Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha tasminnimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ |
lakṣmaṇaṃ lakṣmisaṃpannamidaṃ vacanamabravīt || 1 ||
[Analyze grammar]

parigṛhyodakaṃ śītaṃ vanāni phalavanti ca |
balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa || 2 ||
[Analyze grammar]

lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam |
nibarhaṇaṃ pravīrāṇāmṛkṣavānararakṣasām || 3 ||
[Analyze grammar]

vātāśca paruṣaṃ vānti kampate ca vasuṃdharā |
parvatāgrāṇi vepante patanti dharaṇīdharāḥ || 4 ||
[Analyze grammar]

meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ |
krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ || 5 ||
[Analyze grammar]

raktacandanasaṃkāśā saṃdhyāparamadāruṇā |
jvalacca nipatatyetadādityādagnimaṇḍalam || 6 ||
[Analyze grammar]

ādityamabhivāśyante janayanto mahadbhayam |
dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ || 7 ||
[Analyze grammar]

rajanyāmaprakāśaśca saṃtāpayati candramāḥ |
kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye || 8 ||
[Analyze grammar]

hrasvo rūkṣo'praśastaśca pariveṣaḥ sulohitaḥ |
ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate || 9 ||
[Analyze grammar]

dṛśyante na yathāvacca nakṣatrāṇyabhivartate |
yugāntamiva lokasya paśya lakṣmaṇa śaṃsati || 10 ||
[Analyze grammar]

kākāḥ śyenāstathā gṛdhrā nīcaiḥ paripatanti ca |
śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ || 11 ||
[Analyze grammar]

kṣipramadya durādharṣāṃ purīṃ rāvaṇapālitām |
abhiyāma javenaiva sarvato haribhirvṛtāḥ || 12 ||
[Analyze grammar]

ityevaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ |
tasmādavātaracchīghraṃ parvatāgrānmahābalaḥ || 13 ||
[Analyze grammar]

avatīrya tu dharmātmā tasmācchailāt sa rāghavaḥ |
paraiḥ paramadurdharṣaṃ dadarśa balamātmanaḥ || 14 ||
[Analyze grammar]

saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat |
kālajño rāghavaḥ kāle saṃyugāyābhyacodayat || 15 ||
[Analyze grammar]

tataḥ kāle mahābāhurbalena mahatā vṛtaḥ |
prasthitaḥ purato dhanvī laṅkāmabhimukhaḥ purīm || 16 ||
[Analyze grammar]

taṃ vibhīṣaṇa sugrīvau hanūmāñjāmbavānnalaḥ |
ṛkṣarājastathā nīlo lakṣmaṇaścānyayustadā || 17 ||
[Analyze grammar]

tataḥ paścāt sumahatī pṛtanarkṣavanaukasām |
pracchādya mahatīṃ bhūmimanuyāti sma rāghavam || 18 ||
[Analyze grammar]

śailaśṛṅgāṇi śataśaḥ pravṛddhāṃśca mahīruhām |
jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ || 19 ||
[Analyze grammar]

tau tvadīrgheṇa kālena bhrātarau rāmalakṣmaṇau |
rāvaṇasya purīṃ laṅkāmāsedaturariṃdamau || 20 ||
[Analyze grammar]

patākāmālinīṃ ramyāmudyānavanaśobhitām |
citravaprāṃ suduṣprāpāmuccaprākāratoraṇām || 21 ||
[Analyze grammar]

tāṃ surairapi durdharṣāṃ rāmavākyapracoditāḥ |
yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ || 22 ||
[Analyze grammar]

laṅkāyāstūttaradvāraṃ śailaśṛṅgamivonnatam |
rāmaḥ sahānujo dhanvī jugopa ca rurodha ca || 23 ||
[Analyze grammar]

laṅkāmupaniviṣṭaśca rāmo daśarathātmajaḥ |
lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām || 24 ||
[Analyze grammar]

uttaradvāramāsādya yatra tiṣṭhati rāvaṇaḥ |
nānyo rāmāddhi taddvāraṃ samarthaḥ parirakṣitum || 25 ||
[Analyze grammar]

rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram |
sāyudhau rākṣasairbhīmairabhiguptaṃ samantataḥ |
laghūnāṃ trāsajananaṃ pātālamiva dānavaiḥ || 26 ||
[Analyze grammar]

vinyastāni ca yodhānāṃ bahūni vividhāni ca |
dadarśāyudhajālāni tathaiva kavacāni ca || 27 ||
[Analyze grammar]

pūrvaṃ tu dvāramāsādya nīlo haricamūpatiḥ |
atiṣṭhat saha maindena dvividena ca vīryavān || 28 ||
[Analyze grammar]

aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ |
ṛṣabheṇa gavākṣeṇa gajena gavayena ca || 29 ||
[Analyze grammar]

hanūmānpaścimadvāraṃ rarakṣa balavān kapiḥ |
pramāthi praghasābhyāṃ ca vīrairanyaiśca saṃgataḥ || 30 ||
[Analyze grammar]

madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata |
saha sarvairhariśreṣṭhaiḥ suparṇaśvasanopamaiḥ || 31 ||
[Analyze grammar]

vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ |
nipīḍyopaniviṣṭāśca sugrīvo yatra vānaraḥ || 32 ||
[Analyze grammar]

śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ |
dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat || 33 ||
[Analyze grammar]

paścimena tu rāmasya sugrīvaḥ saha jāmbavān |
adūrānmadhyame gulme tasthau bahubalānugaḥ || 34 ||
[Analyze grammar]

te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ |
gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire || 35 ||
[Analyze grammar]

sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ |
sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ || 36 ||
[Analyze grammar]

daśanāgabalāḥ ke cit ke ciddaśaguṇottarāḥ |
ke cinnāgasahasrasya babhūvustulyavikramāḥ || 37 ||
[Analyze grammar]

santi caughā balāḥ ke cit ke cicchataguṇottarāḥ |
aprameyabalāścānye tatrāsan hariyūthapāḥ || 38 ||
[Analyze grammar]

adbhutaśca vicitraśca teṣāmāsīt samāgamaḥ |
tatra vānarasainyānāṃ śalabhānāmivodgamaḥ || 39 ||
[Analyze grammar]

paripūrṇamivākāśaṃ saṃchanneva ca medinī |
laṅkāmupaniviṣṭaiśca saṃpatadbhiśca vānaraiḥ || 40 ||
[Analyze grammar]

śataṃ śatasahasrāṇāṃ pṛthagṛkṣavanaukasām |
laṅkā dvārāṇyupājagmuranye yoddhuṃ samantataḥ || 41 ||
[Analyze grammar]

āvṛtaḥ sa giriḥ sarvaistaiḥ samantāt plavaṃgamaiḥ |
ayutānāṃ sahasraṃ ca purīṃ tāmabhyavartata || 42 ||
[Analyze grammar]

vānarairbalavadbhiśca babhūva drumapāṇibhiḥ |
sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā || 43 ||
[Analyze grammar]

rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ |
vānarairmeghasaṃkāśaiḥ śakratulyaparākramaiḥ || 44 ||
[Analyze grammar]

mahāñ śabdo'bhavattatra balaughasyābhivartataḥ |
sāgarasyeva bhinnasya yathā syāt salilasvanaḥ || 45 ||
[Analyze grammar]

tena śabdena mahatā saprākārā satoraṇā |
laṅkā pracalitā sarvā saśailavanakānanā || 46 ||
[Analyze grammar]

rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī |
babhūva durdharṣatarā sarvairapi surāsuraiḥ || 47 ||
[Analyze grammar]

rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe |
saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ || 48 ||
[Analyze grammar]

ānantaryamabhiprepsuḥ kramayogārthatattvavit |
vibhīṣaṇasyānumate rājadharmamanusmaran |
aṅgadaṃ vālitanayaṃ samāhūyedamabravīt || 49 ||
[Analyze grammar]

gatvā saumya daśagrīvaṃ brūhi madvacanāt kape |
laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ || 50 ||
[Analyze grammar]

bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ |
ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā || 51 ||
[Analyze grammar]

nāgānāmatha yakṣāṇāṃ rājñāṃ ca rajanīcara |
yacca pāpaṃ kṛtaṃ mohādavaliptena rākṣasa || 52 ||
[Analyze grammar]

nūnamadya gato darpaḥ svayambhū varadānajaḥ |
yasya daṇḍadharaste'haṃ dārāharaṇakarśitaḥ |
daṇḍaṃ dhārayamāṇastu laṅkādvare vyavasthitaḥ || 53 ||
[Analyze grammar]

padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa |
rājarṣīṇāṃ ca sarveṣāṃ gamiṣyasi mayā hataḥ || 54 ||
[Analyze grammar]

balena yena vai sītāṃ māyayā rākṣasādhama |
māmatikrāmayitvā tvaṃ hṛtavāṃstadvidarśaya || 55 ||
[Analyze grammar]

arākṣasamimaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ |
na ceccharaṇamabhyeṣi māmupādāya maithilīm || 56 ||
[Analyze grammar]

dharmātmā rakṣasāṃ śreṣṭhaḥ saṃprāpto'yaṃ vibhīṣaṇaḥ |
laṅkaiśvaryaṃ dhruvaṃ śrīmānayaṃ prāpnotyakaṇṭakam || 57 ||
[Analyze grammar]

na hi rājyamadharmeṇa bhoktuṃ kṣaṇamapi tvayā |
śakyaṃ mūrkhasahāyena pāpenāvijitātmanā || 58 ||
[Analyze grammar]

yudhyasva vā dhṛtiṃ kṛtvā śauryamālambya rākṣasa |
maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi || 59 ||
[Analyze grammar]

yadyāviśasi lokāṃstrīnpakṣibhūto manojavaḥ |
mama cakṣuṣpathaṃ prāpya na jīvanpratiyāsyasi || 60 ||
[Analyze grammar]

bravīmi tvāṃ hitaṃ vākyaṃ kriyatāmaurdhvadekikam |
sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam || 61 ||
[Analyze grammar]

ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā |
jagāmākāśamāviśya mūrtimāniva havyavāṭ || 62 ||
[Analyze grammar]

so'tipatya muhūrtena śrīmān rāvaṇamandiram |
dadarśāsīnamavyagraṃ rāvaṇaṃ sacivaiḥ saha || 63 ||
[Analyze grammar]

tatastasyāvidūreṇa nipatya haripuṃgavaḥ |
dīptāgnisadṛśastasthāvaṅgadaḥ kanakāṅgadaḥ || 64 ||
[Analyze grammar]

tad rāmavacanaṃ sarvamanyūnādhikamuttamam |
sāmātyaṃ śrāvayāmāsa nivedyātmānamātmanā || 65 ||
[Analyze grammar]

dūto'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ |
vāliputro'ṅgado nāma yadi te śrotramāgataḥ || 66 ||
[Analyze grammar]

āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ |
niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama || 67 ||
[Analyze grammar]

hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam |
nirudvignāstrayo lokā bhaviṣyanti hate tvayi || 68 ||
[Analyze grammar]

devadānavayakṣāṇāṃ gandharvoragarakṣasām |
śatrumadyoddhariṣyāmi tvāmṛṣīṇāṃ ca kaṇṭakam || 69 ||
[Analyze grammar]

vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi |
na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi || 70 ||
[Analyze grammar]

ityevaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave |
amarṣavaśamāpanno niśācaragaṇeśvaraḥ || 71 ||
[Analyze grammar]

tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃstadā |
gṛhyatāmeṣa durmedhā vadhyatāmiti cāsakṛt || 72 ||
[Analyze grammar]

rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ |
jagṛhustaṃ tato ghorāścatvāro rajanīcarāḥ || 73 ||
[Analyze grammar]

grāhayāmāsa tāreyaḥ svayamātmānamātmanā |
balaṃ darśayituṃ vīro yātudhānagaṇe tadā || 74 ||
[Analyze grammar]

sa tānbāhudvaye saktānādāya patagāniva |
prāsādaṃ śailasaṃkāśamutpāpātāṅgadastadā || 75 ||
[Analyze grammar]

te'ntarikṣādvinirdhūtāstasya vegena rākṣasāḥ |
bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ || 76 ||
[Analyze grammar]

tataḥ prāsādaśikharaṃ śailaśṛṅgamivonnatam |
tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ || 77 ||
[Analyze grammar]

bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ |
vinadya sumahānādamutpapāta vihāyasā || 78 ||
[Analyze grammar]

rāvaṇastu paraṃ cakre krodhaṃ prāsādadharṣaṇāt |
vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo'bhavat || 79 ||
[Analyze grammar]

rāmastu bahubhirhṛṣṭairninadadbhiḥ plavaṃgamaiḥ |
vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata || 80 ||
[Analyze grammar]

suṣeṇastu mahāvīryo girikūṭopamo hariḥ |
bahubhiḥ saṃvṛtastatra vānaraiḥ kāmarūpibhiḥ || 81 ||
[Analyze grammar]

caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ |
paryākramata durdharṣo nakṣatrāṇīva candramāḥ || 82 ||
[Analyze grammar]

teṣāmakṣauhiṇiśataṃ samavekṣya vanaukasām |
laṅkāmupaniviṣṭānāṃ sāgaraṃ cātivartatām || 83 ||
[Analyze grammar]

rākṣasā vismayaṃ jagmustrāsaṃ jagmustathāpare |
apare samaroddharṣāddharṣamevopapedire || 84 ||
[Analyze grammar]

kṛtsnaṃ hi kapibhirvyāptaṃ prākāraparikhāntaram |
dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam || 85 ||
[Analyze grammar]

tasminmahābhīṣaṇake pravṛtte kolāhale rākṣasarājadhānyām |
pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 31

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: