Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau |
śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani || 1 ||
[Analyze grammar]

tato visphārayāmāsa mahaddhanuravasthitaḥ |
utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān || 2 ||
[Analyze grammar]

te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ |
rākṣasāndārayāmāsurvajrā iva mahāgirīn || 3 ||
[Analyze grammar]

vibhīṣaṇasyānucarāste'pi śūlāsipaṭṭasaiḥ |
ciccheduḥ samare vīrān rākṣasān rākṣasottamāḥ || 4 ||
[Analyze grammar]

rākṣasaistaiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ |
babhau madhye prahṛṣṭānāṃ kalabhānāmiva dvipaḥ || 5 ||
[Analyze grammar]

tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān |
uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ || 6 ||
[Analyze grammar]

eko'yaṃ rākṣasendrasya parāyaṇamiva sthitaḥ |
etaccheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ || 7 ||
[Analyze grammar]

asmin vinihate pāpe rākṣase raṇamūrdhani |
rāvaṇaṃ varjayitvā tu śeṣamasya balaṃ hatam || 8 ||
[Analyze grammar]

prahasto nihato vīro nikumbhaśca mahābalaḥ |
kumbhakarṇaśca kumbhaśca dhūmrākṣaśca niśācaraḥ || 9 ||
[Analyze grammar]

akampanaḥ supārśvaśca cakramālī ca rākṣasaḥ |
kampanaḥ sattvavantaśca devāntakanarāntakau || 10 ||
[Analyze grammar]

etānnihatyātibalānbahūn rākṣasasattamān |
bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu || 11 ||
[Analyze grammar]

etāvadiha śeṣaṃ vo jetavyamiha vānarāḥ |
hatāḥ sarve samāgamya rākṣasā baladarpitāḥ || 12 ||
[Analyze grammar]

ayuktaṃ nidhanaṃ kartuṃ putrasya janiturmama |
ghṛṇāmapāsya rāmārthe nihanyāṃ bhrāturātmajam || 13 ||
[Analyze grammar]

hantukāmasya me bāṣpaṃ cakśuścaiva nirudhyate |
tadevaiṣa mahābāhurlakṣmaṇaḥ śamayiṣyati |
vānarā ghnantuṃ saṃbhūya bhṛtyānasya samīpagān || 14 ||
[Analyze grammar]

iti tenātiyaśasā rākṣasenābhicoditāḥ |
vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ || 15 ||
[Analyze grammar]

tataste kapiśārdūlāḥ kṣveḍantaśca muhurmuhuḥ |
mumucurvividhānnādānmeghāndṛṣṭveva barhiṇaḥ || 16 ||
[Analyze grammar]

jāmbavānapi taiḥ sarvaiḥ svayūthairabhisaṃvṛtaḥ |
aśmabhistāḍayāmāsa nakhairdantaiśca rākṣasān || 17 ||
[Analyze grammar]

nighnantamṛkṣādhipatiṃ rākṣasāste mahābalāḥ |
parivavrurbhayaṃ tyaktvā tamanekavidhāyudhāḥ || 18 ||
[Analyze grammar]

śaraiḥ paraśubhistīkṣṇaiḥ paṭṭasairyaṣṭitomaraiḥ |
jāmbavantaṃ mṛdhe jaghnurnighnantaṃ rākṣasīṃ camūm || 19 ||
[Analyze grammar]

sa saṃprahārastumulaḥ saṃjajñe kapirākṣasām |
devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ || 20 ||
[Analyze grammar]

hanūmānapi saṃkruddhaḥ sālamutpāṭya parvatāt |
rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ || 21 ||
[Analyze grammar]

sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi |
lakṣmaṇaṃ paravīraghnaṃ punarevābhyadhāvata || 22 ||
[Analyze grammar]

tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau |
śaraughānabhivarṣantau jaghnatustau parasparam || 23 ||
[Analyze grammar]

abhīkṣṇamantardadhatuḥ śarajālairmahābalau |
candrādityāvivoṣṇānte yathā meghaistarasvinau || 24 ||
[Analyze grammar]

na hyādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ |
na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ || 25 ||
[Analyze grammar]

na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam |
adṛśyata tayostatra yudhyatoḥ pāṇilāghavāt || 26 ||
[Analyze grammar]

cāpavegapramuktaiśca bāṇajālaiḥ samantataḥ |
antarikṣe'bhisaṃchanne na rūpāṇi cakāśire |
tamasā pihitaṃ sarvamāsīdbhīmataraṃ mahat || 27 ||
[Analyze grammar]

na tadānīṃ vavau vāyurna jajvāla ca pāvakaḥ |
svastyastu lokebhya iti jajalpaśca maharṣayaḥ |
saṃpetuścātra saṃprāptā gandharvāḥ saha cāraṇaiḥ || 28 ||
[Analyze grammar]

atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān |
śaraiścaturbhiḥ saumitrirvivyādha caturo hayān || 29 ||
[Analyze grammar]

tato'pareṇa bhallena sūtasya vicariṣyataḥ |
lāghavād rāghavaḥ śrīmāñ śiraḥ kāyādapāharat || 30 ||
[Analyze grammar]

nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ |
prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha || 31 ||
[Analyze grammar]

viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ |
tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan || 32 ||
[Analyze grammar]

tataḥ pramāthī śarabho rabhaso gandhamādanaḥ |
amṛṣyamāṇāścatvāraścakrurvegaṃ harīśvarāḥ || 33 ||
[Analyze grammar]

te cāsya hayamukhyeṣu tūrṇamutpatya vānarāḥ |
caturṣu sumahāvīryā nipeturbhīmavikramāḥ || 34 ||
[Analyze grammar]

teṣāmadhiṣṭhitānāṃ tairvānaraiḥ parvatopamaiḥ |
mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata || 35 ||
[Analyze grammar]

te nihatya hayāṃstasya pramathya ca mahāratham |
punarutpatya vegena tasthurlakṣmaṇapārśvataḥ || 36 ||
[Analyze grammar]

sa hatāśvādavaplutya rathānmathitasāratheḥ |
śaravarṣeṇa saumitrimabhyadhāvata rāvaṇiḥ || 37 ||
[Analyze grammar]

tato mahendrapratimaḥ sa lakṣmaṇaḥ padātinaṃ taṃ niśitaiḥ śarottamaiḥ |
sṛjantamādau niśitāñ śarottamānbhṛśaṃ tadā bāṇagaṇairnyavārayat || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 77

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: