Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathokte tānṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ |
kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate || 1 ||
[Analyze grammar]

rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te |
tato nivedayāmāsurlavaṇo vavṛdhe yathā || 2 ||
[Analyze grammar]

āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ |
ācāro raudratā nityaṃ vāso madhuvane sadā || 3 ||
[Analyze grammar]

hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān |
mānuṣāṃścaiva kurute nityamāhāramāhnikam || 4 ||
[Analyze grammar]

tato'parāṇi sattvāni khādate sa mahābalaḥ |
saṃhāre samanuprāpte vyāditāsya ivāntakaḥ || 5 ||
[Analyze grammar]

tacchrutvā rāghavo vākyamuvāca sa mahāmunīn |
ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam || 6 ||
[Analyze grammar]

tathā teṣāṃ pratijñāya munīnāmugratejasām |
sa bhrātṝn sahitān sarvānuvāca raghunandanaḥ || 7 ||
[Analyze grammar]

ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām |
bharatasya mahābāhoḥ śatrughnasyātha vā punaḥ || 8 ||
[Analyze grammar]

rāghaveṇaivamuktastu bharato vākyamabravīt |
ahamenaṃ vadhiṣyāmi mamāṃśaḥ sa vidhīyatām || 9 ||
[Analyze grammar]

bharatasya vacaḥ śrutvā śauryavīryasamanvitam |
lakṣmaṇāvarajastasthau hitvā sauvarṇamāsanam || 10 ||
[Analyze grammar]

śatrughnastvabravīdvākyaṃ praṇipatya narādhipam |
kṛtakarmā mahābāhurmadhyamo raghunandanaḥ || 11 ||
[Analyze grammar]

āryeṇa hi purā śūnyā ayodhyā rakṣitā purī |
saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati || 12 ||
[Analyze grammar]

duḥkhāni ca bahūnīha anubhūtāni pārthiva |
śayāno duḥkhaśayyāsu nandigrāme mahātmanā || 13 ||
[Analyze grammar]

phalamūlāśano bhūtvā jaṭācīradharastathā |
anubhūyedṛśaṃ duḥkhameṣa rāghavanandanaḥ |
preṣye mayi sthite rājanna bhūyaḥ kleśamāpnuyāt || 14 ||
[Analyze grammar]

tathā bruvati śatrughne rāghavaḥ punarabravīt |
evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam || 15 ||
[Analyze grammar]

rājye tvāmabhiṣekṣyāmi madhostu nagare śubhe |
niveśaya mahābāho bharataṃ yadyavekṣase || 16 ||
[Analyze grammar]

śūrastvaṃ kṛtavidyaśca samarthaḥ saṃniveśane |
nagaraṃ madhunā juṣṭaṃ tathā janapadāñ śubhān || 17 ||
[Analyze grammar]

yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye |
na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati || 18 ||
[Analyze grammar]

sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam |
rājyaṃ praśādhi dharmeṇa vākyaṃ me yadyavekṣase || 19 ||
[Analyze grammar]

uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama |
bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ || 20 ||
[Analyze grammar]

abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam |
vasiṣṭhapramukhairviprairvidhimantrapuraskṛtam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 54

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: