Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ |
saṃdiśya ca tataḥ sarvā rākṣasīrnirjagāma ha || 1 ||
[Analyze grammar]

niṣkrānte rākṣasendre tu punarantaḥpuraṃ gate |
rākṣasyo bhīmarūpāstāḥ sītāṃ samabhidudruvuḥ || 2 ||
[Analyze grammar]

tataḥ sītāmupāgamya rākṣasyaḥ krodhamūrchitāḥ |
paraṃ paruṣayā vācā vaidehīmidamabruvan || 3 ||
[Analyze grammar]

paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ |
daśagrīvasya bhāryātvaṃ sīte na bahu manyase || 4 ||
[Analyze grammar]

tatastvekajaṭā nāma rākṣasī vākyamabravīt |
āmantrya krodhatāmrākṣī sītāṃ karatalodarīm || 5 ||
[Analyze grammar]

prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ |
mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ || 6 ||
[Analyze grammar]

pulastyasya tu tejasvī maharṣirmānasaḥ sutaḥ |
nāmnā sa viśravā nāma prajāpatisamaprabhaḥ || 7 ||
[Analyze grammar]

tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ |
tasya tvaṃ rākṣasendrasya bhāryā bhavitumarhasi |
mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase || 8 ||
[Analyze grammar]

tato harijaṭā nāma rākṣasī vākyamabravīt |
vivṛtya nayane kopānmārjārasadṛśekṣaṇā || 9 ||
[Analyze grammar]

yena devāstrayastriṃśaddevarājaśca nirjitaḥ |
tasya tvaṃ rākṣasendrasya bhāryā bhavitumarhasi || 10 ||
[Analyze grammar]

vīryotsiktasya śūrasya saṃgrāmeṣvanivartinaḥ |
balino vīryayuktasyā bhāryātvaṃ kiṃ na lapsyase || 11 ||
[Analyze grammar]

priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ |
sarvāsāṃ ca mahābhāgāṃ tvāmupaiṣyati rāvaṇaḥ || 12 ||
[Analyze grammar]

samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam |
antaḥpuraṃ samutsṛjya tvāmupaiṣyati rāvaṇaḥ || 13 ||
[Analyze grammar]

asakṛddevatā yuddhe nāgagandharvadānavāḥ |
nirjitāḥ samare yena sa te pārśvamupāgataḥ || 14 ||
[Analyze grammar]

tasya sarvasamṛddhasyā rāvaṇasya mahātmanaḥ |
kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase'dhame || 15 ||
[Analyze grammar]

yasya sūryo na tapati bhīto yasya ca mārutaḥ |
na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi || 16 ||
[Analyze grammar]

puṣpavṛṣṭiṃ ca taravo mumucuryasya vai bhayāt |
śailāśca subhru pānīyaṃ jaladāśca yadecchati || 17 ||
[Analyze grammar]

tasya nairṛtarājasya rājarājasya bhāmini |
kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi || 18 ||
[Analyze grammar]

sādhu te tattvato devi kathitaṃ sādhu bhāmini |
gṛhāṇa susmite vākyamanyathā na bhaviṣyasi || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 21

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: