Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ |
balādhyakṣamuvācedaṃ kṛtāñjalimupasthitam || 1 ||
[Analyze grammar]

śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ |
akampanaṃ puraskṛtya sarvaśastraprakovidam || 2 ||
[Analyze grammar]

tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ |
niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ || 3 ||
[Analyze grammar]

rathamāsthāya vipulaṃ taptakāñcanakuṇḍalaḥ |
rākasaiḥ saṃvṛto ghoraistadā niryātyakampanaḥ || 4 ||
[Analyze grammar]

na hi kampayituṃ śakyaḥ surairapi mahāmṛdhe |
akampanastatasteṣāmāditya iva tejasā || 5 ||
[Analyze grammar]

tasya nidhāvamānasya saṃrabdhasya yuyutsayā |
akasmāddainyamāgacchaddhayānāṃ rathavāhinām || 6 ||
[Analyze grammar]

vyasphurannayanaṃ cāsya savyaṃ yuddhābhinandinaḥ |
vivarṇo mukhavarṇaśca gadgadaścābhavat svaraḥ || 7 ||
[Analyze grammar]

abhavat sudine cāpi durdine rūkṣamārutam |
ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ || 8 ||
[Analyze grammar]

sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ |
tānutpātānacintyaiva nirjagāma raṇājiram || 9 ||
[Analyze grammar]

tadā nirgacchatastasya rakṣasaḥ saha rākṣasaiḥ |
babhūva sumahānnādaḥ kṣobhayanniva sāgaram || 10 ||
[Analyze grammar]

tena śabdena vitrastā vānarāṇāṃ mahācamūḥ |
drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata || 11 ||
[Analyze grammar]

teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām |
rāmarāvaṇayorarthe samabhityaktajīvinām || 12 ||
[Analyze grammar]

sarve hyatibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ |
harayo rākṣasāścaiva parasparajighaṃsavaḥ || 13 ||
[Analyze grammar]

teṣāṃ vinardātāṃ śabdaḥ saṃyuge'titarasvinām |
śuśruve sumahān krodhādanyonyamabhigarjatām || 14 ||
[Analyze grammar]

rajaścāruṇavarṇābhaṃ subhīmamabhavadbhṛśam |
uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa || 15 ||
[Analyze grammar]

anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā |
saṃvṛtāni ca bhūtāni dadṛśurna raṇājire || 16 ||
[Analyze grammar]

na dhvajo na patākāvā varma vā turago'pi vā |
āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā || 17 ||
[Analyze grammar]

śabdaśca sumahāṃsteṣāṃ nardatāmabhidhāvatām |
śrūyate tumule yuddhe na rūpāṇi cakāśire || 18 ||
[Analyze grammar]

harīneva susaṃkruddhā harayo jaghnurāhave |
rākṣasāścāpi rakṣāṃsi nijaghnustimire tadā || 19 ||
[Analyze grammar]

parāṃścaiva vinighnantaḥ svāṃśca vānararākṣasāḥ |
rudhirārdraṃ tadā cakrurmahīṃ paṅkānulepanām || 20 ||
[Analyze grammar]

tatastu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ |
śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā || 21 ||
[Analyze grammar]

drumaśaktiśilāprāsairgadāparighatomaraiḥ |
harayo rākṣasāstūrṇaṃ jaghnuranyonyamojasā || 22 ||
[Analyze grammar]

bāhubhiḥ parighākārairyudhyantaḥ parvatopamāḥ |
harayo bhīmakarmāṇo rākṣasāñjaghnurāhave || 23 ||
[Analyze grammar]

rākṣasāścāpi saṃkruddhāḥ prāsatomarapāṇayaḥ |
kapīnnijaghnire tatra śastraiḥ paramadāruṇaiḥ || 24 ||
[Analyze grammar]

harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ |
vidārayantyabhikramya śastrāṇyācchidya vīryataḥ || 25 ||
[Analyze grammar]

etasminnantare vīrā harayaḥ kumudo nalaḥ |
maindaśca paramakruddhaścakrurvegamanuttamam || 26 ||
[Analyze grammar]

te tu vṛkṣairmahāvegā rākṣasānāṃ camūmukhe |
kadanaṃ sumaha cakrurlīlayā hariyūthapāḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 43

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: