Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataste rākṣasāstatra gatvā rāvaṇamandiram |
nyavedayanpurīṃ ruddhāṃ rāmeṇa saha vānaraiḥ || 1 ||
[Analyze grammar]

ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ |
vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so'dhyarohata || 2 ||
[Analyze grammar]

sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām |
asaṃkhyeyairharigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ || 3 ||
[Analyze grammar]

sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām |
kathaṃ kṣapayitavyāḥ syuriti cintāparo'bhavat || 4 ||
[Analyze grammar]

sa cintayitvā suciraṃ dhairyamālambya rāvaṇaḥ |
rāghavaṃ hariyūthāṃśca dadarśāyatalocanaḥ || 5 ||
[Analyze grammar]

prekṣato rākṣasendrasya tānyanīkāni bhāgaśaḥ |
rāghavapriyakāmārthaṃ laṅkāmāruruhustadā || 6 ||
[Analyze grammar]

te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ |
laṅkāmevāhyavartanta sālatālaśilāyudhāḥ || 7 ||
[Analyze grammar]

te drumaiḥ parvatāgraiśca muṣṭibhiśca plavaṃgamāḥ |
prāsādāgrāṇi coccāni mamantustoraṇāni ca || 8 ||
[Analyze grammar]

pārikhāḥ pūrayanti sma prasannasalilāyutāḥ |
pāṃsubhiḥ parvatāgraiśca tṛṇaiḥ kāṣṭhaiśca vānarāḥ || 9 ||
[Analyze grammar]

tataḥ sahasrayūthāśca koṭiyūthāśca yūthapāḥ |
koṭīśatayutāścānye laṅkāmāruruhustadā || 10 ||
[Analyze grammar]

kāñcanāni pramṛdnantastoraṇāni plavaṃgamāḥ |
kailāsaśikharābhāni gopurāṇi pramathya ca || 11 ||
[Analyze grammar]

āplavantaḥ plavantaśca garjantaśca plavaṃgamāḥ |
laṅkāṃ tāmabhyavartanta mahāvāraṇasaṃnibhāḥ || 12 ||
[Analyze grammar]

jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvo rāghaveṇābhipālitaḥ || 13 ||
[Analyze grammar]

ityevaṃ ghoṣayantaśca garjantaśca plavaṃgamāḥ |
abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ || 14 ||
[Analyze grammar]

vīrabāhuḥ subāhuśca nalaśca vanagocaraḥ |
nipīḍyopaniviṣṭāste prākāraṃ hariyūthapāḥ || 15 ||
[Analyze grammar]

etasminnantare cakruḥ skandhāvāraniveśanam || 16 ||
[Analyze grammar]

pūrvadvāraṃ tu kumudaḥ koṭibhirdaśabhirvṛtaḥ |
āvṛtya balavāṃstasthau haribhirjitakāśibhiḥ || 17 ||
[Analyze grammar]

dakṣiṇadvāramāgamya vīraḥ śatabaliḥ kapiḥ |
āvṛtya balavāṃstasthau viṃśatyā koṭibhirvṛtaḥ || 18 ||
[Analyze grammar]

suṣeṇaḥ paścimadvāraṃ gatastārā pitā hariḥ |
āvṛtya balavāṃstasthau ṣaṣṭi koṭibhirāvṛtaḥ || 19 ||
[Analyze grammar]

uttaradvāramāsādya rāmaḥ saumitriṇā saha |
āvṛtya balavāṃstasthau sugrīvaśca harīśvaraḥ || 20 ||
[Analyze grammar]

golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ |
vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārvataḥ || 21 ||
[Analyze grammar]

ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ |
vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ || 22 ||
[Analyze grammar]

saṃnaddhastu mahāvīryo gadāpāṇirvibhīṣaṇaḥ |
vṛto yastaistu sacivaistasthau tatra mahābalaḥ || 23 ||
[Analyze grammar]

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ |
samantāt parighāvanto rarakṣurharivāhinīm || 24 ||
[Analyze grammar]

tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ |
niryāṇaṃ sarvasainyānāṃ drutamājñāpayattadā || 25 ||
[Analyze grammar]

niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ |
samaye pūryamāṇasya vegā iva mahodadheḥ || 26 ||
[Analyze grammar]

etasminnantare ghoraḥ saṃgrāmaḥ samapadyata |
rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā || 27 ||
[Analyze grammar]

te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ |
nijaghnurvānarān ghorāḥ kathayantaḥ svavikramān || 28 ||
[Analyze grammar]

tathā vṛkṣairmahākāyāḥ parvatāgraiśca vānarāḥ |
rākṣasāstāni rakṣāṃsi nakhairdantaiśca vegitāḥ || 29 ||
[Analyze grammar]

rākṣasāstvapare bhīmāḥ prākārasthā mahīgatān |
bhiṇḍipālaiśca khaḍgaiśca śūlaiścaiva vyadārayan || 30 ||
[Analyze grammar]

vānarāścāpi saṃkruddhāḥ prākārasthānmahīgatāḥ |
rākṣasānpātayāmāsuḥ samāplutya plavaṃgamāḥ || 31 ||
[Analyze grammar]

sa saṃprahārastumulo māṃsaśoṇitakardamaḥ |
rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamāḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 32

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: