Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ |
dṛṣṭvaivodvignahṛdayo vākyametaduvāca ha || 1 ||
[Analyze grammar]

uttiṣṭhottiṣṭha kasmāttvaṃ pādayoḥ patito mama |
abhayaṃ te bhavedvīra satyamevābhidhīyatām || 2 ||
[Analyze grammar]

sa tu viśvāsitastena sugrīveṇa mahātmanā |
utthāya ca mahāprājño vākyaṃ dadhimukho'bravīt || 3 ||
[Analyze grammar]

naivarkṣarajasā rājanna tvayā nāpi vālinā |
vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tattu vānaraiḥ || 4 ||
[Analyze grammar]

ebhiḥ pradharṣitāścaiva vāritā vanarakṣibhiḥ |
madhūnyacintayitvemānbhakṣayanti pibanti ca || 5 ||
[Analyze grammar]

śiṣṭamatrāpavidhyanti bhakṣayanti tathāpare |
nivāryamāṇāste sarve bhruvau vai darśayanti hi || 6 ||
[Analyze grammar]

ime hi saṃrabdhatarāstathā taiḥ saṃpradharṣitāḥ |
vārayanto vanāttasmāt kruddhairvānarapuṃgavaiḥ || 7 ||
[Analyze grammar]

tatastairbahubhirvīrairvānarairvānararṣabhāḥ |
saṃraktanayanaiḥ krodhāddharayaḥ saṃpracālitāḥ || 8 ||
[Analyze grammar]

pāṇibhirnihatāḥ ke cit ke cijjānubhirāhatāḥ |
prakṛṣṭāśca yathākāmaṃ devamārgaṃ ca darśitāḥ || 9 ||
[Analyze grammar]

evamete hatāḥ śūrāstvayi tiṣṭhati bhartari |
kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate || 10 ||
[Analyze grammar]

evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham |
apṛcchattaṃ mahāprājño lakṣmaṇaḥ paravīrahā || 11 ||
[Analyze grammar]

kimayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ |
kaṃ cārthamabhinirdiśya duḥkhito vākyamabravīt || 12 ||
[Analyze grammar]

evamuktastu sugrīvo lakṣmaṇena mahātmanā |
lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ || 13 ||
[Analyze grammar]

ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ |
aṅgadapramukhairvīrairbhakṣitaṃ madhuvānaraiḥ || 14 ||
[Analyze grammar]

naiṣāmakṛtakṛtyānāmīdṛśaḥ syādupakramaḥ |
vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ || 15 ||
[Analyze grammar]

dṛṣṭā devī na saṃdeho na cānyena hanūmatā |
na hyanyaḥ sādhane hetuḥ karmaṇo'sya hanūmataḥ || 16 ||
[Analyze grammar]

kāryasiddhirhanumati matiśca haripuṃgava |
vyavasāyaśca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam || 17 ||
[Analyze grammar]

jāmbavānyatra netā syādaṅgadasya baleśvaraḥ |
hanūmāṃścāpyadhiṣṭhātā na tasya gatiranyathā || 18 ||
[Analyze grammar]

aṅgadapramukhairvīrairhataṃ madhuvanaṃ kila |
vicintya dakṣiṇāmāśāmāgatairharipuṃgavaiḥ || 19 ||
[Analyze grammar]

āgataiśca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ |
dharṣitaṃ ca vanaṃ kṛtsnamupayuktaṃ ca vānaraiḥ |
vāritāḥ sahitāḥ pālāstathā jānubhirāhatāḥ || 20 ||
[Analyze grammar]

etadarthamayaṃ prāpto vaktuṃ madhuravāgiha |
nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ || 21 ||
[Analyze grammar]

dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ |
abhigamya yathā sarve pibanti madhu vānarāḥ || 22 ||
[Analyze grammar]

na cāpyadṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha |
vanaṃ dātta varaṃ divyaṃ dharṣayeyurvanaukasaḥ || 23 ||
[Analyze grammar]

tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ |
śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāccyutām || 24 ||
[Analyze grammar]

prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaśca mahāyaśāḥ |
śrutvā dadhimukhasyedaṃ sugrīvastu prahṛṣya ca |
vanapālaṃ punarvākyaṃ sugrīvaḥ pratyabhāṣata || 25 ||
[Analyze grammar]

prīto'smi saumya yadbhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ |
marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām || 26 ||
[Analyze grammar]

icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃstānmṛgarājadarpān |
draṣṭuṃ kṛtārthān saha rāghavābhyāṃ śrotuṃ ca sītādhigame prayatnam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 61

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: