Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato'bravīnmahātejāḥ sugrīvo vānarādhipaḥ |
arthyaṃ vijāpayaṃścāpi hanūmantaṃ mahābalam || 1 ||
[Analyze grammar]

yato hataḥ kumbhakarṇaḥ kumārāśca niṣūditāḥ |
nedānīmupanirhāraṃ rāvaṇo dātumarhati || 2 ||
[Analyze grammar]

ye ye mahābalāḥ santi laghavaśca plavaṃgamāḥ |
laṅkāmabhyutpatantvāśu gṛhyolkāḥ plavagarṣabhāḥ || 3 ||
[Analyze grammar]

tato'staṃ gata āditye raudre tasminniśāmukhe |
laṅkāmabhimukhāḥ solkā jagmuste plavagarṣabhāḥ || 4 ||
[Analyze grammar]

ulkāhastairharigaṇaiḥ sarvataḥ samabhidrutāḥ |
ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ || 5 ||
[Analyze grammar]

gopurāṭṭa pratolīṣu caryāsu vividhāsu ca |
prāsādeṣu ca saṃhṛṣṭāḥ sasṛjuste hutāśanam || 6 ||
[Analyze grammar]

teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā |
āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām || 7 ||
[Analyze grammar]

hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām |
sīdhupānacalākṣāṇāṃ madavihvalagāminām || 8 ||
[Analyze grammar]

kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām |
gadāśūlāsi hastānāṃ khādatāṃ pibatāmapi || 9 ||
[Analyze grammar]

śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha |
trastānāṃ gacchatāṃ tūrṇaṃ putrānādāya sarvataḥ || 10 ||
[Analyze grammar]

teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām |
adahat pāvakastatra jajvāla ca punaḥ punaḥ || 11 ||
[Analyze grammar]

sāravanti mahārhāṇi gambhīraguṇavanti ca |
hemacandrārdhacandrāṇi candraśālonnatāni ca || 12 ||
[Analyze grammar]

ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ |
maṇividrumacitrāṇi spṛśantīva ca bhāskaram || 13 ||
[Analyze grammar]

krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ |
nāditānyacalābhāni veśmānyagnirdadāha saḥ || 14 ||
[Analyze grammar]

jvalanena parītāni toraṇāni cakāśire |
vidyudbhiriva naddhāni meghajālāni gharmage || 15 ||
[Analyze grammar]

vimāneṣu prasuptāśca dahyamānā varāṅganāḥ |
tyaktābharaṇasaṃyogā hāhetyuccairvicukruśaḥ || 16 ||
[Analyze grammar]

tatra cāgniparītāni nipeturbhavanānyapi |
vajrivajrahatānīva śikharāṇi mahāgireḥ || 17 ||
[Analyze grammar]

tāni nirdahyamānāni dūrataḥ pracakāśire |
himavacchikharāṇīva dīptauṣadhivanāni ca || 18 ||
[Analyze grammar]

harmyāgrairdahyamānaiśca jvālāprajvalitairapi |
rātrau sā dṛśyate laṅkā puṣpitairiva kiṃśukaiḥ || 19 ||
[Analyze grammar]

hastyadhyakṣairgajairmuktairmuktaiśca turagairapi |
babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ || 20 ||
[Analyze grammar]

aśvaṃ muktaṃ gajo dṛṣṭvā kaccidbhīto'pasarpati |
bhīto bhītaṃ gajaṃ dṛṣṭvā kva cidaśvo nivartate || 21 ||
[Analyze grammar]

sā babhūva muhūrtena haribhirdīpitā purī |
lokasyāsya kṣaye ghore pradīpteva vasuṃdharā || 22 ||
[Analyze grammar]

nārī janasya dhūmena vyāptasyoccairvineduṣaḥ |
svano jvalanataptasya śuśruve daśayojanam || 23 ||
[Analyze grammar]

pradagdhakāyānaparān rākṣasānnirgatānbahiḥ |
sahasābhyutpatanti sma harayo'tha yuyutsavaḥ || 24 ||
[Analyze grammar]

udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ |
diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat || 25 ||
[Analyze grammar]

viśalyau tu mahātmānau tāv ubhau rāmalakṣmaṇau |
asaṃbhrāntau jagṛhatustāv ubhau dhanuṣī vare || 26 ||
[Analyze grammar]

tato visphārayāṇasya rāmasya dhanuruttamam |
babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ || 27 ||
[Analyze grammar]

aśobhata tadā rāmo dhanurvisphārayanmahat |
bhagavāniva saṃkruddho bhavo vedamayaṃ dhanuḥ || 28 ||
[Analyze grammar]

vānarodghuṣṭaghoṣaśca rākṣasānāṃ ca nisvanaḥ |
jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa || 29 ||
[Analyze grammar]

tasya kārmukamuktaiśca śaraistatpuragopuram |
kailāsaśṛṅgapratimaṃ vikīrṇamapatadbhuvi || 30 ||
[Analyze grammar]

tato rāmaśarāndṛṣṭvā vimāneṣu gṛheṣu ca |
saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata || 31 ||
[Analyze grammar]

teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām |
śarvarī rākṣasendrāṇāṃ raudrīva samapadyata || 32 ||
[Analyze grammar]

ādiṣṭā vānarendrāste sugrīveṇa mahātmanā |
āsannā dvāramāsādya yudhyadhvaṃ plavagarṣabhāḥ || 33 ||
[Analyze grammar]

yaśca vo vitathaṃ kuryāttatra tatra vyavasthitaḥ |
sa hantavyo'bhisaṃplutya rājaśāsanadūṣakaḥ || 34 ||
[Analyze grammar]

teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu |
sthiteṣu dvāramāsādya rāvaṇaṃ manyurāviśat || 35 ||
[Analyze grammar]

tasya jṛmbhitavikṣepādvyāmiśrā vai diśo daśa |
rūpavāniva rudrasya manyurgātreṣvadṛśyata || 36 ||
[Analyze grammar]

sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāv ubhau |
preṣayāmāsa saṃkruddho rākṣasairbahubhiḥ saha || 37 ||
[Analyze grammar]

śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ |
rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan || 38 ||
[Analyze grammar]

tatastu coditāstena rākṣasā jvalitāyudhāḥ |
laṅkāyā niryayurvīrāḥ praṇadantaḥ punaḥ punaḥ || 39 ||
[Analyze grammar]

bhīmāśvarathamātaṃgaṃ nānāpatti samākulam |
dīptaśūlagadākhaḍgaprāsatomarakārmukam || 40 ||
[Analyze grammar]

tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam |
dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam || 41 ||
[Analyze grammar]

hemajālācitabhujaṃ vyāveṣṭitaparaśvadham |
vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam || 42 ||
[Analyze grammar]

gandhamālyamadhūtsekasaṃmodita mahānilam |
ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam || 43 ||
[Analyze grammar]

taṃ dṛṣṭvā balamāyāntaṃ rākṣasānāṃ sudāruṇam |
saṃcacāla plavaṃgānāṃ balamuccairnanāda ca || 44 ||
[Analyze grammar]

javenāplutya ca punastad rākṣasabalaṃ mahat |
abhyayāt pratyaribalaṃ pataṃga iva pāvakam || 45 ||
[Analyze grammar]

teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani |
rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaramaśobhata || 46 ||
[Analyze grammar]

tathaivāpyapare teṣāṃ kapīnāmasibhiḥ śitaiḥ |
pravīrānabhito jaghnurghorarūpā niśācarāḥ || 47 ||
[Analyze grammar]

ghnantamanyaṃ jaghānānyaḥ pātayantamapātayat |
garhamāṇaṃ jagarhānye daśantamapare'daśat || 48 ||
[Analyze grammar]

dehītyanye dadātyanyo dadāmītyaparaḥ punaḥ |
kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire || 49 ||
[Analyze grammar]

samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam |
prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām || 50 ||
[Analyze grammar]

vānarāndaśa sapteti rākṣasā abhyapātayan |
rākṣasāndaśasapteti vānarā jaghnurāhave || 51 ||
[Analyze grammar]

visrastakeśarasanaṃ vimuktakavacadhvajam |
balaṃ rākṣasamālambya vānarāḥ paryavārayan || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 62

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: