Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

taduktamatikāyasya balino bāhuśālinaḥ |
kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ || 1 ||
[Analyze grammar]

kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ |
avalipto na śaknoṣi kṛtyaṃ sarvatra veditum || 2 ||
[Analyze grammar]

na hi rājā na jānīte kumbhakarṇa nayānayau |
tvaṃ tu kaiśorakāddhṛṣṭaḥ kevalaṃ vaktumicchasi || 3 ||
[Analyze grammar]

sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit |
ātmanaśca pareṣāṃ ca budhyate rākṣasarṣabha || 4 ||
[Analyze grammar]

yattu śakyaṃ balavatā kartuṃ prākṛtabuddhinā |
anupāsitavṛddhena kaḥ kuryāttādṛśaṃ budhaḥ || 5 ||
[Analyze grammar]

yāṃstu dharmārthakāmāṃstvaṃ bravīṣi pṛthagāśrayān |
anuboddhuṃ svabhāvena na hi lakṣaṇamasti te || 6 ||
[Analyze grammar]

karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam |
śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām || 7 ||
[Analyze grammar]

niḥśreyasa phalāveva dharmārthāvitarāvapi |
adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam || 8 ||
[Analyze grammar]

aihalaukikapāratryaṃ karma pumbhirniṣevyate |
karmāṇyapi tu kalpyāni labhate kāmamāsthitaḥ || 9 ||
[Analyze grammar]

tatra kḷptamidaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ |
śatrau hi sāhasaṃ yat syāt kimivātrāpanīyate || 10 ||
[Analyze grammar]

ekasyaivābhiyāne tu heturyaḥ prakṛtastvayā |
tatrāpyanupapannaṃ te vakṣyāmi yadasādhu ca || 11 ||
[Analyze grammar]

yena pūrvaṃ janasthāne bahavo'tibalā hatāḥ |
rākṣasā rāghavaṃ taṃ tvaṃ kathameko jayiṣyasi || 12 ||
[Analyze grammar]

ye purā nirjitāstena janasthāne mahaujasaḥ |
rākṣasāṃstānpure sarvānbhītānadyāpi paśyasi || 13 ||
[Analyze grammar]

taṃ siṃhamiva saṃkruddhaṃ rāmaṃ daśarathātmajam |
sarpaṃ suptamivābuddhyā prabodhayitumicchasi || 14 ||
[Analyze grammar]

jvalantaṃ tejasā nityaṃ krodhena ca durāsadam |
kastaṃ mṛtyumivāsahyamāsādayitumarhati || 15 ||
[Analyze grammar]

saṃśayasthamidaṃ sarvaṃ śatroḥ pratisamāsane |
ekasya gamanaṃ tatra na hi me rocate tava || 16 ||
[Analyze grammar]

hīnārthastu samṛddhārthaṃ ko ripuṃ prākṛto yathā |
niścitaṃ jīvitatyāge vaśamānetumicchati || 17 ||
[Analyze grammar]

yasya nāsti manuṣyeṣu sadṛśo rākṣasottama |
kathamāśaṃsase yoddhuṃ tulyenendravivasvatoḥ || 18 ||
[Analyze grammar]

evamuktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ |
uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam || 19 ||
[Analyze grammar]

labdhvā punastāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi |
yadecchasi tadā sītā vaśagā te bhaviṣyati || 20 ||
[Analyze grammar]

dṛṣṭaḥ kaścidupāyo me sītopasthānakārakaḥ |
rucitaścet svayā buddhyā rākṣaseśvara taṃ śṛṇu || 21 ||
[Analyze grammar]

ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ |
pañcarāmavadhāyaite niryāntītyavaghoṣaya || 22 ||
[Analyze grammar]

tato gatvā vayaṃ yuddhaṃ dāsyāmastasya yatnataḥ |
jeṣyāmo yadi te śatrūnnopāyaiḥ kṛtyamasti naḥ || 23 ||
[Analyze grammar]

atha jīvati naḥ śatrurvayaṃ ca kṛtasaṃyugāḥ |
tataḥ samabhipatsyāmo manasā yat samīkṣitum || 24 ||
[Analyze grammar]

vayaṃ yuddhādihaiṣyāmo rudhireṇa samukṣitāḥ |
vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ || 25 ||
[Analyze grammar]

bhakṣito rāghavo'smābhirlakṣmaṇaśceti vādinaḥ |
tava pādau grahīṣyāmastvaṃ naḥ kāma prapūraya || 26 ||
[Analyze grammar]

tato'vaghoṣaya pure gajaskandhena pārthiva |
hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ || 27 ||
[Analyze grammar]

prīto nāma tato bhūtvā bhṛtyānāṃ tvamariṃdama |
bhogāṃśca parivārāṃśca kāmāṃśca vasudāpaya || 28 ||
[Analyze grammar]

tato mālyāni vāsāṃsi vīrāṇāmanulepanam |
peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba || 29 ||
[Analyze grammar]

tato'sminbahulībhūte kaulīne sarvato gate |
praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya |
dhanadhānyaiśca kāmaiśca ratnaiścaināṃ pralobhaya || 30 ||
[Analyze grammar]

anayopadhayā rājanbhayaśokānubandhayā |
akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati || 31 ||
[Analyze grammar]

rañjanīyaṃ hi bhartāraṃ vinaṣṭamavagamya sā |
nairāśyāt strīlaghutvācca tvadvaśaṃ pratipatsyate || 32 ||
[Analyze grammar]

sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā |
tvayyadhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati || 33 ||
[Analyze grammar]

etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhavedanarthaḥ |
ihaiva te setsyati motsuko bhūrmahānayuddhena sukhasya lābhaḥ || 34 ||
[Analyze grammar]

anaṣṭasainyo hyanavāptasaṃśayo ripūnayuddhena jayañjanādhipa |
yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 52

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: