Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato jāmbavato vākyamagṛhṇanta vanaukasaḥ |
aṅgadapramukhā vīrā hanūmāṃśca mahākapiḥ || 1 ||
[Analyze grammar]

prītimantastataḥ sarve vāyuputrapuraḥsarāḥ |
mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ || 2 ||
[Analyze grammar]

merumandarasaṃkāśā mattā iva mahāgajāḥ |
chādayanta ivākāśaṃ mahākāyā mahābalāḥ || 3 ||
[Analyze grammar]

sabhājyamānaṃ bhūtaistamātmavantaṃ mahābalam |
hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ || 4 ||
[Analyze grammar]

rāghave cārthanirvṛttiṃ bhartuśca paramaṃ yaśaḥ |
samādhāya samṛddhārthāḥ karmasiddhibhirunnatāḥ || 5 ||
[Analyze grammar]

priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ |
sarve rāmapratīkāre niścitārthā manasvinaḥ || 6 ||
[Analyze grammar]

plavamānāḥ khamāplutya tataste kānanaukṣakaḥ |
nandanopamamāsedurvanaṃ drumalatāyutam || 7 ||
[Analyze grammar]

yattanmadhuvanaṃ nāma sugrīvasyābhirakṣitam |
adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam || 8 ||
[Analyze grammar]

yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ |
mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ || 9 ||
[Analyze grammar]

te tadvanamupāgamya babhūvuḥ paramotkaṭāḥ |
vānarā vānarendrasya manaḥkāntatamaṃ mahat || 10 ||
[Analyze grammar]

tataste vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat |
kumāramabhyayācanta madhūni madhupiṅgalāḥ || 11 ||
[Analyze grammar]

tataḥ kumārastān vṛddhāñjāmbavatpramukhān kapīn |
anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe || 12 ||
[Analyze grammar]

tataścānumatāḥ sarve saṃprahṛṣṭā vanaukasaḥ |
muditāśca tataste ca pranṛtyanti tatastataḥ || 13 ||
[Analyze grammar]

gāyanti ke cit praṇamanti ke cinnṛtyanti ke cit prahasanti ke cit |
patanti ke cidvicaranti ke cit plavanti ke cit pralapanti ke cit || 14 ||
[Analyze grammar]

parasparaṃ ke cidupāśrayante parasparaṃ ke cidatibruvante |
drumāddrumaṃ ke cidabhiplavante kṣitau nagāgrānnipatanti ke cit || 15 ||
[Analyze grammar]

mahītalāt ke cidudīrṇavegā mahādrumāgrāṇyabhisaṃpatante |
gāyantamanyaḥ prahasannupaiti hasantamanyaḥ prahasannupaiti || 16 ||
[Analyze grammar]

rudantamanyaḥ prarudannupaiti nudantamanyaḥ praṇudannupaiti |
samākulaṃ tat kapisainyamāsīnmadhuprapānotkaṭa sattvaceṣṭam |
na cātra kaścinna babhūva matto na cātra kaścinna babhūva tṛpto || 17 ||
[Analyze grammar]

tato vanaṃ tat paribhakṣyamāṇaṃ drumāṃśca vidhvaṃsitapatrapuṣpān |
samīkṣya kopāddadhivaktranāmā nivārayāmāsa kapiḥ kapīṃstān || 18 ||
[Analyze grammar]

sa taiḥ pravṛddhaiḥ paribhartsyamāno vanasya goptā harivīravṛddhaḥ |
cakāra bhūyo matimugratejā vanasya rakṣāṃ prati vānarebhyaḥ || 19 ||
[Analyze grammar]

uvāca kāṃścit paruṣāṇi dhṛṣṭamasaktamanyāṃśca talairjaghāna |
sametya kaiścit kalahaṃ cakāra tathaiva sāmnopajagāma kāṃścit || 20 ||
[Analyze grammar]

sa tairmadāccāprativārya vegairbalācca tenāprativāryamāṇaiḥ |
pradharṣitastyaktabhayaiḥ sametya prakṛṣyate cāpyanavekṣya doṣam || 21 ||
[Analyze grammar]

nakhaistudanto daśanairdaśantastalaiśca pādaiśca samāpnuvantaḥ |
madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 59

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: