Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ |
abravīt prāñjalirvākyaṃ śūraḥ senāpatistadā || 1 ||
[Analyze grammar]

devadānavagandharvāḥ piśācapatagoragāḥ |
na tvāṃ dharṣayituṃ śaktāḥ kiṃ punarvānarā raṇe || 2 ||
[Analyze grammar]

sarve pramattā viśvastā vañcitāḥ sma hanūmatā |
na hi me jīvato gacchejjīvan sa vanagocaraḥ || 3 ||
[Analyze grammar]

sarvāṃ sāgaraparyantāṃ saśailavanakānanām |
karomyavānarāṃ bhūmimājñāpayatu māṃ bhavān || 4 ||
[Analyze grammar]

rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara |
nāgamiṣyati te duḥkhaṃ kiṃ cidātmāparādhajam || 5 ||
[Analyze grammar]

abravīcca susaṃkruddho durmukho nāma rākṣasaḥ |
idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam || 6 ||
[Analyze grammar]

ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca |
śrīmato rākṣasendrasya vānarendrapradharṣaṇam || 7 ||
[Analyze grammar]

asminmuhūrte hatvaiko nivartiṣyāmi vānarān |
praviṣṭān sāgaraṃ bhīmamambaraṃ vā rasātalam || 8 ||
[Analyze grammar]

tato'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ |
pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam || 9 ||
[Analyze grammar]

kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā |
rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe || 10 ||
[Analyze grammar]

adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam |
āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm || 11 ||
[Analyze grammar]

kaumbhakarṇistato vīro nikumbho nāma vīryavān |
abravīt paramakurddho rāvaṇaṃ lokarāvaṇam || 12 ||
[Analyze grammar]

sarve bhavantastiṣṭhantu mahārājena saṃgatāḥ |
ahameko haniṣyāmi rāghavaṃ sahalakṣmaṇam || 13 ||
[Analyze grammar]

tato vajrahanurnāma rākṣasaḥ parvatopamaḥ |
kruddhaḥ parilihan vaktraṃ jihvayā vākyamabravīt || 14 ||
[Analyze grammar]

svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ |
eko'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān || 15 ||
[Analyze grammar]

svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm |
ahameko haniṣyāmi sugrīvaṃ sahalakṣmaṇam |
sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 8

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: