Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa vīkṣamāṇastatrastho mārgamāṇaśca maithilīm |
avekṣamāṇaśca mahīṃ sarvāṃ tāmanvavaikṣata || 1 ||
[Analyze grammar]

santāna kalatābhiśca pādapairupaśobhitām |
divyagandharasopetāṃ sarvataḥ samalaṃkṛtām || 2 ||
[Analyze grammar]

tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhirāvṛtām |
harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām || 3 ||
[Analyze grammar]

kāñcanotpalapadmābhirvāpībhirupaśobhitām |
bahvāsanakuthopetāṃ bahubhūmigṛhāyutām || 4 ||
[Analyze grammar]

sarvartukusumai ramyaiḥ phalavadbhiśca pādapaiḥ |
puṣpitānāmaśokānāṃ śriyā sūryodayaprabhām || 5 ||
[Analyze grammar]

pradīptāmiva tatrastho mārutiḥ samudaikṣata |
niṣpatraśākhāṃ vihagaiḥ kriyamāṇāmivāsakṛt |
viniṣpatadbhiḥ śataśaścitraiḥ puṣpāvataṃsakaiḥ || 6 ||
[Analyze grammar]

āmūlapuṣpanicitairaśokaiḥ śokanāśanaiḥ |
puṣpabhārātibhāraiśca spṛśadbhiriva medinīm || 7 ||
[Analyze grammar]

karṇikāraiḥ kusumitaiḥ kiṃśukaiśca supuṣpitaiḥ |
sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ || 8 ||
[Analyze grammar]

puṃnāgāḥ saptaparṇāśca campakoddālakāstathā |
vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ || 9 ||
[Analyze grammar]

śātakumbhanibhāḥ ke cit ke cidagniśikhopamāḥ |
nīlāñjananibhāḥ ke cittatrāśokāḥ sahasraśaḥ || 10 ||
[Analyze grammar]

nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā |
ativṛttamivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam || 11 ||
[Analyze grammar]

dvitīyamiva cākāśaṃ puṣpajyotirgaṇāyutam |
puṣparatnaśataiścitraṃ pañcamaṃ sāgaraṃ yathā || 12 ||
[Analyze grammar]

sarvartupuṣpairnicitaṃ pādapairmadhugandhibhiḥ |
nānāninādairudyānaṃ ramyaṃ mṛgagaṇairdvijaiḥ || 13 ||
[Analyze grammar]

anekagandhapravahaṃ puṇyagandhaṃ manoramam |
śailendramiva gandhāḍhyaṃ dvitīyaṃ gandhamādanam || 14 ||
[Analyze grammar]

aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ |
sa dadarśāvidūrasthaṃ caityaprāsādamūrjitam || 15 ||
[Analyze grammar]

madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram |
pravālakṛtasopānaṃ taptakāñcanavedikam || 16 ||
[Analyze grammar]

muṣṇantamiva cakṣūṃṣi dyotamānamiva śriyā |
vimalaṃ prāṃśubhāvatvādullikhantamivāmbaram || 17 ||
[Analyze grammar]

tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām |
upavāsakṛśāṃ dīnāṃ niḥśvasāntīṃ punaḥ punaḥ |
dadarśa śuklapakṣādau candrarekhāmivāmalām || 18 ||
[Analyze grammar]

mandaprakhyāyamānena rūpeṇa ruciraprabhām |
pinaddhāṃ dhūmajālena śikhāmiva vibhāvasoḥ || 19 ||
[Analyze grammar]

pītenaikena saṃvītāṃ kliṣṭenottamavāsasā |
sapaṅkāmanalaṃkārāṃ vipadmāmiva padminīm || 20 ||
[Analyze grammar]

vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm |
graheṇāṅgārakeṇaiva pīḍitāmiva rohiṇīm || 21 ||
[Analyze grammar]

aśrupūrṇamukhīṃ dīnāṃ kṛśāmananaśena ca |
śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām || 22 ||
[Analyze grammar]

priyaṃ janamapaśyantīṃ paśyantīṃ rākṣasīgaṇam |
svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtāmiva || 23 ||
[Analyze grammar]

nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā |
sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānāmakodivām || 24 ||
[Analyze grammar]

tāṃ samīkṣya viśālākṣīmadhikaṃ malināṃ kṛśām |
tarkayāmāsa sīteti kāraṇairupapādibhiḥ || 25 ||
[Analyze grammar]

hriyamāṇā tadā tena rakṣasā kāmarūpiṇā |
yathārūpā hi dṛṣṭā vai tathārūpeyamaṅganā || 26 ||
[Analyze grammar]

pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām |
kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ || 27 ||
[Analyze grammar]

tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām |
sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā || 28 ||
[Analyze grammar]

iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhāmiva |
bhūmau sutanumāsīnāṃ niyatāmiva tāpasīm || 29 ||
[Analyze grammar]

niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūmiva |
śokajālena mahatā vitatena na rājatīm || 30 ||
[Analyze grammar]

saṃsaktāṃ dhūmajālena śikhāmiva vibhāvasoḥ |
tāṃ smṛtīmiva saṃdigdhāmṛddhiṃ nipatitāmiva || 31 ||
[Analyze grammar]

vihatāmiva ca śraddhāmāśāṃ pratihatāmiva |
sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣāmiva || 32 ||
[Analyze grammar]

abhūtenāpavādena kīrtiṃ nipatitāmiva |
rāmoparodhavyathitāṃ rakṣoharaṇakarśitām || 33 ||
[Analyze grammar]

abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatastataḥ |
bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā |
vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ || 34 ||
[Analyze grammar]

malapaṅkadharāṃ dīnāṃ maṇḍanārhāmamaṇḍitām |
prabhāṃ nakṣatrarājasya kālameghairivāvṛtām || 35 ||
[Analyze grammar]

tasya saṃdidihe buddhirmuhuḥ sītāṃ nirīkṣya tu |
āmnāyānāmayogena vidyāṃ praśithilāmiva || 36 ||
[Analyze grammar]

duḥkhena bubudhe sītāṃ hanumānanalaṃkṛtām |
saṃskāreṇa yathāhīnāṃ vācamarthāntaraṃ gatām || 37 ||
[Analyze grammar]

tāṃ samīkṣya viśālākṣīṃ rājaputrīmaninditām |
tarkayāmāsa sīteti kāraṇairupapādayan || 38 ||
[Analyze grammar]

vaidehyā yāni cāṅgeṣu tadā rāmo'nvakīrtayat |
tānyābharaṇajālāni gātraśobhīnyalakṣayat || 39 ||
[Analyze grammar]

sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau |
maṇividrumacitrāṇi hasteṣvābharaṇāni ca || 40 ||
[Analyze grammar]

śyāmāni cirayuktatvāttathā saṃsthānavanti ca |
tānyevaitāni manye'haṃ yāni rāmo'vnakīrtayat || 41 ||
[Analyze grammar]

tatra yānyavahīnāni tānyahaṃ nopalakṣaye |
yānyasyā nāvahīnāni tānīmāni na saṃśayaḥ || 42 ||
[Analyze grammar]

pītaṃ kanakapaṭṭābhaṃ srastaṃ tadvasanaṃ śubham |
uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ || 43 ||
[Analyze grammar]

bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale |
anayaivāpaviddhāni svanavanti mahānti ca || 44 ||
[Analyze grammar]

idaṃ ciragṛhītatvādvasanaṃ kliṣṭavattaram |
tathā hi nūnaṃ tadvarṇaṃ tathā śrīmad yathetarat || 45 ||
[Analyze grammar]

iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā |
pranaṣṭāpi satī yasya manaso na praṇaśyati || 46 ||
[Analyze grammar]

iyaṃ sā yat kṛte rāmaścaturbhiḥ paritapyate |
kāruṇyenānṛśaṃsyena śokena madanena ca || 47 ||
[Analyze grammar]

strī pranaṣṭeti kāruṇyādāśritetyānṛśaṃsyataḥ |
patnī naṣṭeti śokena priyeti madanena ca || 48 ||
[Analyze grammar]

asyā devyā yathā rūpamaṅgapratyaṅgasauṣṭhavam |
rāmasya ca yathārūpaṃ tasyeyamasitekṣaṇā || 49 ||
[Analyze grammar]

asyā devyā manastasmiṃstasya cāsyāṃ pratiṣṭhitam |
teneyaṃ sa ca dharmātmā muhūrtamapi jīvati || 50 ||
[Analyze grammar]

duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm |
sītāṃ vinā mahābāhurmuhūrtamapi jīvati || 51 ||
[Analyze grammar]

evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ |
jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 13

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: