmi durjayam || 4 ||
[Analyze grammar]

purodhasaṃ ca kākutsthau naigamānṛtvijastathā |
mantriṇaścaiva me sarvānānayadhvaṃ mamājñayā || 5 ||
[Analyze grammar]

rājñaḥ śāsanamājñāya tathākurvanmahārathāḥ |
abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ |
praviṣṭā rājabhavanaṃ puraṃdaragṛhopamam || 6 ||
[Analyze grammar]

tato'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ |
saṃpraharṣakaraḥ śrīmān rāghavasya purasya ca || 7 ||
[Analyze grammar]

tato'bhiṣiktaṃ śatrughnamaṅkamāropya rāghavaḥ |
uvāca madhurāṃ vāṇīṃ tejastasyābhipūrayan || 8 ||
[Analyze grammar]

ayaṃ śarastvamoghaste divyaḥ parapuraṃjayaḥ |
anena lavaṇaṃ saumya hantāsi raghunandana || 9 ||
[Analyze grammar]

sṛṣṭaḥ śaro'yaṃ kākutstha yadā śete mahārṇave |
svayambhūrajito devo yaṃ nāpaśyan surāsurāḥ || 10 ||
[Analyze grammar]

adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ |
sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ |
madhukaiṭabhayorvīra vighāte vartamānayoḥ || 11 ||
[Analyze grammar]

sraṣṭukāmena lokāṃstrīṃstau cānena hatau yudhi |
anena śaramukhyena tato lokāṃścakāra saḥ || 12 ||
[Analyze grammar]

nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā |
muktaḥ śatrughna bhūtānāṃ mahāṃstrāso bhavediti || 13 ||
[Analyze grammar]

yacca tasya mahacchūlaṃ tryambakeṇa mahātmanā |
dattaṃ śatruvināśāya madhorāyudhamuttamam || 14 ||
[Analyze grammar]

tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ |
diśaḥ sarvāḥ samālokya prāpnotyāhāramātmanaḥ || 15 ||
[Analyze grammar]

yadā tu yuddhamākāṅkṣan kaścidenaṃ samāhvayet |
tadā śūlaṃ gṛhītvā tadbhasma rakṣaḥ karoti tam || 16 ||
[Analyze grammar]

sa tvaṃ puruṣaśārdūla tamāyudhavivarjitam |
apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ || 17 ||
[Analyze grammar]

apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha |
āhvayethā mahābāho tato hantāsi rākṣasaṃ || 18 ||
[Analyze grammar]

anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati |
yadi tvevaṃ kṛte vīra vināśamupayāsyati || 19 ||
[Analyze grammar]

etatte sarvamākhyātaṃ śūlasya ca viparyayam |
śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 55

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: