Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ityuktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ |
ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ || 1 ||
[Analyze grammar]

taṃ meruśikharākāraṃ dīptāmiva śatahradām |
gaganasthaṃ mahīsthāste dadṛśurvānarādhipāḥ || 2 ||
[Analyze grammar]

tamātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ |
vānaraiḥ saha durdharṣaścintayāmāsa buddhimān || 3 ||
[Analyze grammar]

cintayitvā muhūrtaṃ tu vānarāṃstānuvāca ha |
hanūmatpramukhān sarvānidaṃ vacanamuttamam || 4 ||
[Analyze grammar]

eṣa sarvāyudhopetaścaturbhiḥ saha rākṣasaiḥ |
rākṣaso'bhyeti paśyadhvamasmān hantuṃ na saṃśayaḥ || 5 ||
[Analyze grammar]

sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ |
sālānudyamya śailāṃśca idaṃ vacanamabruvan || 6 ||
[Analyze grammar]

śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām |
nipatantu hatāścaite dharaṇyāmalpajīvitāḥ || 7 ||
[Analyze grammar]

teṣāṃ saṃbhāṣamāṇānāmanyonyaṃ sa vibhīṣaṇaḥ |
uttaraṃ tīramāsādya khastha eva vyatiṣṭhata || 8 ||
[Analyze grammar]

uvāca ca mahāprājñaḥ svareṇa mahatā mahān |
sugrīvaṃ tāṃśca saṃprekṣya khastha eva vibhīṣaṇaḥ || 9 ||
[Analyze grammar]

rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ |
tasyāhamanujo bhrātā vibhīṣaṇa iti śrutaḥ || 10 ||
[Analyze grammar]

tena sītā janasthānāddhṛtā hatvā jaṭāyuṣam |
ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā || 11 ||
[Analyze grammar]

tamahaṃ hetubhirvākyairvividhaiśca nyadarśayam |
sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ || 12 ||
[Analyze grammar]

sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ |
ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham || 13 ||
[Analyze grammar]

so'haṃ paruṣitastena dāsavaccāvamānitaḥ |
tyaktvā putrāṃśca dārāṃśca rāghavaṃ śaraṇaṃ gataḥ || 14 ||
[Analyze grammar]

sarvalokaśaraṇyāya rāghavāya mahātmane |
nivedayata māṃ kṣipraṃ vibhīṣaṇamupasthitam || 15 ||
[Analyze grammar]

etattu vacanaṃ śrutvā sugrīvo laghuvikramaḥ |
lakṣmaṇasyāgrato rāmaṃ saṃrabdhamidamabravīt || 16 ||
[Analyze grammar]

rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ |
caturbhiḥ saha rakṣobhirbhavantaṃ śaraṇaṃ gataḥ || 17 ||
[Analyze grammar]

rāvaṇena praṇihitaṃ tamavehi vibhīṣaṇam |
tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara || 18 ||
[Analyze grammar]

rākṣaso jihmayā buddhyā saṃdiṣṭo'yamupasthitaḥ |
prahartuṃ māyayā channo viśvaste tvayi rāghava || 19 ||
[Analyze grammar]

badhyatāmeṣa tīvreṇa daṇḍena sacivaiḥ saha |
rāvaṇasya nṛśaṃsasya bhrātā hyeṣa vibhīṣaṇaḥ || 20 ||
[Analyze grammar]

evamuktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ |
vākyajño vākyakuśalaṃ tato maunamupāgamat || 21 ||
[Analyze grammar]

sugrīvasya tu tadvākyaṃ śrutvā rāmo mahābalaḥ |
samīpasthānuvācedaṃ hanūmatpramukhān harīn || 22 ||
[Analyze grammar]

yaduktaṃ kapirājena rāvaṇāvarajaṃ prati |
vākyaṃ hetumadatyarthaṃ bhavadbhirapi tacchrutam || 23 ||
[Analyze grammar]

suhṛdā hyarthakṛccheṣu yuktaṃ buddhimatā satā |
samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtimicchatā || 24 ||
[Analyze grammar]

ityevaṃ paripṛṣṭāste svaṃ svaṃ matamatandritāḥ |
sopacāraṃ tadā rāmamūcurhitacikīrṣavaḥ || 25 ||
[Analyze grammar]

ajñātaṃ nāsti te kiṃ cittriṣu lokeṣu rāghava |
ātmānaṃ pūjayan rāma pṛcchasyasmān suhṛttayā || 26 ||
[Analyze grammar]

tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ |
parīkṣya kārā smṛtimānnisṛṣṭātmā suhṛtsu ca || 27 ||
[Analyze grammar]

tasmādekaikaśastāvadbruvantu sacivāstava |
hetuto matisaṃpannāḥ samarthāśca punaḥ punaḥ || 28 ||
[Analyze grammar]

ityukte rāghavāyātha matimānaṅgado'grataḥ |
vibhīṣaṇaparīkṣārthamuvāca vacanaṃ hariḥ || 29 ||
[Analyze grammar]

śatroḥ sakāśāt saṃprāptaḥ sarvathā śaṅkya eva hi |
viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ || 30 ||
[Analyze grammar]

chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ |
praharanti ca randhreṣu so'narthaḥ sumahānbhavet || 31 ||
[Analyze grammar]

arthānarthau viniścitya vyavasāyaṃ bhajeta ha |
guṇataḥ saṃgrahaṃ kuryāddoṣatastu visarjayet || 32 ||
[Analyze grammar]

yadi doṣo mahāṃstasmiṃstyajyatāmaviśaṅkitam |
guṇān vāpi bahūñjñātvā saṃgrahaḥ kriyatāṃ nṛpa || 33 ||
[Analyze grammar]

śarabhastvatha niścitya sārthaṃ vacanamabravīt |
kṣipramasminnaravyāghra cāraḥ pratividhīyatām || 34 ||
[Analyze grammar]

praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā |
parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ || 35 ||
[Analyze grammar]

jāmbavāṃstvatha saṃprekṣya śāstrabuddhyā vicakṣaṇaḥ |
vākyaṃ vijñāpayāmāsa guṇavaddoṣavarjitam || 36 ||
[Analyze grammar]

baddhavairācca pāpācca rākṣasendrādvibhīṣaṇaḥ |
adeśa kāle saṃprāptaḥ sarvathā śaṅkyatāmayam || 37 ||
[Analyze grammar]

tato maindastu saṃprekṣya nayāpanayakovidaḥ |
vākyaṃ vacanasaṃpanno babhāṣe hetumattaram || 38 ||
[Analyze grammar]

vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ |
pṛcchyatāṃ madhureṇāyaṃ śanairnaravareśvara || 39 ||
[Analyze grammar]

bhāvamasya tu vijñāya tatastattvaṃ kariṣyasi |
yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha || 40 ||
[Analyze grammar]

atha saṃskārasaṃpanno hanūmān sacivottamaḥ |
uvāca vacanaṃ ślakṣṇamarthavanmadhuraṃ laghu || 41 ||
[Analyze grammar]

na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam |
atiśāyayituṃ śakto bṛhaspatirapi bruvan || 42 ||
[Analyze grammar]

na vādānnāpi saṃgharṣānnādhikyānna ca kāmataḥ |
vakṣyāmi vacanaṃ rājanyathārthaṃ rāmagauravāt || 43 ||
[Analyze grammar]

arthānarthanimittaṃ hi yaduktaṃ sacivaistava |
tatra doṣaṃ prapaśyāmi kriyā na hyupapadyate || 44 ||
[Analyze grammar]

ṛte niyogāt sāmarthyamavaboddhuṃ na śakyate |
sahasā viniyogo hi doṣavānpratibhāti me || 45 ||
[Analyze grammar]

cārapraṇihitaṃ yuktaṃ yaduktaṃ sacivaistava |
arthasyāsaṃbhavāttatra kāraṇaṃ nopapadyate || 46 ||
[Analyze grammar]

adeśa kāle saṃprāpta ityayaṃ yadvibhīṣaṇaḥ |
vivakṣā cātra me'stīyaṃ tāṃ nibodha yathā mati || 47 ||
[Analyze grammar]

sa eṣa deśaḥ kālaśca bhavatīha yathā tathā |
puruṣāt puruṣaṃ prāpya tathā doṣaguṇāvapi || 48 ||
[Analyze grammar]

daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi |
yuktamāgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ || 49 ||
[Analyze grammar]

ajñātarūpaiḥ puruṣaiḥ sa rājanpṛcchyatāmiti |
yaduktamatra me prekṣā kā cidasti samīkṣitā || 50 ||
[Analyze grammar]

pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ |
tatra mitraṃ praduṣyeta mithyapṛṣṭaṃ sukhāgatam || 51 ||
[Analyze grammar]

aśakyaḥ sahasā rājanbhāvo vettuṃ parasya vai |
antaḥ svabhāvairgītaistairnaipuṇyaṃ paśyatā bhṛśam || 52 ||
[Analyze grammar]

na tvasya bruvato jātu lakṣyate duṣṭabhāvatā |
prasannaṃ vadanaṃ cāpi tasmānme nāsti saṃśayaḥ || 53 ||
[Analyze grammar]

aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati |
na cāsya duṣṭā vāk cāpi tasmānnāstīha saṃśayaḥ || 54 ||
[Analyze grammar]

ākāraśchādyamāno'pi na śakyo vinigūhitum |
balāddhi vivṛṇotyeva bhāvamantargataṃ nṛṇām || 55 ||
[Analyze grammar]

deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara |
saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam || 56 ||
[Analyze grammar]

udyogaṃ tava saṃprekṣya mithyāvṛttaṃ ca rāvaṇam |
vālinaśca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam || 57 ||
[Analyze grammar]

rājyaṃ prārthayamānaśca buddhipūrvamihāgataḥ |
etāvattu puraskṛtya yujyate tvasya saṃgrahaḥ || 58 ||
[Analyze grammar]

yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati |
tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 11

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: