Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam |
avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ || 1 ||
[Analyze grammar]

sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ |
abravīttvarayopetaḥ kiṃ karomīti rāghavam || 2 ||
[Analyze grammar]

tamabravīnmahātejā lakṣmaṇasyopaśṛṇvataḥ |
vimṛśya rāghavo vākyamidaṃ snehapuraskṛtam || 3 ||
[Analyze grammar]

kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ |
ratnairarthaiśca vivibhairbhūṣaṇaiścābhipūjaya || 4 ||
[Analyze grammar]

sahaibhirarditā laṅkā nirjitā rākṣaseśvara |
hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣvanivartibhiḥ || 5 ||
[Analyze grammar]

evaṃ saṃmānitāśceme mānārhā mānada tvayā |
bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ || 6 ||
[Analyze grammar]

tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam |
yatastvāmavagacchanti tataḥ saṃbodhayāmi te || 7 ||
[Analyze grammar]

evamuktastu rāmeṇa vānarāṃstān vibhīṣaṇaḥ |
ratnārthaiḥ saṃvibhāgena sarvānevānvapūjayat || 8 ||
[Analyze grammar]

tatastānpūjitāndṛṣṭvā ratnairarthaiśca yūthapān |
āruroha tato rāmastadvimānamanuttamam || 9 ||
[Analyze grammar]

aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm |
lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā || 10 ||
[Analyze grammar]

abravīcca vimānasthaḥ kākutsthaḥ sarvavānarān |
sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam || 11 ||
[Analyze grammar]

mitrakāryaṃ kṛtamidaṃ bhavadbhirvānarottamāḥ |
anujñātā mayā sarve yatheṣṭaṃ pratigacchata || 12 ||
[Analyze grammar]

yattu kāryaṃ vayasyena suhṛdā vā paraṃtapa |
kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā |
kiṣkindhāṃ pratiyāhyāśu svasainyenābhisaṃvṛtaḥ || 13 ||
[Analyze grammar]

svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa |
na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ || 14 ||
[Analyze grammar]

ayodhyāṃ pratiyāsyāmi rājadhānīṃ piturmama |
abhyanujñātumicchāmi sarvānāmantrayāmi vaḥ || 15 ||
[Analyze grammar]

evamuktāstu rāmeṇa vānarāste mahābalāḥ |
ūcuḥ prāñjalayo rāmaṃ rākṣasaśca vibhīṣaṇaḥ |
ayodhyāṃ gantumicchāmaḥ sarvānnayatu no bhavān || 16 ||
[Analyze grammar]

dṛṣṭvā tvāmabhiṣekārdraṃ kausalyāmabhivādya ca |
acireṇāgamiṣyāmaḥ svān gṛhānnṛpateḥ suta || 17 ||
[Analyze grammar]

evamuktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ |
abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān || 18 ||
[Analyze grammar]

priyāt priyataraṃ labdhaṃ yadahaṃ sasuhṛjjanaḥ |
sarvairbhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ || 19 ||
[Analyze grammar]

kṣipramāroha sugrīva vimānaṃ vānaraiḥ saha |
tvamadhyāroha sāmātyo rākṣasendravibhīṣaṇa || 20 ||
[Analyze grammar]

tatastat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā |
adhyārohattvarañ śīghraṃ sāmātyaśca vibhīṣaṇaḥ || 21 ||
[Analyze grammar]

teṣvārūḍheṣu sarveṣu kauberaṃ paramāsanam |
rāghaveṇābhyanujñātamutpapāta vihāyasaṃ || 22 ||
[Analyze grammar]

yayau tena vimānena haṃsayuktena bhāsvatā |
prahṛṣṭaśca pratītaśca babhau rāmaḥ kuberavat || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 110

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: