Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ |
abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha || 1 ||
[Analyze grammar]

udyatāyudhanistriṃśo rathe tu samalaṃkṛte |
kālāśvayukte mahati sthitaḥ kālāntakopamaḥ || 2 ||
[Analyze grammar]

mahāpramāṇamudyamya vipulaṃ vegavaddṛḍham |
dhanurbhīmaṃ parāmṛśya śarāṃścāmitranāśanān || 3 ||
[Analyze grammar]

uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam |
tāṃśca vānaraśārdūlānpaśyadhvaṃ me parākramam || 4 ||
[Analyze grammar]

adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam |
muktaṃ varṣamivākāśe vārayiṣyatha saṃyuge || 5 ||
[Analyze grammar]

adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ |
vidhamiṣyanti gātrāṇi tūlarāśimivānalaḥ || 6 ||
[Analyze grammar]

tīkṣṇasāyakanirbhinnāñ śūlaśaktyṛṣṭitomaraiḥ |
adya vo gamayiṣyāmi sarvāneva yamakṣayam || 7 ||
[Analyze grammar]

kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi |
jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ || 8 ||
[Analyze grammar]

tacchrutvā rākṣasendrasya garjitaṃ lakṣmaṇastadā |
abhītavadanaḥ kruddho rāvaṇiṃ vākyamabravīt || 9 ||
[Analyze grammar]

uktaśca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā |
kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān || 10 ||
[Analyze grammar]

sa tvamarthasya hīnārtho duravāpasya kena cit |
vaco vyāhṛtya jānīṣe kṛtārtho'smīti durmate || 11 ||
[Analyze grammar]

antardhānagatenājau yastvayācaritastadā |
taskarācarito mārgo naiṣa vīraniṣevitaḥ || 12 ||
[Analyze grammar]

yathā bāṇapathaṃ prāpya sthito'haṃ tava rākṣasa |
darśayasvādya tattejo vācā tvaṃ kiṃ vikatthase || 13 ||
[Analyze grammar]

evamukto dhanurbhīmaṃ parāmṛśya mahābalaḥ |
sasarje niśitānbāṇānindrajit samijiṃjaya || 14 ||
[Analyze grammar]

te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ |
saṃprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ || 15 ||
[Analyze grammar]

śarairatimahāvegairvegavān rāvaṇātmajaḥ |
saumitrimindrajid yuddhe vivyādha śubhalakṣaṇam || 16 ||
[Analyze grammar]

sa śarairatividdhāṅgo rudhireṇa samukṣitaḥ |
śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ || 17 ||
[Analyze grammar]

indrajittvātmanaḥ karma prasamīkṣyādhigamya ca |
vinadya sumahānādamidaṃ vacanamabravīt || 18 ||
[Analyze grammar]

patriṇaḥ śitadhārāste śarā matkārmukacyutāḥ |
ādāsyante'dya saumitre jīvitaṃ jīvitāntagāḥ || 19 ||
[Analyze grammar]

adya gomāyusaṃghāśca śyenasaṃghāśca lakṣmaṇa |
gṛdhrāśca nipatantu tvāṃ gatāsuṃ nihataṃ mayā || 20 ||
[Analyze grammar]

kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ |
bhaktaṃ bhrātaramadyaiva tvāṃ drakṣyati mayā hatam || 21 ||
[Analyze grammar]

viśastakavacaṃ bhūmau vyapaviddhaśarāsanam |
hṛtottamāṅgaṃ saumitre tvāmadya nihataṃ mayā || 22 ||
[Analyze grammar]

iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam |
hetumadvākyamatyarthaṃ lakṣmaṇaḥ pratyuvāca ha || 23 ||
[Analyze grammar]

akṛtvā katthase karma kimarthamiha rākṣasa |
kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam || 24 ||
[Analyze grammar]

anuktvā paruṣaṃ vākyaṃ kiṃ cidapyanavakṣipan |
avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana || 25 ||
[Analyze grammar]

ityuktvā pañcanārācānākarṇāpūritāñ śarān |
nicakhāna mahāvegāṃl lakṣmaṇo rākṣasorasi || 26 ||
[Analyze grammar]

sa śarairāhatastena saroṣo rāvaṇātmajaḥ |
suprayuktaistribhirbāṇaiḥ prativivyādha lakṣmaṇam || 27 ||
[Analyze grammar]

sa babhūva mahābhīmo nararākṣasasiṃhayoḥ |
vimardastumulo yuddhe parasparavadhaiṣiṇoḥ || 28 ||
[Analyze grammar]

ubhau hi balasaṃpannāv ubhau vikramaśālinau |
ubhāvapi suvikrāntau sarvaśastrāstrakovidau || 29 ||
[Analyze grammar]

ubhau paramadurjeyāvatulyabalatejasau |
yuyudhāte mahāvīrau grahāviva nabho gatau || 30 ||
[Analyze grammar]

balavṛtrāviva hi tau yudhi vai duṣpradharṣaṇau |
yuyudhāte mahātmānau tadā kesariṇāviva || 31 ||
[Analyze grammar]

bahūnavasṛjantau hi mārgaṇaughānavasthitau |
nararākṣasasiṃhau tau prahṛṣṭāvabhyayudhyatām || 32 ||
[Analyze grammar]

susaṃprahṛṣṭau nararākṣasottamau jayaiṣiṇau mārgaṇacāpadhāriṇau |
parasparaṃ tau pravavarṣaturbhṛśaṃ śaraughavarṣeṇa balāhakāviva || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 75

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: