Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām |
rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ || 1 ||
[Analyze grammar]

te hayaiḥ kāñcanāpīḍairdhvajaiścāgniśikhopamaiḥ |
rathaiścādityasaṃkāśaiḥ kavacaiśca manoramaiḥ || 2 ||
[Analyze grammar]

niryayū rākṣasavyāghrā nādayanto diśo daśa |
rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ || 3 ||
[Analyze grammar]

vānarāṇāmapi camūrmahatī jayamiccatām |
abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām || 4 ||
[Analyze grammar]

etasminnantare teṣāmanyonyamabhidhāvatām |
rakṣasāṃ vānarāṇāṃ ca dvandvayuddhamavartata || 5 ||
[Analyze grammar]

aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ |
ayudhyata mahātejāstryambakeṇa yathāndhakaḥ || 6 ||
[Analyze grammar]

prajaṅghena ca saṃpātirnityaṃ durmarṣaṇo raṇe |
jambūmālinamārabdho hanūmānapi vānaraḥ || 7 ||
[Analyze grammar]

saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ |
samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ || 8 ||
[Analyze grammar]

tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ |
nikumbhena mahātejā nīlo'pi samayudhyata || 9 ||
[Analyze grammar]

vānarendrastu sugrīvaḥ praghasena samāgataḥ |
saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ || 10 ||
[Analyze grammar]

agniketuśca durdharṣo raśmiketuśca rākṣasaḥ |
suptaghno yajñakopaśca rāmeṇa saha saṃgatāḥ || 11 ||
[Analyze grammar]

vajramuṣṭistu maindena dvividenāśaniprabhaḥ |
rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau || 12 ||
[Analyze grammar]

vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ |
samare tīkṣṇavegena nalena samayudhyata || 13 ||
[Analyze grammar]

dharmasya putro balavān suṣeṇa iti viśrutaḥ |
sa vidyunmālinā sārdhamayudhyata mahākapiḥ || 14 ||
[Analyze grammar]

vānarāścāpare bhīmā rākṣasairaparaiḥ saha |
dvandvaṃ samīyurbahudhā yuddhāya bahubhiḥ saha || 15 ||
[Analyze grammar]

tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam |
rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayamicchatām || 16 ||
[Analyze grammar]

harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ |
śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ || 17 ||
[Analyze grammar]

ājaghānendrajit kruddho vajreṇeva śatakratuḥ |
aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam || 18 ||
[Analyze grammar]

tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim |
jaghāna samare śrīmānaṅgado vegavān kapiḥ || 19 ||
[Analyze grammar]

saṃpātistu tribhirbāṇaiḥ prajaṅghena samāhataḥ |
nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani || 20 ||
[Analyze grammar]

jambūmālī rathasthastu rathaśaktyā mahābalaḥ |
bibheda samare kruddho hanūmantaṃ stanāntare || 21 ||
[Analyze grammar]

tasya taṃ rathamāsthāya hanūmānmārutātmajaḥ |
pramamātha talenāśu saha tenaiva rakṣasā || 22 ||
[Analyze grammar]

bhinnagātraḥ śaraistīkṣṇaiḥ kṣiprahastena rakṣasā |
prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ || 23 ||
[Analyze grammar]

grasantamiva sainyāni praghasaṃ vānarādhipaḥ |
sugrīvaḥ saptaparṇena nirbibheda jaghāna ca || 24 ||
[Analyze grammar]

prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam |
nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ || 25 ||
[Analyze grammar]

agniketuśca durdharṣo raśmiketuśca rākṣasaḥ |
suptighno yajñakopaśca rāmaṃ nirbibhiduḥ śaraiḥ || 26 ||
[Analyze grammar]

teṣāṃ caturṇāṃ rāmastu śirāṃsi samare śaraiḥ |
kruddhaścaturbhiściccheda ghorairagniśikhopamaiḥ || 27 ||
[Analyze grammar]

vajramuṣṭistu maindena muṣṭinā nihato raṇe |
papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale || 28 ||
[Analyze grammar]

vajrāśanisamasparśo dvivido'pyaśaniprabham |
jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām || 29 ||
[Analyze grammar]

dvividaṃ vānarendraṃ tu drumayodhinamāhave |
śarairaśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ || 30 ||
[Analyze grammar]

sa śarairatividdhāṅgo dvividaḥ krodhamūrchitaḥ |
sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham || 31 ||
[Analyze grammar]

nikumbhastu raṇe nīlaṃ nīlāñjanacayaprabham |
nirbibheda śaraistīkṣṇaiḥ karairmeghamivāṃśumān || 32 ||
[Analyze grammar]

punaḥ śaraśatenātha kṣiprahasto niśācaraḥ |
bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca || 33 ||
[Analyze grammar]

tasyaiva rathacakreṇa nīlo viṣṇurivāhave |
śiraściccheda samare nikumbhasya ca sāratheḥ || 34 ||
[Analyze grammar]

vidyunmālī rathasthastu śaraiḥ kāñcanabhūṣaṇaiḥ |
suṣeṇaṃ tāḍayāmāsa nanāda ca muhurmuhuḥ || 35 ||
[Analyze grammar]

taṃ rathasthamatho dṛṣṭvā suṣeṇo vānarottamaḥ |
giriśṛṅgeṇa mahatā rathamāśu nyapātayat || 36 ||
[Analyze grammar]

lāghavena tu saṃyukto vidyunmālī niśācaraḥ |
apakramya rathāttūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ || 37 ||
[Analyze grammar]

tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ |
śilāṃ sumahatīṃ gṛhya niśācaramabhidravat || 38 ||
[Analyze grammar]

tamāpatantaṃ gadayā vidyunmālī niśācaraḥ |
vakṣasyabhijagnānāśu suṣeṇaṃ harisattamam || 39 ||
[Analyze grammar]

gadāprahāraṃ taṃ ghoramacintyaplavagottamaḥ |
tāṃ śilāṃ pātayāmāsa tasyorasi mahāmṛdhe || 40 ||
[Analyze grammar]

śilāprahārābhihato vidyunmālī niśācaraḥ |
niṣpiṣṭahṛdayo bhūmau gatāsurnipapāta ha || 41 ||
[Analyze grammar]

evaṃ tairvānaraiḥ śūraiḥ śūrāste rajanīcarāḥ |
dvandve vimṛditāstatra daityā iva divaukasaiḥ || 42 ||
[Analyze grammar]

bhallaiḥ khaḍgairgadābhiśca śaktitomara paṭṭasaiḥ |
apaviddhaśca bhinnaśca rathaiḥ sāṃgrāmikairhayaiḥ || 43 ||
[Analyze grammar]

nihataiḥ kuñjarairmattaistathā vānararākṣasaiḥ |
cakrākṣayugadaṇḍaiśca bhagnairdharaṇisaṃśritaiḥ |
babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam || 44 ||
[Analyze grammar]

kabandhāni samutpeturdikṣu vānararakṣasām |
vimarde tumule tasmindevāsuraraṇopame || 45 ||
[Analyze grammar]

vidāryamāṇā haripuṃgavaistadā niśācarāḥ śoṇitadigdhagātrāḥ |
punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 33

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: