Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām |
nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ || 1 ||
[Analyze grammar]

snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam |
sacivānāṃ tatasteṣāṃ madhye vacanamabravīt || 2 ||
[Analyze grammar]

yathāsau saṃprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ |
bahūnāṃ sumahānnādo meghānāmiva garjatām || 3 ||
[Analyze grammar]

vyaktaṃ sumahatī prītireteṣāṃ nātra saṃśayaḥ |
tathā hi vipulairnādaiścukṣubhe varuṇālayaḥ || 4 ||
[Analyze grammar]

tau tu baddhau śaraistīṣkṇairbhrātarau rāmalakṣmaṇau |
ayaṃ ca sumahānnādaḥ śaṅkāṃ janayatīva me || 5 ||
[Analyze grammar]

etattu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ |
uvāca nairṛtāṃstatra samīpaparivartinaḥ || 6 ||
[Analyze grammar]

jñāyatāṃ tūrṇametaṣāṃ sarveṣāṃ vanacāriṇām |
śokakāle samutpanne harṣakāraṇamutthitam || 7 ||
[Analyze grammar]

tathoktāstena saṃbhrāntāḥ prākāramadhiruhya te |
dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā || 8 ||
[Analyze grammar]

tau ca muktau sughoreṇa śarabandhena rāghavau |
samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ || 9 ||
[Analyze grammar]

saṃtrastahṛdayā sarve prākārādavaruhya te |
viṣaṇṇavadanāḥ sarve rākṣasendramupasthitāḥ || 10 ||
[Analyze grammar]

tadapriyaṃ dīnamukhā rāvaṇasya niśācarāḥ |
kṛtsnaṃ nivedayāmāsuryathāvadvākyakovidāḥ || 11 ||
[Analyze grammar]

yau tāvindrajitā yuddhe bhrātarau rāmalakṣmaṇau |
nibaddhau śarabandhena niṣprakampabhujau kṛtau || 12 ||
[Analyze grammar]

vimuktau śarabandhena tau dṛśyete raṇājire |
pāśāniva gajau chittvā gajendrasamavikramau || 13 ||
[Analyze grammar]

tacchrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ |
cintāśokasamākrānto viṣaṇṇavadano'bravīt || 14 ||
[Analyze grammar]

ghorairdattavarairbaddhau śarairāśīviṣomapaiḥ |
amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi || 15 ||
[Analyze grammar]

tamastrabandhamāsādya yadi muktau ripū mama |
saṃśayasthamidaṃ sarvamanupaśyāmyahaṃ balam || 16 ||
[Analyze grammar]

niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ |
ādattaṃ yaistu saṃgrāme ripūṇāṃ mama jīvitam || 17 ||
[Analyze grammar]

evamuktvā tu saṃkruddho niśvasannurago yathā |
abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ || 18 ||
[Analyze grammar]

balena mahatā yukto rakṣasāṃ bhīmakarmaṇām |
tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ || 19 ||
[Analyze grammar]

evamuktastu dhūmrākṣo rākṣasendreṇa dhīmatā |
kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt || 20 ||
[Analyze grammar]

abhiniṣkramya taddvāraṃ balādhyakṣamuvāca ha |
tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ || 21 ||
[Analyze grammar]

dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ |
balamudyojayāmāsa rāvaṇasyājñayā drutam || 22 ||
[Analyze grammar]

te baddhaghaṇṭā balino ghorarūpā niśācarāḥ |
vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan || 23 ||
[Analyze grammar]

vividhāyudhahastāśca śūlamudgarapāṇayaḥ |
gadābhiḥ paṭṭasairdaṇḍairāyasairmusalairbhṛśam || 24 ||
[Analyze grammar]

parighairbhiṇḍipālaiśca bhallaiḥ prāsaiḥ paraśvadhaiḥ |
niryayū rākṣasā ghorā nardanto jaladā yathā || 25 ||
[Analyze grammar]

rathaiḥ kavacinastvanye dhvajaiśca samalaṃkṛtaiḥ |
suvarṇajālavihitaiḥ kharaiśca vividhānanaiḥ || 26 ||
[Analyze grammar]

hayaiḥ paramaśīghraiśca gajendraiśca madotkaṭaiḥ |
niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ || 27 ||
[Analyze grammar]

vṛkasiṃhamukhairyuktaṃ kharaiḥ kanakabhūṣaṇaiḥ |
āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ || 28 ||
[Analyze grammar]

sa niryāto mahāvīryo dhūmrākṣo rākṣasairvṛtaḥ |
prahasanpaścimadvāraṃ hanūmānyatra yūthapaḥ || 29 ||
[Analyze grammar]

prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam |
antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan || 30 ||
[Analyze grammar]

rathaśīrṣe mahābhīmo gṛdhraśca nipapāta ha |
dhvajāgre grathitāścaiva nipetuḥ kuṇapāśanāḥ || 31 ||
[Analyze grammar]

rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi |
visvaraṃ cotsṛjannādaṃ dhūmrākṣasya samīpataḥ || 32 ||
[Analyze grammar]

vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī |
pratilomaṃ vavau vāyurnirghātasamanisvanaḥ |
timiraughāvṛtāstatra diśaśca na cakāśire || 33 ||
[Analyze grammar]

sa tūtpātāṃstato dṛṣṭvā rākṣasānāṃ bhayāvahān |
prādurbhūtān sughorāṃśca dhūmrākṣo vyathito'bhavat || 34 ||
[Analyze grammar]

tataḥ subhīmo bahubhirniśācarairvṛto'bhiniṣkramya raṇotsuko balī |
dadarśa tāṃ rāghavabāhupālitāṃ samudrakalpāṃ bahuvānarīṃ camūm || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 41

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: