Ramayana [sanskrit]
175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502
This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)
Chapter 31
tāmabravīnmahātejā hanūmānmārutātmajaḥ |
śirasyañjalimādhāya sītāṃ madhurayā girā || 1 ||
[Analyze grammar]
kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī |
drumasya śākhāmālambya tiṣṭhasi tvamaninditā || 2 ||
[Analyze grammar]
kimarthaṃ tava netrābhyāṃ vāri sravati śokajam |
puṇḍarīkapalāśābhyāṃ viprakīrṇamivodakam || 3 ||
[Analyze grammar]
surāṇāmasurāṇāṃ ca nāgagandharvarakṣasām |
yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane || 4 ||
[Analyze grammar]
kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane |
vasūnāṃ vā varārohe devatā pratibhāsi me || 5 ||
[Analyze grammar]
kiṃ nu candramasā hīnā patitā vibudhālayāt |
rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā || 6 ||
[Analyze grammar]
kopādvā yadi vā mohādbhartāramasitekṣaṇā |
vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇyarundhatī || 7 ||
[Analyze grammar]
ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame |
asmāl lokādamuṃ lokaṃ gataṃ tvamanuśocasi || 8 ||
[Analyze grammar]
vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye |
mahiṣī bhūmipālasya rājakanyāsi me matā || 9 ||
[Analyze grammar]
rāvaṇena janasthānādbalādapahṛtā yadi |
sītā tvamasi bhadraṃ te tanmamācakṣva pṛcchataḥ || 10 ||
[Analyze grammar]
sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā |
uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam || 11 ||
[Analyze grammar]
duhitā janakasyāhaṃ vaidehasya mahātmanaḥ |
sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ || 12 ||
[Analyze grammar]
samā dvādaśa tatrāhaṃ rāghavasya niveśane |
bhuñjānā mānuṣānbhogān sarvakāmasamṛddhinī || 13 ||
[Analyze grammar]
tatastrayodaśe varṣe rājyenekṣvākunandanam |
abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame || 14 ||
[Analyze grammar]
tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane |
kaikeyī nāma bhartāraṃ devī vacanamabravīt || 15 ||
[Analyze grammar]
na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam |
eṣa me jīvitasyānto rāmo yadyabhiṣicyate || 16 ||
[Analyze grammar]
yattaduktaṃ tvayā vākyaṃ prītyā nṛpatisattama |
taccenna vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ || 17 ||
[Analyze grammar]
sa rājā satyavāgdevyā varadānamanusmaran |
mumoha vacanaṃ śrutvā kaikeyyāḥ krūramapriyam || 18 ||
[Analyze grammar]
tatastu sthaviro rājā satyadharme vyavasthitaḥ |
jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyamayācata || 19 ||
[Analyze grammar]
sa piturvacanaṃ śrīmānabhiṣekāt paraṃ priyam |
manasā pūrvamāsādya vācā pratigṛhītavān || 20 ||
[Analyze grammar]
dadyānna pratigṛhṇīyānna brūyat kiṃ cidapriyam |
api jīvitahetorhi rāmaḥ satyaparākramaḥ || 21 ||
[Analyze grammar]
sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ |
visṛjya manasā rājyaṃ jananyai māṃ samādiśat || 22 ||
[Analyze grammar]
sāhaṃ tasyāgratastūrṇaṃ prasthitā vanacāriṇī |
na hi me tena hīnāyā vāsaḥ svarge'pi rocate || 23 ||
[Analyze grammar]
prāgeva tu mahābhāgaḥ saumitrirmitranandanaḥ |
pūrvajasyānuyātrārthe drumacīrairalaṃkṛtaḥ || 24 ||
[Analyze grammar]
te vayaṃ bharturādeśaṃ bahu mānyadṛḍhavratāḥ |
praviṣṭāḥ sma purāddṛṣṭaṃ vanaṃ gambhīradarśanam || 25 ||
[Analyze grammar]
vasato daṇḍakāraṇye tasyāhamamitaujasaḥ |
rakṣasāpahṛtā bhāryā rāvaṇena durātmanā || 26 ||
[Analyze grammar]
dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ |
ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatastyakṣyāmi jīvitam || 27 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 31
Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)
[Two Volumes] With Sanskrit text and English translation.
Buy now!
Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)
A Set of Two Volumes (Sanskrit Text with Hindi Translation)
Buy now!
Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)
Set of 10 Volumes
Buy now!
Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)
Sanskrit only in Seven Volumes
Buy now!
Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)
With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)
Buy now!
Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)
শ্রীমদ্বাল্মীকীয় রামায়ণ:
Buy now!
Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)
શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]
Buy now!
The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)
ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]
Buy now!
Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)
രാമായണം: [Set of 3 Volumes]
Buy now!
Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)
వాల్మీకీ రామాయణం [Set of 3 Volumes]
Buy now!