Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tasyāstadvacanaṃ śrutvā hanūmān hariyūthapaḥ |
duḥkhādduḥkhābhibhūtāyāḥ sāntamuttaramabravīt || 1 ||
[Analyze grammar]

ahaṃ rāmasya saṃdeśāddevi dūtastavāgataḥ |
vaidehi kuśalī rāmastvāṃ ca kauśalamabravīt || 2 ||
[Analyze grammar]

yo brāhmamastraṃ vedāṃśca veda vedavidāṃ varaḥ |
sa tvāṃ dāśarathī rāmo devi kauśalamabravīt || 3 ||
[Analyze grammar]

lakṣmaṇaśca mahātejā bhartuste'nucaraḥ priyaḥ |
kṛtavāñ śokasaṃtaptaḥ śirasā te'bhivādanam || 4 ||
[Analyze grammar]

sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ |
prītisaṃhṛṣṭasarvāṅgī hanūmāntamathābravīt || 5 ||
[Analyze grammar]

kalyāṇī bata gatheyaṃ laukikī pratibhāti me |
ehi jīvantamānado naraṃ varṣaśatādapi || 6 ||
[Analyze grammar]

tayoḥ samāgame tasminprītirutpāditādbhutā |
paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ || 7 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā hanūmān hariyūthapaḥ |
sītāyāḥ śokadīnāyāḥ samīpamupacakrame || 8 ||
[Analyze grammar]

yathā yathā samīpaṃ sa hanūmānupasarpati |
tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate || 9 ||
[Analyze grammar]

aho dhigdhikkṛtamidaṃ kathitaṃ hi yadasya me |
rūpāntaramupāgamya sa evāyaṃ hi rāvaṇaḥ || 10 ||
[Analyze grammar]

tāmaśokasya śākhāṃ sā vimuktvā śokakarśitā |
tasyāmevānavadyāṅgī dharaṇyāṃ samupāviśat || 11 ||
[Analyze grammar]

avandata mahābāhustatastāṃ janakātmajām |
sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata || 12 ||
[Analyze grammar]

taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā |
abravīddīrghamucchvasya vānaraṃ madhurasvarā || 13 ||
[Analyze grammar]

māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam |
utpādayasi me bhūyaḥ saṃtāpaṃ tanna śobhanam || 14 ||
[Analyze grammar]

svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt |
janasthāne mayā dṛṣṭastvaṃ sa evāsi rāvaṇaḥ || 15 ||
[Analyze grammar]

upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara |
saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tanna śobhanam || 16 ||
[Analyze grammar]

yadi rāmasya dūtastvamāgato bhadramastu te |
pṛcchāmi tvāṃ hariśreṣṭha priyā rāma kathā hi me || 17 ||
[Analyze grammar]

guṇān rāmasya kathaya priyasya mama vānara |
cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ || 18 ||
[Analyze grammar]

aho svapnasya sukhatā yāhamevaṃ cirāhṛtā |
preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasaṃ || 19 ||
[Analyze grammar]

svapne'pi yadyahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam |
paśyeyaṃ nāvasīdeyaṃ svapno'pi mama matsarī || 20 ||
[Analyze grammar]

nāhaṃ svapnamimaṃ manye svapne dṛṣṭvā hi vānaram |
na śakyo'bhyudayaḥ prāptuṃ prāptaścābhyudayo mama || 21 ||
[Analyze grammar]

kiṃ nu syāccittamoho'yaṃ bhavedvātagatistviyam |
unmādajo vikāro vā syādiyaṃ mṛgatṛṣṇikā || 22 ||
[Analyze grammar]

atha vā nāyamunmādo moho'pyunmādalakṣmaṇaḥ |
saṃbudhye cāhamātmānamimaṃ cāpi vanaukasaṃ || 23 ||
[Analyze grammar]

ityevaṃ bahudhā sītā saṃpradhārya balābalam |
rakṣasāṃ kāmarūpatvānmene taṃ rākṣasādhipam || 24 ||
[Analyze grammar]

etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā |
na prativyājahārātha vānaraṃ janakātmajā || 25 ||
[Analyze grammar]

sītāyāścintitaṃ buddhvā hanūmānmārutātmajaḥ |
śrotrānukūlairvacanaistadā tāṃ saṃpraharṣayat || 26 ||
[Analyze grammar]

āditya iva tejasvī lokakāntaḥ śaśī yathā |
rājā sarvasya lokasya devo vaiśravaṇo yathā || 27 ||
[Analyze grammar]

vikrameṇopapannaśca yathā viṣṇurmahāyaśāḥ |
satyavādī madhuravāgdevo vācaspatiryathā || 28 ||
[Analyze grammar]

rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān |
sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ |
bāhucchāyāmavaṣṭabdho yasya loko mahātmanaḥ || 29 ||
[Analyze grammar]

apakṛṣyāśramapadānmṛgarūpeṇa rāghavam |
śūnye yenāpanītāsi tasya drakṣyasi yat phalam || 30 ||
[Analyze grammar]

nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān |
roṣapramuktairiṣubhirjvaladbhiriva pāvakaiḥ || 31 ||
[Analyze grammar]

tenāhaṃ preṣito dūtastvatsakāśamihāgataḥ |
tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalamabravīt || 32 ||
[Analyze grammar]

lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ |
abhivādya mahābāhuḥ so'pi kauśalamabravīt || 33 ||
[Analyze grammar]

rāmasya ca sakhā devi sugrīvo nāma vānaraḥ |
rājā vānaramukhyānāṃ sa tvāṃ kauśalamabravīt || 34 ||
[Analyze grammar]

nityaṃ smarati rāmastvāṃ sasugrīvaḥ salakṣmaṇaḥ |
diṣṭyā jīvasi vaidehi rākṣasī vaśamāgatā || 35 ||
[Analyze grammar]

nacirāddrakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham |
madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasaṃ || 36 ||
[Analyze grammar]

ahaṃ sugrīvasacivo hanūmānnāma vānaraḥ |
praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim || 37 ||
[Analyze grammar]

kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ |
tvāṃ draṣṭumupayāto'haṃ samāśritya parākramam || 38 ||
[Analyze grammar]

nāhamasmi tathā devi yathā māmavagacchasi |
viśaṅkā tyajyatāmeṣā śraddhatsva vadato mama || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 32

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: