Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

lakṣmaṇena tu tadvākyamuktaṃ śrutvā sa rāghavaḥ |
rāvaṇāya śarān ghorān visasarja camūmukhe || 1 ||
[Analyze grammar]

daśagrīvo rathasthastu rāmaṃ vajropamaiḥ śaraiḥ |
ājaghāna mahāghorairdhārābhiriva toyadaḥ || 2 ||
[Analyze grammar]

dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ |
nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ || 3 ||
[Analyze grammar]

bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ |
na samaṃ yuddhamityāhurdevagandharvadānavāḥ || 4 ||
[Analyze grammar]

tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ |
taruṇādityasaṃkāśo vaidūryamayakūbaraḥ || 5 ||
[Analyze grammar]

sadaśvaiḥ kāñcanāpīḍairyuktaḥ śvetaprakīrṇakaiḥ |
haribhiḥ sūryasaṃkāśairhemajālavibhūṣitaiḥ || 6 ||
[Analyze grammar]

rukmaveṇudhvajaḥ śrīmāndevarājaratho varaḥ |
abhyavartata kākutsthamavatīrya triviṣṭapāt || 7 ||
[Analyze grammar]

abravīcca tadā rāmaṃ sapratodo rathe sthitaḥ |
prāñjalirmātalirvākyaṃ sahasrākṣasya sārathiḥ || 8 ||
[Analyze grammar]

sahasrākṣeṇa kākutstha ratho'yaṃ vijayāya te |
dattastava mahāsattva śrīmāñ śatrunibarhaṇaḥ || 9 ||
[Analyze grammar]

idamaindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham |
śarāścādityasaṃkāśāḥ śaktiśca vimalā śitāḥ || 10 ||
[Analyze grammar]

āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam |
mayā sārathinā rāma mahendra iva dānavān || 11 ||
[Analyze grammar]

ityuktaḥ sa parikramya rathaṃ tamabhivādya ca |
āruroha tadā rāmo lokāṃl lakṣmyā virājayan || 12 ||
[Analyze grammar]

tadbabhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam |
rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ || 13 ||
[Analyze grammar]

sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ |
astraṃ rākṣasarājasya jaghāna paramāstravit || 14 ||
[Analyze grammar]

astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākasādhipaḥ |
sasarja paramakruddhaḥ punareva niśācaraḥ || 15 ||
[Analyze grammar]

te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ |
abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ || 16 ||
[Analyze grammar]

te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ |
rāmamevābhyavartanta vyāditāsyā bhayānakāḥ || 17 ||
[Analyze grammar]

tairvāsukisamasparśairdīptabhogairmahāviṣaiḥ |
diśaśca saṃtatāḥ sarvāḥ pradiśaśca samāvṛtāḥ || 18 ||
[Analyze grammar]

tāndṛṣṭvā pannagān rāmaḥ samāpatata āhave |
astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham || 19 ||
[Analyze grammar]

te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ |
suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ || 20 ||
[Analyze grammar]

te tān sarvāñ śarāñjaghnuḥ sarparūpānmahājavān |
suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ || 21 ||
[Analyze grammar]

astre pratihate kruddho rāvaṇo rākṣasādhipaḥ |
abhyavarṣattadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ || 22 ||
[Analyze grammar]

tataḥ śarasahasreṇa rāmamakliṣṭakāriṇam |
ardayitvā śaraugheṇa mātaliṃ pratyavidhyata || 23 ||
[Analyze grammar]

pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam |
aindrānabhijaghānāśvāñ śarajālena rāvaṇaḥ || 24 ||
[Analyze grammar]

viṣedurdevagandharvā dānavāścāraṇaiḥ saha |
rāmamārtaṃ tadā dṛṣṭvā siddhāśca paramarṣayaḥ || 25 ||
[Analyze grammar]

vyathitā vānarendrāśca babhūvuḥ savibhīṣaṇāḥ |
rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā || 26 ||
[Analyze grammar]

prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām |
samākramya budhastasthau prajānāmaśubhāvahaḥ || 27 ||
[Analyze grammar]

sadhūmaparivṛttormiḥ prajvalanniva sāgaraḥ |
utpapāta tadā kruddhaḥ spṛśanniva divākaram || 28 ||
[Analyze grammar]

śastravarṇaḥ suparuṣo mandaraśmirdivākaraḥ |
adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā || 29 ||
[Analyze grammar]

kosalānāṃ ca nakṣatraṃ vyaktamindrāgnidaivatam |
ākramyāṅgārakastasthau viśākhāmapi cāmbare || 30 ||
[Analyze grammar]

daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ |
adṛśyata daśagrīvo maināka iva parvataḥ || 31 ||
[Analyze grammar]

nirasyamāno rāmastu daśagrīveṇa rakṣasā |
nāśakadabhisaṃdhātuṃ sāyakān raṇamūrdhani || 32 ||
[Analyze grammar]

sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃ cit saṃraktalocanaḥ |
jagāma sumahākrodhaṃ nirdahanniva cakṣuṣā || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 90

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: