Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

yudhyatāmeva teṣāṃ tu tadā vānararakṣasām |
ravirastaṃ gato rātriḥ pravṛttā prāṇahāriṇī || 1 ||
[Analyze grammar]

anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayamicchatām |
saṃpravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām || 2 ||
[Analyze grammar]

rākṣaso'sīti harayo hariścāsīti rākṣasāḥ |
anyonyaṃ samare jaghnustasmiṃstamasi dāruṇe || 3 ||
[Analyze grammar]

jahi dāraya caitīti kathaṃ vidravasīti ca |
evaṃ sutumulaḥ śabdastasmiṃstamasi śuśruve || 4 ||
[Analyze grammar]

kālāḥ kāñcanasaṃnāhāstasmiṃstamasi rākṣasāḥ |
saṃprādṛśyanta śailendrā dīptauṣadhivanā iva || 5 ||
[Analyze grammar]

tasmiṃstamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ |
paripeturmahāvegā bhakṣayantaḥ plavaṃgamān || 6 ||
[Analyze grammar]

te hayān kāñcanāpīḍandhvajāṃścāgniśikhopamān |
āplutya daśanaistīkṣṇairbhīmakopā vyadārayan || 7 ||
[Analyze grammar]

kuñjarān kuñjarārohānpatākādhvajino rathān |
cakarṣuśca dadaṃśuśca daśanaiḥ krodhamūrchitāḥ || 8 ||
[Analyze grammar]

lakṣmaṇaścāpi rāmaśca śarairāśīviṣomapaiḥ |
dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ || 9 ||
[Analyze grammar]

turaṃgakhuravidhvastaṃ rathanemisamuddhatam |
rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ || 10 ||
[Analyze grammar]

vartamāne tathā ghore saṃgrāme lomaharṣaṇe |
rudhirodā mahāvegā nadyastatra prasusruvuḥ || 11 ||
[Analyze grammar]

tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ |
śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ || 12 ||
[Analyze grammar]

hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ |
śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ || 13 ||
[Analyze grammar]

śastrapuṣpopahārā ca tatrāsīd yuddhamedinī |
durjñeyā durniveśā ca śoṇitāsravakardamā || 14 ||
[Analyze grammar]

sā babhūva niśā ghorā harirākṣasahāriṇī |
kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā || 15 ||
[Analyze grammar]

tataste rākṣasāstatra tasmiṃstamasi dāruṇe |
rāmamevābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ || 16 ||
[Analyze grammar]

teṣāmāpatatāṃ śabdaḥ kruddhānāmabhigarjatām |
udvarta iva saptānāṃ samudrāṇāmabhūt svanaḥ || 17 ||
[Analyze grammar]

teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍjaghāna niśācarān |
nimeṣāntaramātreṇa śitairagniśikhopamaiḥ || 18 ||
[Analyze grammar]

yajñaśatruśca durdharṣo mahāpārśvamahodarau |
vajradaṃṣṭro mahākāyastau cobhau śukasāraṇau || 19 ||
[Analyze grammar]

te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ |
yuddhādapasṛtāstatra sāvaśeṣāyuṣo'bhavan || 20 ||
[Analyze grammar]

tataḥ kāñcanacitrāṅgaiḥ śarairagniśikhopamaiḥ |
diśaścakāra vimalāḥ pradiśaśca mahābalaḥ || 21 ||
[Analyze grammar]

ye tvanye rākṣasā vīrā rāmasyābhimukhe sthitāḥ |
te'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam || 22 ||
[Analyze grammar]

suvarṇapuṅkhairviśikhaiḥ saṃpatadbhiḥ sahasraśaḥ |
babhūva rajanī citrā khadyotairiva śāradī || 23 ||
[Analyze grammar]

rākṣasānāṃ ca ninadairharīṇāṃ cāpi garjitaiḥ |
sā babhūva niśā ghorā bhūyo ghoratarā tadā || 24 ||
[Analyze grammar]

tena śabdena mahatā pravṛddhena samantataḥ |
trikūṭaḥ kandarākīrṇaḥ pravyāharadivācalaḥ || 25 ||
[Analyze grammar]

golāṅgūlā mahākāyāstamasā tulyavarcasaḥ |
saṃpariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān || 26 ||
[Analyze grammar]

aṅgadastu raṇe śatruṃ nihantuṃ samupasthitaḥ |
rāvaṇernijaghānāśu sārathiṃ ca hayānapi || 27 ||
[Analyze grammar]

indrajittu rathaṃ tyaktvā hatāśvo hatasārathiḥ |
aṅgadena mahāmāyastatraivāntaradhīyata || 28 ||
[Analyze grammar]

so'ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ |
brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ |
adṛśyo niśitānbāṇānmumocāśanivarcasaḥ || 29 ||
[Analyze grammar]

sa rāmaṃ lakṣmaṇaṃ caiva ghorairnāgamayaiḥ śaraiḥ |
bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 34

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: