Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasya tadvacanaṃ śrutvā vānarasya mahātmanaḥ |
ājñāpayadvadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ || 1 ||
[Analyze grammar]

vadhe tasya samājñapte rāvaṇena durātmanā |
niveditavato dautyaṃ nānumene vibhīṣaṇaḥ || 2 ||
[Analyze grammar]

taṃ rakṣo'dhipatiṃ kruddhaṃ tacca kāryamupasthitam |
viditvā cintayāmāsa kāryaṃ kāryavidhau sthitaḥ || 3 ||
[Analyze grammar]

niścitārthastataḥ sāmnāpūjya śatrujidagrajam |
uvāca hitamatyarthaṃ vākyaṃ vākyaviśāradaḥ || 4 ||
[Analyze grammar]

rājandharmaviruddhaṃ ca lokavṛtteśca garhitam |
tava cāsadṛśaṃ vīra kaperasya pramāpaṇam || 5 ||
[Analyze grammar]

asaṃśayaṃ śatrurayaṃ pravṛddhaḥ kṛtaṃ hyanenāpriyamaprameyam |
na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ || 6 ||
[Analyze grammar]

vairūpyāmaṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ |
etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto'pi || 7 ||
[Analyze grammar]

kathaṃ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ |
bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṃ niyacchanti hi sattvavantaḥ || 8 ||
[Analyze grammar]

na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu vāpi |
vidyeta kaścittava vīratulyastvaṃ hyuttamaḥ sarvasurāsurāṇām || 9 ||
[Analyze grammar]

na cāpyasya kaperghāte kaṃ cit paśyāmyahaṃ guṇam |
teṣvayaṃ pātyatāṃ daṇḍo yairayaṃ preṣitaḥ kapiḥ || 10 ||
[Analyze grammar]

sādhurvā yadi vāsādhur paraireṣa samarpitaḥ |
bruvanparārthaṃ paravānna dūto vadhamarhati || 11 ||
[Analyze grammar]

api cāsmin hate rājannānyaṃ paśyāmi khecaram |
iha yaḥ punarāgacchet paraṃ pāraṃ mahodadhiḥ || 12 ||
[Analyze grammar]

tasmānnāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya |
bhavān sendreṣu deveṣu yatnamāsthātumarhati || 13 ||
[Analyze grammar]

asmin vinaṣṭe na hi dūtamanyaṃ paśyāmi yastau nararājaputrau |
yuddhāya yuddhapriyadurvinītāv udyojayeddīrghapathāvaruddhau || 14 ||
[Analyze grammar]

parākramotsāhamanasvināṃ ca surāsurāṇāmapi durjayena |
tvayā manonandana nairṛtānāṃ yuddhāyatirnāśayituṃ na yuktā || 15 ||
[Analyze grammar]

hitāśca śūrāśca samāhitāśca kuleṣu jātāśca mahāguṇeṣu |
manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ koṭyagraśaste subhṛtāśca yodhāḥ || 16 ||
[Analyze grammar]

tadekadeśena balasya tāvat ke cittavādeśakṛto'payāntu |
tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 50

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: