Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ sītāmupāgamya rākṣasyo vikṛtānanāḥ |
paruṣaṃ paruṣā nārya ūcustā vākyamapriyam || 1 ||
[Analyze grammar]

kiṃ tvamantaḥpure sīte sarvabhūtamanohare |
mahārhaśayanopete na vāsamanumanyase || 2 ||
[Analyze grammar]

mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase |
pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi || 3 ||
[Analyze grammar]

mānuṣī mānuṣaṃ taṃ tu rāmamicchasi śobhane |
rājyādbhraṣṭamasiddhārthaṃ viklavaṃ tamanindite || 4 ||
[Analyze grammar]

rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā |
netrābhyāmaśrupūrṇābhyāmidaṃ vacanamabravīt || 5 ||
[Analyze grammar]

yadidaṃ lokavidviṣṭamudāharatha saṃgatāḥ |
naitanmanasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati || 6 ||
[Analyze grammar]

na mānuṣī rākṣasasya bhāryā bhavitumarhati |
kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ |
dīno vā rājyahīno vā yo me bhartā sa me guruḥ || 7 ||
[Analyze grammar]

sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ |
bhartsayanti sma paruṣairvākyai rāvaṇacoditāḥ || 8 ||
[Analyze grammar]

avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume |
sītāṃ saṃtarjayantīstā rākṣasīraśṛṇot kapiḥ || 9 ||
[Analyze grammar]

tāmabhikramya saṃrabdhā vepamānāṃ samantataḥ |
bhṛśaṃ saṃlilihurdīptānpralambadaśanacchadān || 10 ||
[Analyze grammar]

ūcuśca paramakruddhāḥ pragṛhyāśu paraśvadhān |
neyamarhati bhartāraṃ rāvaṇaṃ rākṣasādhipam || 11 ||
[Analyze grammar]

sā bhartsyamānā bhīmābhī rākṣasībhirvarānanā |
sā bāṣpamapamārjantī śiṃśapāṃ tāmupāgamat || 12 ||
[Analyze grammar]

tatastāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā |
abhigamya viśālākṣī tasthau śokapariplutā || 13 ||
[Analyze grammar]

tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm |
bhartsayāṃ cakrire bhīmā rākṣasyastāḥ samantataḥ || 14 ||
[Analyze grammar]

tatastāṃ vinatā nāma rākṣasī bhīmadarśanā |
abravīt kupitākārā karālā nirṇatodarī || 15 ||
[Analyze grammar]

sīte paryāptametāvadbhartṛsneho nidarśitaḥ |
sarvatrātikṛtaṃ bhadre vyasanāyopakalpate || 16 ||
[Analyze grammar]

parituṣṭāsmi bhadraṃ te mānuṣaste kṛto vidhiḥ |
mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili || 17 ||
[Analyze grammar]

rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām |
vikrāntaṃ rūpavantaṃ ca sureśamiva vāsavam || 18 ||
[Analyze grammar]

dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam |
mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇamāśraya || 19 ||
[Analyze grammar]

divyāṅgarāgā vaidehi divyābharaṇabhūṣitā |
adya prabhṛti sarveṣāṃ lokānāmīśvarī bhava |
agneḥ svāhā yathā devī śacīvendrasya śobhane || 20 ||
[Analyze grammar]

kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā || 21 ||
[Analyze grammar]

etaduktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi |
asminmuhūrte sarvāstvāṃ bhakṣayiṣyāmahe vayam || 22 ||
[Analyze grammar]

anyā tu vikaṭā nāma lambamānapayodharā |
abravīt kupitā sītāṃ muṣṭimudyamya garjatī || 23 ||
[Analyze grammar]

bahūnyapratirūpāṇi vacanāni sudurmate |
anukrośānmṛdutvācca soḍhāni tava maithili |
na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam || 24 ||
[Analyze grammar]

ānītāsi samudrasya pāramanyairdurāsadam |
rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili || 25 ||
[Analyze grammar]

rāvaṇasya gṛhe rudhā asmābhistu surakṣitā |
na tvāṃ śaktaḥ paritrātumapi sākṣāt puraṃdaraḥ || 26 ||
[Analyze grammar]

kuruṣva hitavādinyā vacanaṃ mama maithili |
alamaśruprapātena tyaja śokamanarthakam || 27 ||
[Analyze grammar]

bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām |
sīte rākṣasarājena saha krīḍa yathāsukham || 28 ||
[Analyze grammar]

jānāsi hi yathā bhīru strīṇāṃ yauvanamadhruvam |
yāvanna te vyatikrāmettāvat sukhamavāpnuhi || 29 ||
[Analyze grammar]

udyānāni ca ramyāṇi parvatopavanāni ca |
saha rākṣasarājena cara tvaṃ madirekṣaṇe || 30 ||
[Analyze grammar]

strīsahasrāṇi te sapta vaśe sthāsyanti sundari |
rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām || 31 ||
[Analyze grammar]

utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili |
yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi || 32 ||
[Analyze grammar]

tataścaṇḍodarī nāma rākṣasī krūradarśanā |
bhrāmayantī mahacchūlamidaṃ vacanamabravīt || 33 ||
[Analyze grammar]

imāṃ hariṇalokākṣīṃ trāsotkampapayodharām |
rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahānabhūt || 34 ||
[Analyze grammar]

yakṛtplīhamathotpīḍaṃ hṛdayaṃ ca sabandhanam |
antrāṇyapi tathā śīrṣaṃ khādeyamiti me matiḥ || 35 ||
[Analyze grammar]

tatastu praghasā nāma rākṣasī vākyamabravīt |
kaṇṭhamasyā nṛśaṃsāyāḥ pīḍayāmaḥ kimāsyate || 36 ||
[Analyze grammar]

nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha |
nātra kaścana saṃdehaḥ khādateti sa vakṣyati || 37 ||
[Analyze grammar]

tatastvajāmukhī nāma rākṣasī vākyamabravīt |
viśasyemāṃ tataḥ sarvān samān kuruta pīlukān || 38 ||
[Analyze grammar]

vibhajāma tataḥ sarvā vivādo me na rocate |
peyamānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu || 39 ||
[Analyze grammar]

tataḥ śūrpaṇakhā nāma rākṣasī vākyamabravīt |
ajāmukhā yaduktaṃ hi tadeva mama rocate || 40 ||
[Analyze grammar]

surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī |
mānuṣaṃ māṃsamāsādya nṛtyāmo'tha nikumbhilām || 41 ||
[Analyze grammar]

evaṃ saṃbhartsyamānā sā sītā surasutopamā |
rākṣasībhiḥ sughorābhirdhairyamutsṛjya roditi || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 22

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: