Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam |
vinedurvānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ || 1 ||
[Analyze grammar]

teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām |
anyonyaṃ pādapairghorairnighnataṃ śūlamudgaraiḥ || 2 ||
[Analyze grammar]

rākṣasairvānarā ghorā vinikṛttāḥ samantataḥ |
vānarai rākṣasāścāpi drumairbhūmau samīkṛtāḥ || 3 ||
[Analyze grammar]

rākṣasāścāpi saṃkruddhā vānarānniśitaiḥ śaraiḥ |
vivyadhurghorasaṃkāśaiḥ kaṅkapatrairajihmagaiḥ || 4 ||
[Analyze grammar]

te gadābhiśca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ |
ghoraiśca parighaiścitraistriśūlaiścāpi saṃśitaiḥ || 5 ||
[Analyze grammar]

vidāryamāṇā rakṣobhirvānarāste mahābalāḥ |
amarṣājjanitoddharṣāścakruḥ karmāṇyabhītavat || 6 ||
[Analyze grammar]

śaranirbhinnagātrāste śūlanirbhinnadehinaḥ |
jagṛhuste drumāṃstatra śilāśca hariyūthapāḥ || 7 ||
[Analyze grammar]

te bhīmavegā harayo nardamānāstatastataḥ |
mamanthū rākṣasānbhīmānnāmāni ca babhāṣire || 8 ||
[Analyze grammar]

tadbabhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām |
śilābhirvividhābhiśca bahuśākhaiśca pādapaiḥ || 9 ||
[Analyze grammar]

rākṣasā mathitāḥ ke cidvānarairjitakāśibhiḥ |
vavarṣū rudhiraṃ ke cinmukhai rudhirabhojanāḥ || 10 ||
[Analyze grammar]

pārśveṣu dāritāḥ ke cit ke cid rāśīkṛtā drumaiḥ |
śilābhiścūrṇitāḥ ke cit ke ciddantairvidāritāḥ || 11 ||
[Analyze grammar]

dhvajairvimathitairbhagnaiḥ kharaiśca vinipātitaiḥ |
rathairvidhvaṃsitaiścāpi patitai rajanīcaraiḥ || 12 ||
[Analyze grammar]

vānarairbhīmavikrāntairāplutyāplutya vegitaiḥ |
rākṣasāḥ karajaistīkṣṇairmukheṣu vinikartitāḥ || 13 ||
[Analyze grammar]

vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ |
mūḍhāḥ śoṇitagandhena nipeturdharaṇītale || 14 ||
[Analyze grammar]

naye tu paramakruddhā rākṣasā bhīmavikramāḥ |
talairevābhidhāvanti vajrasparśasamairharīn || 15 ||
[Analyze grammar]

vanarairāpatantaste vegitā vegavattaraiḥ |
muṣṭibhiścaraṇairdantaiḥ pādapaiścāpapothitāḥ || 16 ||
[Analyze grammar]

sanyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ |
krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām || 17 ||
[Analyze grammar]

prāsaiḥ pramathitāḥ ke cidvānarāḥ śoṇitasravāḥ |
mudgarairāhatāḥ ke cit patitā dharaṇītale || 18 ||
[Analyze grammar]

parighairmathitaḥ ke cidbhiṇḍipālairvidāritāḥ |
paṭṭasairāhatāḥ ke cidvihvalanto gatāsavaḥ || 19 ||
[Analyze grammar]

ke cidvinihatā bhūmau rudhirārdrā vanaukasaḥ |
ke cidvidrāvitā naṣṭāḥ saṃkruddhai rākṣasairyudhi || 20 ||
[Analyze grammar]

vibhinnahṛdayāḥ ke cidekapārśvena śāyitāḥ |
vidāritāstraśūlai ca ke cidāntrairvinisrutāḥ || 21 ||
[Analyze grammar]

tat subhīmaṃ mahad yuddhaṃ harirākasa saṃkulam |
prababhau śastrabahulaṃ śilāpādapasaṃkulam || 22 ||
[Analyze grammar]

dhanurjyātantrimadhuraṃ hikkātālasamanvitam |
mandrastanitasaṃgītaṃ yuddhagāndharvamābabhau || 23 ||
[Analyze grammar]

dhūmrākṣastu dhanuṣpāṇirvānarān raṇamūrdhani |
hasan vidrāvayāmāsa diśastāñ śaravṛṣṭibhiḥ || 24 ||
[Analyze grammar]

dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ |
abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām || 25 ||
[Analyze grammar]

krodhāddviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ |
śilāṃ tāṃ pātayāmāsa dhūmrākṣasya rathaṃ prati || 26 ||
[Analyze grammar]

āpatantīṃ śilāṃ dṛṣṭvā gadāmudyamya saṃbhramāt |
rathādāplutya vegena vasudhāyāṃ vyatiṣṭhata || 27 ||
[Analyze grammar]

sā pramathya rathaṃ tasya nipapāta śilābhuvi |
sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam || 28 ||
[Analyze grammar]

sa bhaṅktvā tu rathaṃ tasya hanūmānmārutātmajaḥ |
rakṣasāṃ kadanaṃ cakre saskandhaviṭapairdrumaiḥ || 29 ||
[Analyze grammar]

vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ |
drumaiḥ pramathitāścānye nipeturdharaṇītale || 30 ||
[Analyze grammar]

vidrāvya rākṣasaṃ sainyaṃ hanūmānmārutātmajaḥ |
gireḥ śikharamādāya dhūmrākṣamabhidudruve || 31 ||
[Analyze grammar]

tamāpatantaṃ dhūmrākṣo gadāmudyamya vīryavān |
vinardamānaḥ sahasā hanūmantamabhidravat || 32 ||
[Analyze grammar]

tataḥ kruddhastu vegena gadāṃ tāṃ bahukaṇṭakām |
pātayāmāsa dhūmrākṣo mastake tu hanūmataḥ || 33 ||
[Analyze grammar]

tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā |
sa kapirmārutabalastaṃ prahāramacintayan |
dhūmrākṣasya śiro madhye giriśṛṅgamapātayat || 34 ||
[Analyze grammar]

sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ |
papāta sahasā bhūmau vikīrṇa iva parvataḥ || 35 ||
[Analyze grammar]

dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ |
trastāḥ praviviśurlaṅkāṃ vadhyamānāḥ plavaṃgamaiḥ || 36 ||
[Analyze grammar]

sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaśca saṃvikīrya |
ripuvadhajanitaśramo mahātmā mudamagamat kapibhiśca pūjyamānaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 42

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: