Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ |
visṛjanneva bāṇaughān suṣeṇaṃ vākyamabravīt || 1 ||
[Analyze grammar]

eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau |
sarpavadveṣṭate vīro mama śokamudīrayan || 2 ||
[Analyze grammar]

śoṇitārdramimaṃ vīraṃ prāṇairiṣṭataraṃ mama |
paśyato mama kā śaktiryoddhuṃ paryākulātmanaḥ || 3 ||
[Analyze grammar]

ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ |
yadi pañcatvamāpannaḥ prāṇairme kiṃ sukhena vā || 4 ||
[Analyze grammar]

lajjatīva hi me vīryaṃ bhraśyatīva karāddhanuḥ |
sāyakā vyavasīdanti dṛṣṭirbāṣpavaśaṃ gatā |
cintā me vardhate tīvrā mumūrṣā copajāyate || 5 ||
[Analyze grammar]

bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā |
paraṃ viṣādamāpanno vilalāpākulendriyaḥ || 6 ||
[Analyze grammar]

na hi yuddhena me kāryaṃ naiva prāṇairna sītayā |
bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu || 7 ||
[Analyze grammar]

kiṃ me rājyena kiṃ prāṇairyuddhe kāryaṃ na vidyate |
yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ || 8 ||
[Analyze grammar]

rāmamāśvāsayan vīraḥ suṣeṇo vākyamabravīt |
na mṛto'yaṃ mahābāhurlakṣmaṇo lakṣmivardhanaḥ || 9 ||
[Analyze grammar]

na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham |
suprabhaṃ ca prasannaṃ ca mukhamasyābhilakṣyate || 10 ||
[Analyze grammar]

padmaraktatalau hastau suprasanne ca locane |
evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate |
māṃ viṣādaṃ kṛthā vīra saprāṇo'yamariṃdama || 11 ||
[Analyze grammar]

ākhyāsyate prasuptasya srastagātrasya bhūtale |
socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhurmuhuḥ || 12 ||
[Analyze grammar]

evamuktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ |
samīpasthamuvācedaṃ hanūmantamabhitvaran || 13 ||
[Analyze grammar]

saumya śīghramito gatvā śailamoṣadhiparvatam |
pūrvaṃ hi kathito yo'sau vīra jāmbavatā śubhaḥ || 14 ||
[Analyze grammar]

dakṣiṇe śikhare tasya jātāmoṣadhimānaya |
viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām || 15 ||
[Analyze grammar]

sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīmapi |
saṃdhānakaraṇīṃ cāpi gatvā śīghramihānaya |
saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ || 16 ||
[Analyze grammar]

ityevamukto hanumān gatvā cauṣadhiparvatam |
cintāmabhyagamacchrīmānajānaṃstā mahauṣadhīḥ || 17 ||
[Analyze grammar]

tasya buddhiḥ samutpannā māruteramitaujasaḥ |
idameva gamiṣyāmi gṛhītvā śikharaṃ gireḥ || 18 ||
[Analyze grammar]

agṛhya yadi gacchāmi viśalyakaraṇīmaham |
kālātyayena doṣaḥ syādvaiklavyaṃ ca mahadbhavet || 19 ||
[Analyze grammar]

iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ |
utpapāta gṛhītvā tu hanūmāñ śikharaṃ gireḥ || 20 ||
[Analyze grammar]

oṣadhīrnāvagachāmi tā ahaṃ haripuṃgava |
tadidaṃ śikharaṃ kṛtsnaṃ girestasyāhṛtaṃ mayā || 21 ||
[Analyze grammar]

evaṃ kathayamānaṃ taṃ praśasya pavanātmajam |
suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ || 22 ||
[Analyze grammar]

tataḥ saṃkṣodayitvā tāmoṣadhiṃ vānarottamaḥ |
lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ || 23 ||
[Analyze grammar]

saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā |
viśalyo virujaḥ śīghramudatiṣṭhanmahītalāt || 24 ||
[Analyze grammar]

samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam |
sādhu sādhviti suprītāḥ suṣeṇaṃ pratyapūjayan || 25 ||
[Analyze grammar]

ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā |
sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ || 26 ||
[Analyze grammar]

abravīcca pariṣvajya saumitriṃ rāghavastadā |
diṣṭyā tvāṃ vīra paśyāmi maraṇāt punarāgatam || 27 ||
[Analyze grammar]

na hi me jīvitenārthaḥ sītayā ca jayena vā |
ko hi me jīvitenārthastvayi pañcatvamāgate || 28 ||
[Analyze grammar]

ityevaṃ vadatastasya rāghavasya mahātmanaḥ |
khinnaḥ śithilayā vācā lakṣmaṇo vākyamabravīt || 29 ||
[Analyze grammar]

tāṃ pratijñāṃ pratijñāya purā satyaparākrama |
laghuḥ kaścidivāsattvo naivaṃ vaktumihārhasi || 30 ||
[Analyze grammar]

na pratijñāṃ hi kurvanti vitathāṃ sādhavo'nagha |
lakṣaṇaṃ hi mahattvasya pratijñāparipālanam || 31 ||
[Analyze grammar]

nairāśyamupagantuṃ te tadalaṃ matkṛte'nagha |
vadhena rāvaṇasyādya pratijñāmanupālaya || 32 ||
[Analyze grammar]

na jīvanyāsyate śatrustava bāṇapathaṃ gataḥ |
nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ || 33 ||
[Analyze grammar]

ahaṃ tu vadhamicchāmi śīghramasya durātmanaḥ |
yāvadastaṃ na yātyeṣa kṛtakarmā divākaraḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 89

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: