Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha rāmaḥ prasannātmā śrutvā vāyusutasya ha |
pratyabhāṣata durdharṣaḥ śrutavānātmani sthitam || 1 ||
[Analyze grammar]

mamāpi tu vivakṣāsti kā cit prati vibhīṣaṇam |
śrutamicchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ || 2 ||
[Analyze grammar]

mitrabhāvena saṃprāptaṃ na tyajeyaṃ kathaṃ cana |
doṣo yadyapi tasya syāt satāmetadagarhitam || 3 ||
[Analyze grammar]

rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ |
pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ || 4 ||
[Analyze grammar]

kimatra citraṃ dharmajña lokanāthaśikhāmaṇe |
yattvamāryaṃ prabhāṣethāḥ sattvavān sapathe sthitaḥ || 5 ||
[Analyze grammar]

mama cāpyantarātmāyaṃ śuddhiṃ vetti vibhīṣaṇam |
anumanācca bhāvācca sarvataḥ suparīkṣitaḥ || 6 ||
[Analyze grammar]

tasmāt kṣipraṃ sahāsmābhistulyo bhavatu rāghava |
vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ || 7 ||
[Analyze grammar]

sa sugrīvasya tadvākyaṃ rāmaḥ śrutvā vimṛśya ca |
tataḥ śubhataraṃ vākyamuvāca haripuṃgavam || 8 ||
[Analyze grammar]

suduṣṭo vāpyaduṣṭo vā kimeṣa rajanīcaraḥ |
sūkṣmamapyahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana || 9 ||
[Analyze grammar]

piśācāndānavānyakṣānpṛthivyāṃ caiva rākṣasān |
aṅgulyagreṇa tān hanyāmicchan harigaṇeśvara || 10 ||
[Analyze grammar]

śrūyate hi kapotena śatruḥ śaraṇamāgataḥ |
arcitaśca yathānyāyaṃ svaiśca māṃsairnimantritaḥ || 11 ||
[Analyze grammar]

sa hi taṃ pratijagrāha bhāryā hartāramāgatam |
kapoto vānaraśreṣṭha kiṃ punarmadvidho janaḥ || 12 ||
[Analyze grammar]

ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā |
śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā || 13 ||
[Analyze grammar]

baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam |
na hanyādānṛśaṃsyārthamapi śatruṃ paraṃ pata || 14 ||
[Analyze grammar]

ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ |
ariḥ prāṇānparityajya rakṣitavyaḥ kṛtātmanā || 15 ||
[Analyze grammar]

sa cedbhayādvā mohādvā kāmādvāpi na rakṣati |
svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam || 16 ||
[Analyze grammar]

vinaṣṭaḥ paśyatastasya rakṣiṇaḥ śaraṇāgataḥ |
ādāya sukṛtaṃ tasya sarvaṃ gacchedarakṣitaḥ || 17 ||
[Analyze grammar]

evaṃ doṣo mahānatra prapannānāmarakṣaṇe |
asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam || 18 ||
[Analyze grammar]

kariṣyāmi yathārthaṃ tu kaṇḍorvacanamuttamam |
dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāttu phalodaye || 19 ||
[Analyze grammar]

sakṛdeva prapannāya tavāsmīti ca yācate |
abhayaṃ sarvabhūtebhyo dadāmyetadvrataṃ mama || 20 ||
[Analyze grammar]

ānayainaṃ hariśreṣṭha dattamasyābhayaṃ mayā |
vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam || 21 ||
[Analyze grammar]

tatastu sugrīvavaco niśamya taddharīśvareṇābhihitaṃ nareśvaraḥ |
vibhīṣaṇenāśu jagāma saṃgamaṃ patatrirājena yathā puraṃdaraḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 12

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: