Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasya tadvacanaṃ śrutvā daśagrīvo mahābalaḥ |
deśakālahitaṃ vākyaṃ bhrāturuttamamabravīt || 1 ||
[Analyze grammar]

samyaguktaṃ hi bhavatā dūtavadhyā vigarhitā |
avaśyaṃ tu vadhādanyaḥ kriyatāmasya nigrahaḥ || 2 ||
[Analyze grammar]

kapīnāṃ kila lāṅgūlamiṣṭaṃ bhavati bhūṣaṇam |
tadasya dīpyatāṃ śīghraṃ tena dagdhena gacchatu || 3 ||
[Analyze grammar]

tataḥ paśyantvimaṃ dīnamaṅgavairūpyakarśitam |
samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ || 4 ||
[Analyze grammar]

ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram |
lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām || 5 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ |
veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ || 6 ||
[Analyze grammar]

saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ |
śuṣkamindhanamāsādya vaneṣviva hutāśanaḥ || 7 ||
[Analyze grammar]

tailena pariṣicyātha te'gniṃ tatrāvapātayan || 8 ||
[Analyze grammar]

lāṅgūlena pradīptena rākṣasāṃstānapātayat |
roṣāmarṣaparītātmā bālasūryasamānanaḥ || 9 ||
[Analyze grammar]

sa bhūyaḥ saṃgataiḥ krūrai rākasairharisattamaḥ |
nibaddhaḥ kṛtavān vīrastatkālasadṛśīṃ matim || 10 ||
[Analyze grammar]

kāmaṃ khalu na me śaktā nibadhasyāpi rākṣasāḥ |
chittvā pāśān samutpatya hanyāmahamimānpunaḥ || 11 ||
[Analyze grammar]

sarveṣāmeva paryāpto rākṣasānāmahaṃ yudhi |
kiṃ tu rāmasya prītyarthaṃ viṣahiṣye'hamīdṛśam || 12 ||
[Analyze grammar]

laṅkā carayitavyā me punareva bhavediti |
rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ |
avaśyameva draṣṭavyā mayā laṅkā niśākṣaye || 13 ||
[Analyze grammar]

kāmaṃ bandhaiśca me bhūyaḥ pucchasyoddīpanena ca |
pīḍāṃ kurvantu rakṣāṃsi na me'sti manasaḥ śramaḥ || 14 ||
[Analyze grammar]

tataste saṃvṛtākāraṃ sattvavantaṃ mahākapim |
parigṛhya yayurhṛṣṭā rākṣasāḥ kapikuñjaram || 15 ||
[Analyze grammar]

śaṅkhabherīninādaistairghoṣayantaḥ svakarmabhiḥ |
rākṣasāḥ krūrakarmāṇaścārayanti sma tāṃ purīm || 16 ||
[Analyze grammar]

hanumāṃścārayāmāsa rākṣasānāṃ mahāpurīm |
athāpaśyadvimānāni vicitrāṇi mahākapiḥ || 17 ||
[Analyze grammar]

saṃvṛtānbhūmibhāgāṃśca suvibhaktāṃśca catvarān |
rathyāśca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca || 18 ||
[Analyze grammar]

catvareṣu catuṣkeṣu rājamārge tathaiva ca |
ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ || 19 ||
[Analyze grammar]

dīpyamāne tatastasya lāṅgūlāgre hanūmataḥ |
rākṣasyastā virūpākṣyaḥ śaṃsurdevyāstadapriyam || 20 ||
[Analyze grammar]

yastvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ |
lāṅgūlena pradīptena sa eṣa pariṇīyate || 21 ||
[Analyze grammar]

śrutvā tadvacanaṃ krūramātmāpaharaṇopamam |
vaidehī śokasaṃtaptā hutāśanamupāgamat || 22 ||
[Analyze grammar]

maṅgalābhimukhī tasya sā tadāsīnmahākapeḥ |
upatasthe viśālākṣī prayatā havyavāhanam || 23 ||
[Analyze grammar]

yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ |
yadi cāstyekapatnītvaṃ śīto bhava hanūmataḥ || 24 ||
[Analyze grammar]

yadi kaścidanukrośastasya mayyasti dhīmataḥ |
yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ || 25 ||
[Analyze grammar]

yadi māṃ vṛttasaṃpannāṃ tatsamāgamalālasām |
sa vijānāti dharmātmā śīto bhava hanūmataḥ || 26 ||
[Analyze grammar]

yadi māṃ tārayatyāryaḥ sugrīvaḥ satyasaṃgaraḥ |
asmādduḥkhānmahābāhuḥ śīto bhava hanūmataḥ || 27 ||
[Analyze grammar]

tatastīkṣṇārciravyagraḥ pradakṣiṇaśikho'nalaḥ |
jajvāla mṛgaśāvākṣyāḥ śaṃsanniva śivaṃ kapeḥ || 28 ||
[Analyze grammar]

dahyamāne ca lāṅgūle cintayāmāsa vānaraḥ |
pradīpto'gnirayaṃ kasmānna māṃ dahati sarvataḥ || 29 ||
[Analyze grammar]

dṛśyate ca mahājvālaḥ karoti ca na me rujam |
śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ || 30 ||
[Analyze grammar]

atha vā tadidaṃ vyaktaṃ yaddṛṣṭaṃ plavatā mayā |
rāmaprabhāvādāścaryaṃ parvataḥ saritāṃ patau || 31 ||
[Analyze grammar]

yadi tāvat samudrasya mainākasya ca dhīmatha |
rāmārthaṃ saṃbhramastādṛkkimagnirna kariṣyati || 32 ||
[Analyze grammar]

sītāyāścānṛśaṃsyena tejasā rāghavasya ca |
pituśca mama sakhyena na māṃ dahati pāvakaḥ || 33 ||
[Analyze grammar]

bhūyaḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ |
utpapātātha vegena nanāda ca mahākapiḥ || 34 ||
[Analyze grammar]

puradvāraṃ tataḥ śrīmāñ śailaśṛṅgamivonnatam |
vibhaktarakṣaḥsaṃbādhamāsasādānilātmajaḥ || 35 ||
[Analyze grammar]

sa bhūtvā śailasaṃkāśaḥ kṣaṇena punarātmavān |
hrasvatāṃ paramāṃ prāpto bandhanānyavaśātayat || 36 ||
[Analyze grammar]

vimuktaścābhavacchrīmānpunaḥ parvatasaṃnibhaḥ |
vīkṣamāṇaśca dadṛśe parighaṃ toraṇāśritam || 37 ||
[Analyze grammar]

sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam |
rakṣiṇastānpunaḥ sarvān sūdayāmāsa mārutiḥ || 38 ||
[Analyze grammar]

sa tānnihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punareva laṅkām |
pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 51

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: