Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

suniviṣṭaṃ hitaṃ vākyamuktavantaṃ vibhīṣaṇam |
abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ || 1 ||
[Analyze grammar]

vaset saha sapatnena kruddhenāśīviṣeṇa vā |
na tu mitrapravādena saṃvasecchatrusevinā || 2 ||
[Analyze grammar]

jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa |
hṛṣyanti vyasaneṣvete jñātīnāṃ jñātayaḥ sadā || 3 ||
[Analyze grammar]

pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa |
jñātayo hyavamanyante śūraṃ paribhavanti ca || 4 ||
[Analyze grammar]

nityamanyonyasaṃhṛṣṭā vyasaneṣvātatāyinaḥ |
pracchannahṛdayā ghorā jñātayastu bhayāvahāḥ || 5 ||
[Analyze grammar]

śrūyante hastibhirgītāḥ ślokāḥ padmavane kva cit |
pāśahastānnarāndṛṣṭvā śṛṇu tān gadato mama || 6 ||
[Analyze grammar]

nāgnirnānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ |
ghorāḥ svārthaprayuktāstu jñātayo no bhayāvahāḥ || 7 ||
[Analyze grammar]

upāyamete vakṣyanti grahaṇe nātra saṃśayaḥ |
kṛtsnādbhayājjñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ || 8 ||
[Analyze grammar]

vidyate goṣu saṃpannaṃ vidyate brāhmaṇe damaḥ |
vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam || 9 ||
[Analyze grammar]

tato neṣṭamidaṃ saumya yadahaṃ lokasatkṛtaḥ |
aiśvaryamabhijātaśca ripūṇāṃ mūrdhni ca sthitaḥ || 10 ||
[Analyze grammar]

anyastvevaṃvidhaṃ brūyādvākyametanniśācara |
asminmuhūrte na bhavettvāṃ tu dhikkulapāṃsanam || 11 ||
[Analyze grammar]

ityuktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ |
utpapāta gadāpāṇiścaturbhiḥ saha rākṣasaiḥ || 12 ||
[Analyze grammar]

abravīcca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ |
antarikṣagataḥ śrīmānbhrātaraṃ rākṣasādhipam || 13 ||
[Analyze grammar]

sa tvaṃ bhrātāsi me rājanbrūhi māṃ yad yadicchasi |
idaṃ tu paruṣaṃ vākyaṃ na kṣamāmyanṛtaṃ tava || 14 ||
[Analyze grammar]

sunītaṃ hitakāmena vākyamuktaṃ daśānana |
na gṛhṇantyakṛtātmānaḥ kālasya vaśamāgatāḥ || 15 ||
[Analyze grammar]

sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ |
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ || 16 ||
[Analyze grammar]

baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā |
na naśyantamupekṣeyaṃ pradīptaṃ śaraṇaṃ yathā || 17 ||
[Analyze grammar]

dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ |
na tvāmicchāmyahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ || 18 ||
[Analyze grammar]

śūrāśca balavantaśca kṛtāstrāśca raṇājire |
kālābhipannā sīdanti yathā vālukasetavaḥ || 19 ||
[Analyze grammar]

ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām |
svasti te'stu gamiṣyāmi sukhī bhava mayā vinā || 20 ||
[Analyze grammar]

nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara |
parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhirīritam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 10

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: