Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tāṃ rātrimuṣitaṃ rāmaṃ sukhotthitamariṃdamam |
abravīt prāñjalirvākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ || 1 ||
[Analyze grammar]

snānāni cāṅgarāgāṇi vastrāṇyābharaṇāni ca |
candanāni ca divyāni mālyāni vividhāni ca || 2 ||
[Analyze grammar]

alaṃkāravidaścemā nāryaḥ padmanibhekṣaṇāḥ |
upasthitāstvāṃ vidhivat snāpayiṣyanti rāghava || 3 ||
[Analyze grammar]

evamuktastu kākutsthaḥ pratyuvāca vibhīṣaṇam |
harīn sugrīvamukhyāṃstvaṃ snānenopanimantraya || 4 ||
[Analyze grammar]

sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ |
sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ || 5 ||
[Analyze grammar]

taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam |
na me snānaṃ bahumataṃ vastrāṇyābharaṇāni ca || 6 ||
[Analyze grammar]

ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm |
ayodhyāmāyato hyeṣa panthāḥ paramadurgamaḥ || 7 ||
[Analyze grammar]

evamuktastu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ |
ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja || 8 ||
[Analyze grammar]

puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham |
mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt || 9 ||
[Analyze grammar]

tadidaṃ meghasaṃkāśaṃ vimānamiha tiṣṭhati |
tena yāsyasi yānena tvamayodhyāṃ gajajvaraḥ || 10 ||
[Analyze grammar]

ahaṃ te yadyanugrāhyo yadi smarasi me guṇān |
vasa tāvadiha prājña yadyasti mayi sauhṛdam || 11 ||
[Analyze grammar]

lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā |
arcitaḥ sarvakāmaistvaṃ tato rāma gamiṣyasi || 12 ||
[Analyze grammar]

prītiyuktastu me rāma sasainyaḥ sasuhṛdgaṇaḥ |
satkriyāṃ vihitāṃ tāvadgṛhāṇa tvaṃ mayodyatām || 13 ||
[Analyze grammar]

praṇayādbahumānācca sauhṛdena ca rāghava |
prasādayāmi preṣyo'haṃ na khalvājñāpayāmi te || 14 ||
[Analyze grammar]

evamuktastato rāmaḥ pratyuvāca vibhīṣaṇam |
rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām || 15 ||
[Analyze grammar]

pūjito'haṃ tvayā vīra sācivyena paraṃtapa |
sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca || 16 ||
[Analyze grammar]

na khalvetanna kuryāṃ te vacanaṃ rākṣaseśvara |
taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ || 17 ||
[Analyze grammar]

māṃ nivartayituṃ yo'sau citrakūṭamupāgataḥ |
śirasā yācato yasya vacanaṃ na kṛtaṃ mayā || 18 ||
[Analyze grammar]

kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm |
gurūṃśca suhṛdaścaiva paurāṃśca tanayaiḥ saha || 19 ||
[Analyze grammar]

upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara |
kṛtakāryasya me vāsaḥ kathaṃ cidiha saṃmataḥ || 20 ||
[Analyze grammar]

anujānīhi māṃ saumya pūjito'smi vibhīṣaṇa |
manyurna khalu kartavyastvaritastvānumānaye || 21 ||
[Analyze grammar]

tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam |
kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham || 22 ||
[Analyze grammar]

pāṇḍurābhiḥ patākābhirdhvajaiśca samalaṃkṛtam |
śobhitaṃ kāñcanairharmyairhemapadmavibhūṣitam || 23 ||
[Analyze grammar]

prakīrṇaṃ kiṅkiṇījālairmuktāmaṇigavākṣitam |
ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam || 24 ||
[Analyze grammar]

tanmeruśikharākāraṃ nirmitaṃ viśvakarmaṇā |
bahubhirbhūṣitaṃ harmyairmuktārajatasaṃnibhau || 25 ||
[Analyze grammar]

talaiḥ sphaṭikacitrāṅgairvaidūryaiśca varāsanaiḥ |
mahārhāstaraṇopetairupapannaṃ mahādhanaiḥ || 26 ||
[Analyze grammar]

upasthitamanādhṛṣyaṃ tadvimānaṃ manojavam |
nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 109

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: