Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato nikumbho rabhasaḥ sūryaśatrurmahābalaḥ |
suptaghno yajñakopaśca mahāpārśvo mahodaraḥ || 1 ||
[Analyze grammar]

agniketuśca durdharṣo raśmiketuśca rākṣasaḥ |
indrajicca mahātejā balavān rāvaṇātmajaḥ || 2 ||
[Analyze grammar]

prahasto'tha virūpākṣo vajradaṃṣṭro mahābalaḥ |
dhūmrākṣaścātikāyaśca durmukhaścaiva rākṣasaḥ || 3 ||
[Analyze grammar]

parighānpaṭṭasānprāsāñ śaktiśūlaparaśvadhān |
cāpāni ca sabāṇāni khaḍgāṃśca vipulāñ śitān || 4 ||
[Analyze grammar]

pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ |
abruvan rāvaṇaṃ sarve pradīptā iva tejasā || 5 ||
[Analyze grammar]

adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam |
kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā || 6 ||
[Analyze grammar]

tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ |
abravīt prāñjalirvākyaṃ punaḥ pratyupaveśya tān || 7 ||
[Analyze grammar]

apyupāyaistribhistāta yo'rthaḥ prāptuṃ na śakyate |
tasya vikramakālāṃstānyuktānāhurmanīṣiṇaḥ || 8 ||
[Analyze grammar]

pramatteṣvabhiyukteṣu daivena prahateṣu ca |
vikramāstāta sidhyanti parīkṣya vidhinā kṛtāḥ || 9 ||
[Analyze grammar]

apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam |
jitaroṣaṃ durādharṣaṃ pradharṣayitumicchatha || 10 ||
[Analyze grammar]

samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim |
kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ || 11 ||
[Analyze grammar]

balānyaparimeyāni vīryāṇi ca niśācarāḥ |
pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana || 12 ||
[Analyze grammar]

kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā |
ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ || 13 ||
[Analyze grammar]

kharo yadyativṛttastu rāmeṇa nihato raṇe |
avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam || 14 ||
[Analyze grammar]

etannimittaṃ vaidehī bhayaṃ naḥ sumahadbhavet |
āhṛtā sā parityājyā kalahārthe kṛte na kim || 15 ||
[Analyze grammar]

na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā |
vairaṃ nirarthakaṃ kartuṃ dīyatāmasya maithilī || 16 ||
[Analyze grammar]

yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām |
purīṃ dārayate bāṇairdīyatāmasya maithilī || 17 ||
[Analyze grammar]

yāvat sughorā mahatī durdharṣā harivāhinī |
nāvaskandati no laṅkāṃ tāvat sītā pradīyatām || 18 ||
[Analyze grammar]

vinaśyeddhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ |
rāmasya dayitā patnī na svayaṃ yadi dīyate || 19 ||
[Analyze grammar]

prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama |
hitaṃ pathyaṃ tvahaṃ brūmi dīyatāmasya maithilī || 20 ||
[Analyze grammar]

purā śaratsūryamarīcisaṃnibhānnavāgrapuṅkhān sudṛḍhānnṛpātmajaḥ |
sṛjatyamoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī || 21 ||
[Analyze grammar]

tyajasva kopaṃ sukhadharmanāśanaṃ bhajasva dharmaṃ ratikīrtivardhanam |
prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 9

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: