Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ |
vākyamarthavadavyagrastamuvāca daśānanam || 1 ||
[Analyze grammar]

ahaṃ sugrīvasaṃdeśādiha prāptastavālayam |
rākṣasendra harīśastvāṃ bhrātā kuśalamabravīt || 2 ||
[Analyze grammar]

bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ |
dharmārthopahitaṃ vākyamiha cāmutra ca kṣamam || 3 ||
[Analyze grammar]

rājā daśaratho nāma rathakuñjaravājimān |
piteva bandhurlokasya sureśvarasamadyutiḥ || 4 ||
[Analyze grammar]

jyeṣṭhastasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ |
piturnideśānniṣkrāntaḥ praviṣṭo daṇḍakāvanam || 5 ||
[Analyze grammar]

lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā |
rāmo nāma mahātejā dharmyaṃ panthānamāśritaḥ || 6 ||
[Analyze grammar]

tasya bhāryā vane naṣṭā sītā patimanuvratā |
vaidehasya sutā rājño janakasya mahātmanaḥ || 7 ||
[Analyze grammar]

sa mārgamāṇastāṃ devīṃ rājaputraḥ sahānujaḥ |
ṛśyamūkamanuprāptaḥ sugrīveṇa ca saṃgataḥ || 8 ||
[Analyze grammar]

tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam |
sugrīvasyāpi rāmeṇa harirājyaṃ niveditam || 9 ||
[Analyze grammar]

tatastena mṛdhe hatvā rājaputreṇa vālinam |
sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ || 10 ||
[Analyze grammar]

sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ |
harīn saṃpreṣayāmāsa diśaḥ sarvā harīśvaraḥ || 11 ||
[Analyze grammar]

tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca |
dikṣu sarvāsu mārgante adhaścopari cāmbare || 12 ||
[Analyze grammar]

vainateya samāḥ ke cit ke cittatrānilopamāḥ |
asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ || 13 ||
[Analyze grammar]

ahaṃ tu hanumānnāma mārutasyaurasaḥ sutaḥ |
sītāyāstu kṛte tūrṇaṃ śatayojanamāyatam |
samudraṃ laṅghayitvaiva tāṃ didṛkṣurihāgataḥ || 14 ||
[Analyze grammar]

tadbhavāndṛṣṭadharmārthastapaḥ kṛtaparigrahaḥ |
paradārānmahāprājña noparoddhuṃ tvamarhasi || 15 ||
[Analyze grammar]

na hi dharmaviruddheṣu bahvapāyeṣu karmasu |
mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ || 16 ||
[Analyze grammar]

kaśca lakṣmaṇamuktānāṃ rāmakopānuvartinām |
śarāṇāmagrataḥ sthātuṃ śakto devāsureṣvapi || 17 ||
[Analyze grammar]

na cāpi triṣu lokeṣu rājan vidyeta kaścana |
rāghavasya vyalīkaṃ yaḥ kṛtvā sukhamavāpnuyāt || 18 ||
[Analyze grammar]

tattrikālahitaṃ vākyaṃ dharmyamarthānubandhi ca |
manyasva naradevāya jānakī pratidīyatām || 19 ||
[Analyze grammar]

dṛṣṭā hīyaṃ mayā devī labdhaṃ yadiha durlabham |
uttaraṃ karma yaccheṣaṃ nimittaṃ tatra rāghavaḥ || 20 ||
[Analyze grammar]

lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā |
gṛhya yāṃ nābhijānāsi pañcāsyāmiva pannagīm || 21 ||
[Analyze grammar]

neyaṃ jarayituṃ śakyā sāsurairamarairapi |
viṣasaṃsṛṣṭamatyarthaṃ bhuktamannamivaujasā || 22 ||
[Analyze grammar]

tapaḥsaṃtāpalabdhaste yo'yaṃ dharmaparigrahaḥ |
na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ || 23 ||
[Analyze grammar]

avadhyatāṃ tapobhiryāṃ bhavān samanupaśyati |
ātmanaḥ sāsurairdevairhetustatrāpyayaṃ mahān || 24 ||
[Analyze grammar]

sugrīvo na hi devo'yaṃ nāsuro na ca mānuṣaḥ |
na rākṣaso na gandharvo na yakṣo na ca pannagaḥ || 25 ||
[Analyze grammar]

mānuṣo rāghavo rājan sugrīvaśca harīśvaraḥ |
tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi || 26 ||
[Analyze grammar]

na tu dharmopasaṃhāramadharmaphalasaṃhitam |
tadeva phalamanveti dharmaścādharmanāśanaḥ || 27 ||
[Analyze grammar]

prāptaṃ dharmaphalaṃ tāvadbhavatā nātra saṃśayaḥ |
phalamasyāpyadharmasya kṣiprameva prapatsyase || 28 ||
[Analyze grammar]

janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā |
rāmasugrīvasakhyaṃ ca budhyasva hitamātmanaḥ || 29 ||
[Analyze grammar]

kāmaṃ khalvahamapyekaḥ savājirathakuñjarām |
laṅkāṃ nāśayituṃ śaktastasyaiṣa tu viniścayaḥ || 30 ||
[Analyze grammar]

rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau |
utsādanamamitrāṇāṃ sītā yaistu pradharṣitā || 31 ||
[Analyze grammar]

apakurvan hi rāmasya sākṣādapi puraṃdaraḥ |
na sukhaṃ prāpnuyādanyaḥ kiṃ punastvadvidho janaḥ || 32 ||
[Analyze grammar]

yāṃ sītetyabhijānāsi yeyaṃ tiṣṭhati te vaśe |
kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm || 33 ||
[Analyze grammar]

tadalaṃ kālapāśena sītā vigraharūpiṇā |
svayaṃ skandhāvasaktena kṣamamātmani cintyatām || 34 ||
[Analyze grammar]

sītāyāstejasā dagdhāṃ rāmakopaprapīḍitām |
dahyamanāmimāṃ paśya purīṃ sāṭṭapratolikām || 35 ||
[Analyze grammar]

sa sauṣṭhavopetamadīnavādinaḥ kaperniśamyāpratimo'priyaṃ vacaḥ |
daśānanaḥ kopavivṛttalocanaḥ samādiśattasya vadhaṃ mahākapeḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 49

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: