Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu |
rākṣasīnāmasaumyānāṃ ruroda janakātmajā || 1 ||
[Analyze grammar]

evamuktā tu vaidehī rākṣasībhirmanasvinī |
uvāca paramatrastā bāṣpagadgadayā girā || 2 ||
[Analyze grammar]

na mānuṣī rākṣasasya bhāryā bhavitumarhati |
kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ || 3 ||
[Analyze grammar]

sā rākṣasī madhyagatā sītā surasutopamā |
na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā || 4 ||
[Analyze grammar]

vepate smādhikaṃ sītā viśantīvāṅgamātmanaḥ |
vane yūthaparibhraṣṭā mṛgī kokairivārditā || 5 ||
[Analyze grammar]

sā tvaśokasya vipulāṃ śākhāmālambya puṣpitām |
cintayāmāsa śokena bhartāraṃ bhagnamānasā || 6 ||
[Analyze grammar]

sā snāpayantī vipulau stanau netrajalasravaiḥ |
cintayantī na śokasya tadāntamadhigacchati || 7 ||
[Analyze grammar]

sā vepamānā patitā pravāte kadalī yathā |
rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat || 8 ||
[Analyze grammar]

tasyā sā dīrghavipulā vepantyāḥ sītayā tadā |
dadṛśe kampinī veṇī vyālīva parisarpatī || 9 ||
[Analyze grammar]

sā niḥśvasantī duḥkhārtā śokopahatacetanā |
ārtā vyasṛjadaśrūṇi maithilī vilalāpa ha || 10 ||
[Analyze grammar]

hā rāmeti ca duḥkhārtā punarhā lakṣmaṇeti ca |
hā śvaśru mama kausalye hā sumitreti bhāvini || 11 ||
[Analyze grammar]

lokapravādaḥ satyo'yaṃ paṇḍitaiḥ samudāhṛtaḥ |
akāle durlabho mṛtyuḥ striyā vā puruṣasya vā || 12 ||
[Analyze grammar]

yatrāhamābhiḥ krūrābhī rākṣasībhirihārditā |
jīvāmi hīnā rāmeṇa muhūrtamapi duḥkhitā || 13 ||
[Analyze grammar]

eṣālpapuṇyā kṛpaṇā vinaśiṣyāmyanāthavat |
samudramadhye nau pūrṇā vāyuvegairivāhatā || 14 ||
[Analyze grammar]

bhartāraṃ tamapaśyantī rākṣasīvaśamāgatā |
sīdāmi khalu śokena kūlaṃ toyahataṃ yathā || 15 ||
[Analyze grammar]

taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam |
dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam || 16 ||
[Analyze grammar]

sarvathā tena hīnāyā rāmeṇa viditātmanā |
tīṣkṇaṃ viṣamivāsvādya durlabhaṃ mama jīvitam || 17 ||
[Analyze grammar]

kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam |
yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam || 18 ||
[Analyze grammar]

jīvitaṃ tyaktumicchāmi śokena mahatā vṛtā |
rākṣasībhiśca rakṣantyā rāmo nāsādyate mayā || 19 ||
[Analyze grammar]

dhigastu khalu mānuṣyaṃ dhigastu paravaśyatām |
na śakyaṃ yat parityaktumātmacchandena jīvitam || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 23

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: