Ramayana [sanskrit]
175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502
This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)
Chapter 111
anujñātaṃ tu rāmeṇa tadvimānamanuttamam |
utpapāta mahāmeghaḥ śvasanenoddhato yathā || 1 ||
[Analyze grammar]
pātayitvā tataścakṣuḥ sarvato raghunandanaḥ |
abravīnmaithilīṃ sītāṃ rāmaḥ śaśinibhānanām || 2 ||
[Analyze grammar]
kailāsaśikharākāre trikūṭaśikhare sthitām |
laṅkāmīkṣasva vaidehi nirmitāṃ viśvakarmaṇā || 3 ||
[Analyze grammar]
etadāyodhanaṃ paśya māṃsaśoṇitakardamam |
harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat || 4 ||
[Analyze grammar]
tavahetorviśālākṣi rāvaṇo nihato mayā |
kumbhakarṇo'tra nihataḥ prahastaśca niśācaraḥ || 5 ||
[Analyze grammar]
lakṣmaṇenendrajiccātra rāvaṇirnihato raṇe |
virūpākṣaśca duṣprekṣyo mahāpārśvamahodarau || 6 ||
[Analyze grammar]
akampanaśca nihato balino'nye ca rākṣasāḥ |
triśirāścātikāyaśca devāntakanarāntakau || 7 ||
[Analyze grammar]
atra mandodarī nāma bhāryā taṃ paryadevayat |
sapatnīnāṃ sahasreṇa sāsreṇa parivāritā || 8 ||
[Analyze grammar]
etattu dṛśyate tīrthaṃ samudrasya varānane |
yatra sāgaramuttīrya tāṃ rātrimuṣitā vayam || 9 ||
[Analyze grammar]
eṣa seturmayā baddhaḥ sāgare salilārṇave |
tavahetorviśālākṣi nalasetuḥ suduṣkaraḥ || 10 ||
[Analyze grammar]
paśya sāgaramakṣobhyaṃ vaidehi varuṇālayam |
apāramabhigarjantaṃ śaṅkhaśuktiniṣevitam || 11 ||
[Analyze grammar]
hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili |
viśramārthaṃ hanumato bhittvā sāgaramutthitam || 12 ||
[Analyze grammar]
atra rākṣasarājo'yamājagāma vibhīṣaṇaḥ || 13 ||
[Analyze grammar]
eṣā sā dṛśyate sīte kiṣkindhā citrakānanā |
sugrīvasya purī ramyā yatra vālī mayā hataḥ || 14 ||
[Analyze grammar]
dṛśyate'sau mahān sīte savidyudiva toyadaḥ |
ṛśyamūko giriśreṣṭhaḥ kāñcanairdhātubhirvṛtaḥ || 15 ||
[Analyze grammar]
atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ |
samayaśca kṛtaḥ sīte vadhārthaṃ vālino mayā || 16 ||
[Analyze grammar]
eṣā sā dṛśyate pampā nalinī citrakānanā |
tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ || 17 ||
[Analyze grammar]
asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī |
atra yojanabāhuśca kabandho nihato mayā || 18 ||
[Analyze grammar]
dṛśyate'sau janasthāne sīte śrīmān vanaspatiḥ |
yatra yuddhaṃ mahadvṛttaṃ tavahetorvilāsini |
rāvaṇasya nṛśaṃsasya jaṭāyośca mahātmanaḥ || 19 ||
[Analyze grammar]
kharaśca nihataś saṃkhye dūṣaṇaśca nipātitaḥ |
triśirāśca mahāvīryo mayā bāṇairajihmagaiḥ || 20 ||
[Analyze grammar]
parṇaśālā tathā citrā dṛśyate śubhadarśanā |
yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt || 21 ||
[Analyze grammar]
eṣā godāvarī ramyā prasannasalilā śivā |
agastyasyāśramo hyeṣa dṛśyate paśya maithili || 22 ||
[Analyze grammar]
vaidehi dṛśyate cātra śarabhaṅgāśramo mahān |
upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ || 23 ||
[Analyze grammar]
ete te tāpasāvāsā dṛśyante tanumadhyame |
atriḥ kulapatiryatra sūryavaiśvānaraprabhaḥ |
atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī || 24 ||
[Analyze grammar]
asmindeśe mahākāyo virādho nihato mayā || 25 ||
[Analyze grammar]
asau sutanuśailendraścitrakūṭaḥ prakāśate |
yatra māṃ kaikayīputraḥ prasādayitumāgataḥ || 26 ||
[Analyze grammar]
eṣā sā yamunā dūrāddṛśyate citrakānanā |
bharadvājāśramo yatra śrīmāneṣa prakāśate || 27 ||
[Analyze grammar]
eṣā tripathagā gaṅgā dṛśyate varavarṇini |
śṛṅgaverapuraṃ caitadguho yatra samāgataḥ || 28 ||
[Analyze grammar]
eṣā sā dṛśyate'yodhyā rājadhānī piturmama |
ayodhyāṃ kuru vaidehi praṇāmaṃ punarāgatā || 29 ||
[Analyze grammar]
tataste vānarāḥ sarve rākṣasaśca vibhīṣaṇaḥ |
utpatyotpatya dadṛśustāṃ purīṃ śubhadarśanām || 30 ||
[Analyze grammar]
tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām |
purīmayodhyāṃ dadṛśuḥ plavaṃgamāḥ purīṃ mahendrasya yathāmarāvatīm || 31 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 111
Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)
[Two Volumes] With Sanskrit text and English translation.
Buy now!
Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)
A Set of Two Volumes (Sanskrit Text with Hindi Translation)
Buy now!
Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)
Set of 10 Volumes
Buy now!
Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)
Sanskrit only in Seven Volumes
Buy now!
Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)
With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)
Buy now!
Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)
শ্রীমদ্বাল্মীকীয় রামায়ণ:
Buy now!
Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)
શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]
Buy now!
The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)
ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]
Buy now!
Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)
രാമായണം: [Set of 3 Volumes]
Buy now!
Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)
వాల్మీకీ రామాయణం [Set of 3 Volumes]
Buy now!