Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasya rākṣasarājasya niśamya paridevitam |
kumbhakarṇo babhāṣe'tha vacanaṃ prajahāsa ca || 1 ||
[Analyze grammar]

dṛṣṭo doṣo hi yo'smābhiḥ purā mantravinirṇaye |
hiteṣvanabhiyuktena so'yamāsāditastvayā || 2 ||
[Analyze grammar]

śīghraṃ khalvabhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ |
nirayeṣveva patanaṃ yathā duṣkṛtakarmaṇaḥ || 3 ||
[Analyze grammar]

prathamaṃ vai mahārāja kṛtyametadacintitam |
kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ || 4 ||
[Analyze grammar]

yaḥ paścāt pūrvakāryāṇi kuryādaiśvaryamāsthitaḥ |
pūrvaṃ cottarakāryāṇi na sa veda nayānayau || 5 ||
[Analyze grammar]

deśakālavihīnāni karmāṇi viparītavat |
kriyamāṇāni duṣyanti havīṃṣyaprayateṣviva || 6 ||
[Analyze grammar]

trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati |
sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi || 7 ||
[Analyze grammar]

yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati |
budhyate sacivānbuddhyā suhṛdaścānupaśyati || 8 ||
[Analyze grammar]

dharmamarthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate |
bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ || 9 ||
[Analyze grammar]

triṣu caiteṣu yacchreṣṭhaṃ śrutvā tannāvabudhyate |
rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam || 10 ||
[Analyze grammar]

upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam |
yogaṃ ca rakṣasāṃ śreṣṭha tāv ubhau ca nayānayau || 11 ||
[Analyze grammar]

kāle dharmārthakāmānyaḥ saṃmantrya sacivaiḥ saha |
niṣevetātmavāṃl loke na sa vyasanamāpnuyāt || 12 ||
[Analyze grammar]

hitānubandhamālokya kāryākāryamihātmanaḥ |
rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati || 13 ||
[Analyze grammar]

anabhijñāya śāstrārthānpuruṣāḥ paśubuddhayaḥ |
prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ || 14 ||
[Analyze grammar]

aśāstraviduṣāṃ teṣāṃ na kāryamahitaṃ vacaḥ |
arthaśāstrānabhijñānāṃ vipulāṃ śriyamicchatām || 15 ||
[Analyze grammar]

ahitaṃ ca hitākāraṃ dhārṣṭyājjalpanti ye narāḥ |
avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ || 16 ||
[Analyze grammar]

vināśayanto bhartāraṃ sahitāḥ śatrubhirbudhaiḥ |
viparītāni kṛtyāni kārayantīha mantriṇaḥ || 17 ||
[Analyze grammar]

tānbhartā mitrasaṃkāśānamitrānmantranirṇaye |
vyavahāreṇa jānīyāt sacivānupasaṃhitān || 18 ||
[Analyze grammar]

capalasyeha kṛtyāni sahasānupradhāvataḥ |
chidramanye prapadyante krauñcasya khamiva dvijāḥ || 19 ||
[Analyze grammar]

yo hi śatrumavajñāya nātmānamabhirakṣati |
avāpnoti hi so'narthān sthānācca vyavaropyate || 20 ||
[Analyze grammar]

tattu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam |
bhrukuṭiṃ caiva saṃcakre kruddhaścainamuvāca ha || 21 ||
[Analyze grammar]

mānyo gururivācāryaḥ kiṃ māṃ tvamanuśāsati |
kimevaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām || 22 ||
[Analyze grammar]

vibhramāccittamohādvā balavīryāśrayeṇa vā |
nābhipannamidānīṃ yadvyarthāstasya punaḥ kṛthāḥ || 23 ||
[Analyze grammar]

asmin kāle tu yad yuktaṃ tadidānīṃ vidhīyatām |
mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru || 24 ||
[Analyze grammar]

yadi khalvasti me sneho bhrātṛtvaṃ vāvagacchasi |
yadi vā kāryametatte hṛdi kāryatamaṃ matam || 25 ||
[Analyze grammar]

sa suhṛdyo vipannārthaṃ dīnamabhyavapadyate |
sa bandhuryo'panīteṣu sāhāyyāyopakalpate || 26 ||
[Analyze grammar]

tamathaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam |
ruṣṭo'yamiti vijñāya śanaiḥ ślakṣṇamuvāca ha || 27 ||
[Analyze grammar]

atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam |
kumbhakarṇaḥ śanairvākyaṃ babhāṣe parisāntvayan || 28 ||
[Analyze grammar]

alaṃ rākṣasarājendra saṃtāpamupapadya te |
roṣaṃ ca saṃparityajya svastho bhavitumarhasi || 29 ||
[Analyze grammar]

naitanmanasi kartavvyaṃ mayi jīvati pārthiva |
tamahaṃ nāśayiṣyāmi yatkṛte paritapyase || 30 ||
[Analyze grammar]

avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava |
bandhubhāvādabhihitaṃ bhrātṛsnehācca pārthiva || 31 ||
[Analyze grammar]

sadṛśaṃ yattu kāle'smin kartuṃ snigdhena bandhunā |
śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe || 32 ||
[Analyze grammar]

adya paśya mahābāho mayā samaramūrdhani |
hate rāme saha bhrātrā dravantīṃ harivāhinīm || 33 ||
[Analyze grammar]

adya rāmasya taddṛṣṭvā mayānītaṃ raṇācchiraḥ |
sukhībhava mahābāho sītā bhavatu duḥkhitā || 34 ||
[Analyze grammar]

adya rāmasya paśyantu nidhanaṃ sumahat priyam |
laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ || 35 ||
[Analyze grammar]

adya śokaparītānāṃ svabandhuvadhakāraṇāt |
śatroryudhi vināśena karomyasrapramārjanam || 36 ||
[Analyze grammar]

adya parvatasaṃkāśaṃ sasūryamiva toyadam |
vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram || 37 ||
[Analyze grammar]

na paraḥ preṣaṇīyaste yuddhāyātula vikrama |
ahamutsādayiṣyāmi śatrūṃstava mahābala || 38 ||
[Analyze grammar]

yadi śakro yadi yamo yadi pāvakamārutau |
tānahaṃ yodhayiṣyāmi kubera varuṇāvapi || 39 ||
[Analyze grammar]

girimātraśarīrasya śitaśūladharasya me |
nardatastīkṣṇadaṃṣṭrasya bibhīyācca puraṃdaraḥ || 40 ||
[Analyze grammar]

atha vā tyaktaśastrasya mṛdgatastarasā ripūn |
na me pratimukhe kaścicchaktaḥ sthātuṃ jijīviṣuḥ || 41 ||
[Analyze grammar]

naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ |
hastābhyāmeva saṃrabdho haniṣyāmyapi vajriṇam || 42 ||
[Analyze grammar]

yadi me muṣṭivegaṃ sa rāghavo'dya sahiṣyati |
tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te || 43 ||
[Analyze grammar]

cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati |
so'haṃ śatruvināśāya tava niryātumudyataḥ || 44 ||
[Analyze grammar]

muñca rāmādbhayaṃ rājan haniṣyāmīha saṃyuge |
rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam |
asādhāraṇamicchāmi tava dātuṃ mahad yaśaḥ || 45 ||
[Analyze grammar]

vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartumahaṃ vrajāmi |
nihatya rāmaṃ sahalakṣmaṇena khādāmi sarvān hariyūthamukhyān || 46 ||
[Analyze grammar]

ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ |
mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 51

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: