Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ |
sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan || 1 ||
[Analyze grammar]

tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ |
vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata || 2 ||
[Analyze grammar]

taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam |
saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ || 3 ||
[Analyze grammar]

nimittānyanupaśyāmi yānyasmin rāvaṇātmaje |
tvara tena mahābāho bhagna eṣa na saṃśayaḥ || 4 ||
[Analyze grammar]

tataḥ saṃdhāya saumitriḥ śarānagniśikhopamān |
mumoca niśitāṃstasmai sarvāniva viṣolbaṇān || 5 ||
[Analyze grammar]

śakrāśanisamasparśairlakṣmaṇenāhataḥ śaraiḥ |
muhūrtamabhavanmūḍhaḥ sarvasaṃkṣubhitendriyaḥ || 6 ||
[Analyze grammar]

upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ |
dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam || 7 ||
[Analyze grammar]

so'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ |
abravīccainamāsādya punaḥ sa paruṣaṃ vacaḥ || 8 ||
[Analyze grammar]

kiṃ na smarasi tad yuddhe prathame matparākramam |
nibaddhastvaṃ saha bhrātrā yadā yudhi viceṣṭase || 9 ||
[Analyze grammar]

yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ |
śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau || 10 ||
[Analyze grammar]

smṛtirvā nāsti te manye vyaktaṃ vā yamasādanam |
gantumicchasi yasmāttvaṃ māṃ dharṣayitumicchasi || 11 ||
[Analyze grammar]

yadi te prathame yuddhe na dṛṣṭo matparākramaḥ |
adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ || 12 ||
[Analyze grammar]

ityuktvā saptabhirbāṇairabhivivyādha lakṣmaṇam |
daśabhiśca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ || 13 ||
[Analyze grammar]

tataḥ śaraśatenaiva suprayuktena vīryavān |
krodhāddviguṇasaṃrabdho nirbibheda vibhīṣaṇam || 14 ||
[Analyze grammar]

taddṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujastadā |
acintayitvā prahasannaitat kiṃ ciditi bruvan || 15 ||
[Analyze grammar]

mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ |
abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi || 16 ||
[Analyze grammar]

naivaṃ raṇagataḥ śūrāḥ praharanti niśācara |
laghavaścālpavīryāśca sukhā hīme śarāstava || 17 ||
[Analyze grammar]

naivaṃ śūrāstu yudhyante samare jayakāṅkṣiṇaḥ |
ityevaṃ taṃ bruvāṇastu śaravarṣairavākirat || 18 ||
[Analyze grammar]

tasya bāṇaistu vidhvastaṃ kavacaṃ hemabhūṣitam |
vyaśīryata rathopasthe tārājālamivāmbarāt || 19 ||
[Analyze grammar]

vidhūtavarmā nārācairbabhūva sa kṛtavraṇaḥ |
indrajit samare śūraḥ prarūḍha iva sānumān || 20 ||
[Analyze grammar]

abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi |
śarasaṃkṛttasarvāṅgo sarvato rudhirokṣitau || 21 ||
[Analyze grammar]

astrāṇyastravidāṃ śreṣṭhau darśayantau punaḥ punaḥ |
śarānuccāvacākārānantarikṣe babandhatuḥ || 22 ||
[Analyze grammar]

vyapetadoṣamasyantau laghucitraṃ ca suṣṭhu ca |
ubhau tu tumulaṃ ghoraṃ cakraturnararākṣasau || 23 ||
[Analyze grammar]

tayoḥ pṛthakpṛthagbhīmaḥ śuśruve talanisvanaḥ |
sughorayorniṣṭanatorgagane meghayoriva || 24 ||
[Analyze grammar]

te gātrayornipatitā rukmapuṅkhāḥ śarā yudhi |
asṛgdigdhā viniṣpeturviviśurdharaṇītalam || 25 ||
[Analyze grammar]

anyaiḥ suniśitaiḥ śastrairākāśe saṃjaghaṭṭire |
babhañjuścicchiduścāpi tayorbāṇāḥ sahasraśaḥ || 26 ||
[Analyze grammar]

sa babhūva raṇe ghorastayorbāṇamayaścayaḥ |
agnibhyāmiva dīptābhyāṃ satre kuśamayaścayaḥ || 27 ||
[Analyze grammar]

tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ |
sapuṣpāviva niṣpatrau vane śālmalikuṃśukau || 28 ||
[Analyze grammar]

cakratustumulaṃ ghoraṃ saṃnipātaṃ muhurmuhuḥ |
indrajil lakṣmaṇaścaiva parasparajayaiṣiṇau || 29 ||
[Analyze grammar]

lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiścāpi lakṣmaṇam |
anyonyaṃ tāvabhighnantau na śramaṃ pratyapadyatām || 30 ||
[Analyze grammar]

bāṇajālaiḥ śarīrasthairavagāḍhaistarasvinau |
śuśubhāte mahāvīrau virūḍhāviva parvatau || 31 ||
[Analyze grammar]

tayo rudhirasiktāni saṃvṛtāni śarairbhṛśam |
babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ || 32 ||
[Analyze grammar]

tayoratha mahān kālo vyatīyād yudhyamānayoḥ |
na ca tau yuddhavaimukhyaṃ śramaṃ vāpyupajagmatuḥ || 33 ||
[Analyze grammar]

atha samarapariśramaṃ nihantuṃ samaramukheṣvajitasya lakṣmaṇasya |
priyahitamupapādayanmahaujāḥ samaramupetya vibhīṣaṇo'vatasthe || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 76

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: