Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tānuvāca hariśreṣṭho hanūmān vānararṣabhaḥ |
avyagramanaso yūyaṃ madhu sevata vānarāḥ || 1 ||
[Analyze grammar]

śrutvā hanumato vākyaṃ harīṇāṃ pravaro'ṅgadaḥ |
pratyuvāca prasannātmā pibantu harayo madhu || 2 ||
[Analyze grammar]

avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā |
akāryamapi kartavyaṃ kimaṅga punarīdṛśam || 3 ||
[Analyze grammar]

andagasya mukhācchrutvā vacanaṃ vānararṣabhāḥ |
sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan || 4 ||
[Analyze grammar]

pūjayitvāṅgadaṃ sarve vānarā vānararṣabham |
jagmurmadhuvanaṃ yatra nadīvega iva drutam || 5 ||
[Analyze grammar]

te prahṛṣṭā madhuvanaṃ pālānākramya vīryataḥ |
atisargācca paṭavo dṛṣṭvā śrutvā ca maithilīm || 6 ||
[Analyze grammar]

utpatya ca tataḥ sarve vanapālān samāgatāḥ |
tāḍayanti sma śataśaḥ saktānmadhuvane tadā || 7 ||
[Analyze grammar]

madhūni droṇamātrāṇi bahubhiḥ parigṛhya te |
ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare || 8 ||
[Analyze grammar]

ke cit pītvāpavidhyanti madhūni madhupiṅgalāḥ |
madhūcciṣṭena ke cicca jaghnuranyonyamutkaṭāḥ || 9 ||
[Analyze grammar]

apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ |
atyarthaṃ ca madaglānāḥ parṇānyāstīrya śerate || 10 ||
[Analyze grammar]

unmattabhūtāḥ plavagā madhumattāśca hṛṣṭavat |
kṣipantyapi tathānyonyaṃ skhalantyapi tathāpare || 11 ||
[Analyze grammar]

ke cit kṣveḍānprakurvanti ke cit kūjanti hṛṣṭavat |
harayo madhunā mattāḥ ke cit suptā mahītale || 12 ||
[Analyze grammar]

ye'pyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu |
te'pi tairvānarairbhīmaiḥ pratiṣiddhā diśo gatāḥ || 13 ||
[Analyze grammar]

jānubhiśca prakṛṣṭāśca devamārgaṃ ca darśitāḥ |
abruvanparamodvignā gatvā dadhimukhaṃ vacaḥ || 14 ||
[Analyze grammar]

hanūmatā dattavarairhataṃ madhuvanaṃ balāt |
vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ || 15 ||
[Analyze grammar]

tato dadhimukhaḥ kruddho vanapastatra vānaraḥ |
hataṃ madhuvanaṃ śrutvā sāntvayāmāsa tān harīn || 16 ||
[Analyze grammar]

etāgacchata gacchāmo vānarānatidarpitān |
balenāvārayiṣyāmo madhu bhakṣayato vayam || 17 ||
[Analyze grammar]

śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ |
punarvīrā madhuvanaṃ tenaiva sahitā yayuḥ || 18 ||
[Analyze grammar]

madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum |
samabhyadhāvadvegenā te ca sarve plavaṃgamāḥ || 19 ||
[Analyze grammar]

te śilāḥ pādapāṃścāpi pāṣāṇāṃścāpi vānarāḥ |
gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ || 20 ||
[Analyze grammar]

te svāmivacanaṃ vīrā hṛdayeṣvavasajya tat |
tvarayā hyabhyadhāvanta sālatālaśilāyudhāḥ || 21 ||
[Analyze grammar]

vṛkṣasthāṃśca talasthāṃśca vānarānbaladarpitān |
abhyakrāmanta te vīrāḥ pālāstatra sahasraśaḥ || 22 ||
[Analyze grammar]

atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ |
abhyadhāvanta vegena hanūmatpramukhāstadā || 23 ||
[Analyze grammar]

taṃ savṛkṣaṃ mahābāhumāpatantaṃ mahābalam |
āryakaṃ prāharattatra bāhubhyāṃ kupito'ṅgadaḥ || 24 ||
[Analyze grammar]

madāndhaś a na vedainamāryako'yaṃ mameti saḥ |
athainaṃ niṣpipeṣāśu vegavadvasudhātale || 25 ||
[Analyze grammar]

sa bhagnabāhurvimukho vihvalaḥ śoṇitokṣitaḥ |
mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ || 26 ||
[Analyze grammar]

sa kathaṃ cidvimuktastairvānarairvānararṣabhaḥ |
uvācaikāntamāgamya bhṛtyāṃstān samupāgatān || 27 ||
[Analyze grammar]

ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ |
sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati || 28 ||
[Analyze grammar]

sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthiva |
amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān || 29 ||
[Analyze grammar]

iṣṭaṃ madhuvanaṃ hyetat sugrīvasya mahātmanaḥ |
pitṛpaitāmahaṃ divyaṃ devairapi durāsadam || 30 ||
[Analyze grammar]

sa vānarānimān sarvānmadhulubdhān gatāyuṣaḥ |
ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān || 31 ||
[Analyze grammar]

vadhyā hyete durātmāno nṛpājñā paribhāvinaḥ |
amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati || 32 ||
[Analyze grammar]

evamuktvā dadhimukho vanapālānmahābalaḥ |
jagāma sahasotpatya vanapālaiḥ samanvitaḥ || 33 ||
[Analyze grammar]

nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ |
sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ || 34 ||
[Analyze grammar]

rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvameva ca |
samapratiṣṭhāṃ jagatīmākāśānnipapāta ha || 35 ||
[Analyze grammar]

sa nipatya mahāvīryaḥ sarvaistaiḥ parivāritaḥ |
harirdadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ || 36 ||
[Analyze grammar]

sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim |
sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 60

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: